________________
( ७) प्रोत्थिय अभिधानराजेन्द्रः।
ओदइय यवत्थे”। झा० । “सम्मं ततो आत्थयं गयणं"। आमदि।
मिश्र वा दव्वं वेनबिअंवा सरीरं वेउध्वियसरीरप्पोओदश्य-औदायक-पुं० उदयः कर्मणां विपाकः स एवौद-|
गपरिणामिश्र वा दव्वं । एवं आहारगं सरीर तेअगं सयिकः। क्रियामा जावनेदे, उदयेन निष्पन्न औदयिको नावः ।
रीरं कम्मगं सरीरं च जाणिअव्वं । पयोगपरिणामिए नारकत्वादिपर्यायविशेषे, ज.७.१४ उ० । सूत्र० । कर्मोदयापादितगत्याद्यनुनावलकणे नावदे, सूत्र.१ श्रु० १३ अ०।
बसे गंधे रसे फासे सेतं अजीवोदयनिप्पएणे सत्तं उदयअनु०। आचा० । कर्म । आ० म०हि । उत्त०।।
निप्पणणे सेत्तं उदइए। से किं तं ओदए अोदए दुविहे पन्नते तं जहा नद- विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेहरूपमादरिकं शरीरम् । ए य उदयनिप्पन्ने अ अनु० ॥
(उरालियसरीरप्पओगे इत्यादि ) औदारिकशरीरप्रयोगपरिणऔदयिको द्विविधः उदय उदयनिष्पन्नश्च । तत्रोदयोऽष्टानां मितं अन्यमौदारिकारीरस्य प्रयोगो व्यापारस्तेन परिणमितं कर्मप्रकृतीनामुदयः शान्तावस्थापरित्यागेनोदीरणावलिकाम
स्वप्रयोगित्वात् गृहीतं तत्तथा । तत्र वर्णगन्धरसस्पर्शीनां तिक्रम्य उदयावलिकायामात्मीयरूपेण विपाक इत्यर्थः । अत्र
पानादिरूपं स्वत एवोपरिष्टादर्शयिष्यति वाशब्दः परसमुचये चैवं व्युत्पत्तिः । उदय एव प्रौदयिकः। (स्था०) विनयादेराक- एतद्वितथमप्यजीवे पुजवाव्यलक्षणे औदारिकशरीरमामकोंतिगणतयोदयशब्दस्य तन्मध्यपाठाभ्युपगमात् । विनयादिभ्य
दयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदायको भाव उच्यते । इति स्वार्थे इकण प्रत्ययः । पं० सं०२ द्वा० । उदयनिष्पन्नस्तु
एवं वैक्रियशरीरादिष्वपि भावना कार्या । नवरं वैक्रियशरीरकर्मोदयजनितो जीवस्य मानुषत्वादिपर्यायस्तत्र च उदयेन नि
नामकर्माद्युदयजन्यत्वं यथास्वं वाच्यमिति औदारिकादिशवृत्तस्तत्र भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति । स्था०६ ठा।
रीरप्रयोगेण यत्परिणमति द्रव्यं तत् स्वत एव दर्शयितुमाह । एतदेव सूत्रकृदाह ।
(पओगपरिणामिए, वा इत्यादि)पञ्चानामपि शरीराणां प्रयोसे किं तं नदए उदए अहं कम्मपयमीणं नदएणं
गेण व्यापारण परिणमितं गृहीतं वर्णादिकं शरीरे वर्णादिसं
पादकं व्यमिदं षष्टव्यम् उपवकणत्वाच्च वर्णादीनामपरमपि सेत्तं नदए । से किं तं नदयनिप्पन्ने उदयनिप्पन्ने दुविहे
यच्चरीरे संभवत्यानापानादिं तत्स्वत एव दृश्यमिति । अत्राह । पामते तं जहा जीवोदयनिष्पन्ने अ अजीवोदयनिप्पन्ने अ॥
ननु यथा नारकत्वादयः पर्याया जीवे जवान्त जीवोदयनिप्पन्ने औदयिको भावो द्विविधः अष्टानां कर्मप्रकृतीनामुदयस्तत्र औदयिके पठ्यन्ते एवं शरीराएयपि जीव एव जयन्त्यतस्तान्यनिष्पन्नश्च । अयं चार्थः प्रकारद्वयेन व्युत्पत्तिकरणादावेष द- पि तत्रैव पठनीयानि स्युः । किमित्यजीवोदयनिप्पन्नः धीयन्ते, शितः । उदयनिष्पन्नः पुनरपि द्विविधो जीवे उदयनिष्पन्नः । अस्त्वेतत्किन्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शजीवोदयनिष्पन्नः । श्रजीवे उदयनिष्पन्नः अजीवोदयनिष्पन्नः।। रीरपुफलेष्वव विपाकदर्शनात्तन्निष्पन्न औदयिको नायः शरीर
