________________
ओदश्य
कर्मजन्याः सन्ति समितान्त पनि निर्दिष्टाः सत्य मुक्षणमात्यादमीषां संचिनोऽन्येऽपि कन्याः केवलं शास्त्रेषु प्राय एतावन्त एव निर्दिष्टशः दृश्यन्ते इत्यत्राप्येतावन्त एव प्रदर्शिता इति प्रदोष इति । प्रव० २२१ छा० । सूत्र० । ओद (ब) ओदनन० उद्युम्नलोपो गुण
कूरे
1
उपा० १ अ० । पंचा० । कोऽवौदनादौ । आचा० १४० ९ ० । ०१ शापादिके, दि०"सूत्र १ दणे २ जवणं | ३ |" इति व्यञ्जनभेदत्वं तस्य । स्था० ३ वा० । (रविवानाम्पाविशन्दे उपनि) उष्णाय मोदनः प्रश स्वते न शीतः । सूत्र० २ श्रु० ३ अ० ॥ मोद (य) खविहि-मदन विधि-पुं० [कोद्रवादिचान्यानि ध्याये ओदनप्रकारे दर्श (अस्य विधिः) प्रदरिय- प्रदरिक - त्रि० उदरे प्रवृत्तः ठक् । श्रथूने, उद रमात्रपूरणापेक्षके, विजिगीषा विवर्जिते, अमरः । विजिगीषा विगानेear निन्देच्छा तस्याः स्वोदरपूरणासक्कतया त्याग एवास्य प्रवृत्तिः बाच जीविका प्रमजिते, "चोदरिया णाम जीविताहेतुं पव्वश्या" नि० चू०१५० । औदरिकानां यत्रागतास्तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति । समुद्देशनानन्तरं भूयोऽप्यग्रतो गच्छन्ति । वृ० १३० ।
प्रौद० उदरे भकः यत् उच्यः ततः स्वार्थे अ दरभवे नलादो, अभ्यन्तरप्रविटे च वाय० ।
ओहण अदहन १० दम्भने ० १३० ।
-
(८०) अभिधानराजेन्: ।
m
-
ओदा सिष्य प्रौदासीन्य १० उदासीनस्य भावः पशुभाशुभयरूपेक्षायाम्, ताटस्थ्ये, राहित्ये, रागनिवृत्तौ च । श्रीदास्यमप्यत्र वाच० । प्रोप्प अधि० समर्पणे "पाप" १६३ अवती धातौ श्रादेरस्य श्रोत्वं वा भवति । श्रोप्पे । अप्पे । श्रोपिश्रं । श्रपिश्रं । प्रा० । श्रीरूपफलय- अवफलक पक्षस्याभ्य न्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणं न करोति यो वा नित्यावस्तृत संस्तारकः सोऽवबद्धपीठफलकः । सर्व तो, "बडपीठफल ओखमंजयं विवाणादि" ।
व्य० १३० ।
योबुकमा अवबुध्यमान- त्रि० विजानाने, "श्रो बुज्ऊमाणे इह माणवेसु”। स्वर्गापवर्गौ तत्कारणानि चावबुध्यमानोऽनावार कज्ञानसद्भावात् इहेति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति । श्राचा० ६ ० १ उ० । प्रोभावणा-अपभ्राजना-स्त्री० लोकप्रवादे, ओभावना मा मे भून्नवसावप्यस्ति विद्वान् किमन्येषां वन्दनकं प्रयच्छतीत्येवंभूताऽपचजना मम मा भूदित्यर्थः । प्रव० २ द्वा० । भोनास अवभास-० अशीतिमामाणां पञ्चमे प्रदे
Jain Education International
सू० प्र०२० पाहु कल्प० । षट्षष्टितमे, इति चं०प्र० २० पाहुण सप्तषष्टितमे वा महाग्रहे । " दो ओजासा " । स्पा० २ ० ॥ प्रभा (हा ) सण - अवनासन- न० । ईषद्योतने, न०० श०
उ० । आविर्भावे, प्राप्यमाणतायाम, सूत्र० १० १२ अ० ॥ देशतः सर्वतः पोते, देशतः कावधि ना सर्वतोऽज्यन्तरावधिना ज्ञाने च । स्था० २ ० ॥
