________________
(2008) अभिधानराजेन्द्रः ।
चंदमा
चन्द्रस्य दक्षिणास्यामपि विशि व्यवस्थितानि योगं युञ्जन्ति प्रमदेरुपमपि योगं युञ्जन्ति मस्ति यत् सा प्रमरूपं योगं युनक्ति । एवं सामान्येन भगवतोक्ते नगवान् गौतमो विशेषावगमनिमित्तं यः प्रताप
" इत्यादि सुगमम् । भगवानाह " ता एसि गं" इत्यादि । 'सा' इति पूर्ववत् एतेषामन्त रोदितानामाविशतिमाणां मध्ये यानि मचाणि सदा चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानियो कुन्तितापि तथा मृगशिरा पुष्योऽलेषा हस्तो मूलब्धतानि सर्वापि पञ्चदशस्य बन्द मएकलस्य बदिश्वारं चरन्ति । तथा चोक्तं करणविभावनायाम्-" ....."पश्नरसमस्ल चंद मंडलस्स वाहिर । मगसिर अदा पुसो असिलेहा हत्य मूलां य" ॥१॥ जम्बूदीपत्रसाथप्युक्तम" संज्ञाण अद्द पुस्तो सिलेस इत्यो तहेच मूलो य। वारिओ वाहिरमंडलस्स बप्पेते नक्खत्ता " ॥ १ ॥ ततः सदेव दक्षिणदिस्थितान्येव तानि चन्द्रेण सह योग न्युपपन्नान्यचेति तथा वा
3
मध्ये यानि तानि मत्राणि यानि सदा सर्वकालं चन्द्रस्यासरेण उत्तरस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति कुततानि द्वा तद्यथा-"अनि" स्यादि एनानि द्विद्वादशाऽपि नासि ज्यन्तरे चन्द्रम एकले चारं चरान्त । तथा चोक्तं करणविभावनाबाम्-"से पढने सम्वग्नंतरेबंद मे जहर नई सो घडा सतभिसया पुण्यन या उत्तरमा अ सिणी जर पुण्यफी उत्तरगुणी साते यदा | कुञ्चफग्गुणी । चैतैः सह चन्द्रस्य योगस्तदा स्वनावाश्चन्द्रः शेषेष्वेव म एकलेषु वर्तते, ततः सर्वे नेतान्युतस्तान्येव चन्द्रमसा सहयोगमुपयन्ति । तथा तत्र तेषामष्टाविंशतेर्न कुत्राणां मध्ये यानि तानि नक्क प्राणि यानि चन्द्रस्य दक्षिणस्थामा दिशि स्थितानियांग रामपिदिशि उपस्थितानि योगं युञ्जन्ति प्र मरूपमपि यन्ति तानि सप्त वयपालिका रोहिणी पुनर्वसु मघा वित्रा विशाला अनुराधा, केचित्पुनानकुत्रमपि दक्षिण योगि मन्यन्ते तथा चोकं पुण बसु.रोहिणि चित्ता, मह जेठारपुराह कत्तिय विसाहा। चंदस्स - भयजोगीति" । चत्र उभययोगीति व्याख्यानयता टीकाकृतोक्तमपतानि न कुत्राणि उभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युख.