से किं तं जीवोदय निप्पन्ने अणेगविहे परमत्ते तं जहा। नक्कणे जीव एव प्राधान्याद्दर्शित इत्यदोषः सत्तमित्यादिनिगमऐरइए तिरिक्खजोणिए मस्से देवे पुढविकाइए जाव
नत्रयम् । उक्तो द्विविधोऽप्यौदयिकः । अनु। तसकाइए कोहकसाई मोहकसाई इत्थीवेदए पुरिसवेदए
पते चौदायकनावनेदा एकविंशतिरिति दर्शयन्नाह । एणपुंसगवेदए कएहसे जाव एकसे मिच्छादिही अवि
चउगइचउकसाया, लिंगतिग लेस उक्कमन्नाणं । रए अपाणी आहारए उउमत्थे सजोगी संसारत्ये
मिच्चत्तमसिकतं, असंयमो तह चनत्थम्मि ।। असिके सेत्तं जीवोदय निप्पन्ने ।
एते सर्वेऽपि गत्यादयो भावाश्चतुर्थे औदयिक नावे भवन्ति । जीवोदयनिष्पन्नस्योदाहरणानि ( नेरइए इत्यादि ) इदमुक्तं
तथा हि चतस्रो नरकादिगतयो नरकगत्यादिनामकर्मोदयादेव भवति । कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नास्त
जीवे प्रादुःषन्ति कषाया अपि क्रोधादयश्चत्वारः कषायमानीद्यथा नारकस्तिर्यङ्मनुष्य इत्यादि । अत्राह । ननु यद्येवमप
यकर्मोदयात् । सिङ्गत्रिकमपि स्त्रोवेदादिरूपं स्त्रीवेदपुंवेदनपुंसरेऽपि निजापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या
कवेदं मोहनीयकर्मोदयात् । लेश्याषट्कं तु योगपरिणामो लेजीवे पर्यायाः सन्ति किमिति नारकत्वादयः कियन्तोऽप्युप
श्या इत्याश्रयणेन योगत्रिकजनककर्मोदयात् । येषां तुमते कषान्यस्ताः सत्यमुपलक्षणत्वादमीषामन्येऽपि संभविनो द्रष्टव्याः ।
यनिष्पन्दो लेश्यास्तदभिप्रायेण कषायमोहनीयकर्मोदयात् । अपरस्त्वाह । ननु कर्मोदयजनितानां नारकत्वादीनां भवत्वि
येषां तु कर्मनिष्पन्दो वेश्यास्तन्मते संसारित्वासिद्धत्ववदष्ट
प्रकारकर्मोदयादिति । अज्ञानमपि विर्पयस्तयोधरूपमत्यज्ञानाहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत्किमितीह तदुपन्यासः । सत्यं किं तु योगपरिणामो
दिक ज्ञानावरणमिथ्यात्वमोहनीयोदयात् । यत्तु पूर्वमस्यैव मलेश्याः । योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव ततो लेश्या
त्याद्यज्ञानस्य कायोपशमिकत्वमुक्तं तद्वस्त्ववबोधमात्रापेक्कया नामपि तदुभयजन्यत्वं न विहन्यते । अन्ये तु मन्यन्ते कर्मा
सर्वमपि हि वस्त्ववबोधमात्रं विपर्यस्तं चाज्ञानावरणीयकर्मक्कयोटकोदयात् संसारस्थत्वासिहत्व वल्लेश्यावत्त्वमपि भावनीय
पंशम पर जवति । यत्पुनस्तस्यैव विपर्यासलकणमझानत्वं तत् मित्यलं विस्तरेण । तदर्थना तु गन्धहस्तिवृत्तिरनुसर्तव्यति
झानावरणमिथ्यात्वमोहनीय एव संपद्यते । इत्येकस्यैवाज्ञानस्य सेत्तं जीवोदयनिष्पन्नेति निगमनम्।
कायोपशमिकत्वमौदयिकत्वं च न विरुध्यत इत्येवमन्यत्रापि अथाजीवोदयनिष्पन्नं निरूपयितुमाह ।।
विरोधपरिहारः कर्तव्य ति । मिथ्यात्वमपि मिथ्यात्वमोहनीयो. से किं तं अजीवोदयनिप्पन्ने २ अणेगविहे पएणते तं|
दयात् श्रसिद्धत्वं कर्माष्टकोदयात् । असंयमोऽविरतत्वं तदष्य
प्रत्याख्यानावरणकषायोदयात् उपजायत ति। ननु निद्रापञ्च जहा नरालित्रं वा सरीरं उरालिअसरीरप्पयोगपरिणा- कासातादिवेदनीयहास्यरत्यरतिप्रभृतयःप्रनूततरजावा अन्येऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org