ओमज्जा पुरवखार
अवभाषण - न० याचने, व्य० द्वि० ८ उ० ॥
ओमा (हा ) सरानिक्खा अपनापण भिक्षा स्त्री० [विशि टद्रव्ययाचनं समयपरिभाषया । "ओहासणंनि जा" तत्प्रधाना भिक्का । विशिष्टव्ययाचनेन निक्षणे, श्राव० ४ अ० । घ० । भोजा (डा) समाण अवभासयत् । उद्भासया । "जोनासमाने दविपस्स वित्तं पाणिकसे बढ़िया प्रासु पो" अवसायन सम्यगनुतिष्ठन् इव्यस्य मुकिगमन योग्यस्य तत्साधो रागद्वेषरहितस्य सर्वज्ञस्य व्यावृत्तमनुष्ठानं तत्स'दनुष्ठानतोऽवभासयेत् धर्मकाधिकः कथनतो पोकासयेदिति । सूत्र० १ ० १४ भ०
श्रोभासमाणची अवनासमानपरीचि श्री० शोभमानरङ्गे, भ० ११०६ ४० । ओनासिज्जमाण - श्रवभाप्यमाण- त्रि० याच्यमाने, । “सेजापरस्स जे पुरपच्छक संपता ते परघरेसु भोभासिज्जमाण एवं क रेजा" । नि० चू० १३० । प्रोमासिय-भाषित ०ि पाचिते व्य० द्वि०६४०
प्रार्थिते । ओ० । अवभाषणभवनाषितं जावे कः । याचने, वृ० १ ० । अनुग्ग- अवग्न- त्रि० वक्रे, " रोसागयधमधाम तमारुयसिरफरुससिरभो गासियमा ३००
ओम नम - त्रि० ऊने, स्था०३ ठा० न्यूने, ।" आमं श्रमं जुंजीया" । आ० प्र० प्र० । होने, मिथ्यादर्शनाऽविरत्यादिके, । आचा० १ श्रु० ३ अ० ३ ० । वाले, श्र० । लघुतरे, व्य० द्वि० ० । लघुपर्याये । श्र० स्था०| "ओमोत्ति वरिसारणं" । अवमो नाम भराति वर्षारतो यस्य प्रव्रज्यापर्यायेण त्रीणि वर्षाणि माद्यापि परिपूर्णत्यर्थः व्य० प्र०३ ० ० "अ पिए भोगे" दीर्घदु०३४० ॥" मोमे विगम्ममाणे ओमोदरियाए श्रस्स विसयं गंतव्वं " ॥ नि० चू०१३० ॥
श्रोमंथ - श्रवमन्थ - त्रि० । श्रवाङ्मुखकरणे, । वृ० १ उ० ॥ भ्रामथिय-श्रवमथित त्रि० । अधोमुखीकृते, " श्रोमंथियणयणययणकमला " अधोमुखीकृतानि नयनयनरूपाणि कमज्ञानि यया सा तथा विपा० २ अ० । झा० । श्रोमकोडया- श्रवमकोष्ठता-१० रिक्तोदरतायाम्, स्था० ४ वा. श्रमचेलय अवमचेझक - पुं० अवमानि असाराणि चेज्ञानि व स्त्राणि यस्य स अनमचेत्रकः । महाविद्वत्वेन जीर्णत्वेन त्याज्यप्रायवारिणि 'ओमचेगा व सुपिसायभूया गच्छखला हि किमिदं विश्रोसि, उत्त० १२० ।
66
आमचेलिय- अत्रमचेलिक- पुं० अवमं त्र चेलं चावमचेसं प्रमाणतः परिणामतो मूल्यतश्च तद्यस्यास्त्यसाववमचेलिकः । एककपपरित्यागात विकल्पधारिणि "अदुवा संतरे अवा श्रमचेल अडया एगसाडे" श्राचा० १ श्रु०५ श्र० ३३० । असारवस्त्रधारिणि । श्राचा० १ ० ३ ० १ उ० ॥ ओमच्चय अवमात्यय- पुं० दुर्भिक्कापगमे, पंचा०१३ विव० । श्रोमज्जणपुरक्खार-श्रवमज्जन पुरस्कार- पुं० न्यून जनपूजायाम्, "ओमणपुरखारे" इति पञ्चमं स्थानं प्रत्युपेक्षणीयम् । व्याख्याऽन्यत्र दश० १ ० ॥
For Private & Personal Use Only
www.jainelibrary.org