कादिमयान्तीति तच वयमाणयेष्ठासूत्रेण सह विरोधीति न प्रमाणं तत्र तेषामविराणां मध्ये येते न दात्रे'' इति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेनापि दक्षिणस्यामपिदिशि व्यवस्थिते योगं युक्तः प्रमईच योग युक्तः, ते, णं' इति वाक्यालङ्कारे, द्वे आषाढे पूर्वापाढोत्तराषा पेचितुस्तारे, तथा च प्रामेदोकम् "पुण्यासाढे च उतारे पसे ति" तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मरुलस्याभ्यन्तरतो द्वे द्वे बहिः । तथा चोकं करण विभावनायाम्"पुतराणं श्रमाढाणं दो दो ताराओ अभितर, दो दो बाहिरश्र सव्ववादिरस्स मंडलस्स" इति । ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्ये न चन्द्रो गच्छतीति तदपेक्षया प्रमदे योगं युक्त इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले पारं भरतः सदा दक्षिणदि दक्तिणेन योगं युक्त इत्युक्तम्। संप्रत्येतयोरेव प्रमदे योगजा बनार्थे किञ्चिदाताओ व साहित्यादि से पूषा
चराषाढा नकुत्रे चन्द्रेण सह योगमयुद्ध, युके, पोक्यते वा
Jain Education International
चंदमग्ग
सदा सर्वषा मण्डले व्यवस्थिते, ततो यदा पूर्वाषाढोराचादाभ्यां सह चन्द्रो योगमुपति तदा नियमतोऽज्यन्तरतारकाण मध्ये न गच्छतीति तदपेक्षया प्रमर्दमपि योगं युक्त इत्युक्तम्, तथा तथ तेषामष्टाविंशषाणां मध्ये यत्सा चन्द्रस्य ममदं योगं युनक्ति सा एका ज्येष्ठा सम एलगत्या परिभ्रमणरूपाश्चन्द्रमार्गा चक्काः । सू० प्र० । संप्रतिरूपान् चन्द्रमा अभिधित्सु प्रथमं तद्विषयं प्रश्नमुत्रमाह
ता कति पाँचंदमंक्षा पात्ता ? । ता पारस चंदमंगला पसत्ता । एतेसि पारस एदं चंदमंडलाणं प्रत्थि चंदमंगला जेण सत्ता नक्ख तेण अविरहिया, प्रत्थि चंदमंगला जे पं सचा नवखतेहि पिरडिया, अत्यि मंदमंदना ने रविससिनक्खत्ताणं सामछा जवंति, प्रत्थि चंदमंगला जे गं सता आदिच्च विरडिया, ता एतेसि पारसए चंद
नाणं कयरे चंदमंडला जे एां सत्ता नक्खत्तेहि श्रविरहिया० जाब कयरे चंदमंमन्ना जेणं सदा श्रादिच्चविहिता, ता एतेसि णं पारसएवं चंद्रमंडलाणं तत्य नेते चंदा जे सदा णक्खत्तेहिं प्रविरहिता, ते णं तं जहा- पढने चंदमंडले तर चंदमंद सचमे बंदमंदले अमे
मंदसमे चंदमंडले एकादसे चंदमले पगारसमे चंदमंडले, तत्थ जे ते चंद्रमंडला जे रणं सदा एक्खतेहिं विरहिया सत्त, तं जहा वितिए चंदमंडने चडत्ये चंदमंगले पंचमे चंदमंगले नवमे चंदमंडले वारसमे चंदमंडले तेरसमे चंदमंडले चउदसमे चंदमंडले, तत्थ जे ते चंदमंगला जे ससिरविनक्रखत्तारणं सामछा जवंति, ते णं चत्तारि । तं जहापढमे चंदमंद बीए चंद्र इकारसमे चंदमंडले पछरसमे चंदमंकले, तत्य जे ते चंदमंगला जे णं सदा आदिविरहिता ते पंचतं महाचंद सचमे चंदमंगले श्रमे चंदमंडले वमे चंदमंकले दसम चंदमंडले ।
66
"ता कर " इत्यादि। 'ता' इति पूर्ववत् कति कियानि '' इति वाक्यालङ्कारे चन्द्रमा भगवानाह "ता पारस " इत्यादि । 'ता' इति प्राग्वत् । पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि, तत्र पञ्च चन्द्रम एकलानि जम्बूद्रीपे शेषाणि दश मएकलानि सवणसमुखे । तथाचोकं जम्बूद्रीपप्रज्ञप्तौ'अंबुद्दीचे णं भंत ! दावे केवश्यं श्रगाहिता केवइया संद मंगला पक्षता ?। गोयमा ! अंबुद्दीचे दीवे असीयं जोयणसयं भोगादिता एत्थ णं पंच चंद्रमंडला पक्षता । लवणे णं मंते 1 समुद्दे के वश्यं श्रगाहिता के वश्या चंद्रमंडला पता। गोयमा ! समुद्धतीसे जोयसाई ओगादितापत्य लापता मे सारे जंबुद्धीचे स य पर चंदमंगला भवतीति अक्खायं " 'ता' इत्यादि । 'ता' इति । तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये (अत्थिरी) सति चन्द्रममलामि यानि सदा नरविरहितानि ततः सं विनिपानि सदा विरहितानि तथा स
इस
"
For Private & Personal Use Only
www.jainelibrary.org