________________
(६) योगाहणाणाम. अन्निधानराजेन्छः ।
प्रोत्थय ओगाहणाणामनिहत्तानय-अवगाहनानामनिधत्तायुष- म० वनदारिणो" सूत्र० १७०३ अ०। अविच्छेदे, अवितुटितत्वे च अवगाहनानाम्ना सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः।
प्रश्न०४ द्वा०॥ आयुर्बन्धनेदे, न.६ श८ न०। स्था। स०। प्रज्ञा
ओषसणा-ओघसंझा-खी० मतिज्ञानावरणकर्मक्कयोपशमात् ओगाहणारु-अवगाहनारुचि-पुं०स्त्री० अवगाढरुच्यपरना- शब्दाद्यर्थगोचरसामान्यावबोधक्रियायाम, प्रज्ञा०७ पद ॥ मके धर्मध्यानस्य चतुर्थे बकणे, “ोगाहणारुईण य पवादभंग- ओघ (ग्घ) सिय-अवधर्षित- न० अवघर्षणमवघर्षितं नावे गुरुविलं सुत्तमत्थतो सारुणसंवेगमावन्नं सो कायति" । आ० क्तप्रत्ययः । नूत्यादिना निर्मार्जने, “अयोग्घसियाणिम्मवाए गच०४ अ॥
याए' । रा०॥ अोगाहित्ता-अवगाह्य- अव्य आक्रम्येत्यर्थे, ज०५ श०४ उ०। गोपादेस-कोपाला-पं० सामान्यतः श्रादेशने,"ओ
मय-अवगाहिमक-न० अबगाहेन स्नेहबोलनेन निवृत्त- सिय कमजुम्मा" न.२५ श० ३०॥ मवगाहिम-" भावादिम" इतीमः । ध०२ अधिः । तदेवावगा- ओं (इ.) घ-निजा-अदा० अक-शयने, निभातेरोहीरौधौ ८।४। हिमकम्-पक्कान्ने, पञ्चायविधाप्रवण । अस्प विकृतित्व- | १२ । इति निपूर्वस्य जातेरोघादेशः : ओघ निजाति । प्रा०॥ विचारः यत्तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्य- ओचिइयच-औचित्य-न० चितस्य नावः । न्यायप्रधानत्वे, ते तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यका
उचितवृत्ती, द्वा०१८ E) "औचित्यमेकमेकत्र, गुणानां कोटिरेदिविकृतिः ततः परं पक्वान्नानि श्रयोगवाहिनां निर्विकृतिप्रत्याख्या
कतः । विषायते गुणग्राम, औचित्यपरिवर्जितः" ध० १ अधि० । नेऽपि कल्पन्ते। अधैकेनैव पूपकेन तापिका पुर्यते तदाहितीय
अनौचित्यपरिहारे, "विधिसेवादानादौ, सूत्रानुगता तु सा नियोपक्वान्नं निर्विकृतिप्रत्याख्यानेऽपि कल्पते क्षेपकृतं तुजवतीत्येषा वृ.
गेन । गुरुपारतन्त्र्ययोगा-दौचित्या चैव सर्वत्र” षो०५ विव० ॥ सामाचारी ।ध०२ अधि तयुक्तं निशीथे "चलचलओगाहिमंच पर्क" "आदिमे जे तिम्मि घाणाएयात्त ते चनचलेत्ति तेण
प्रोचिइय (च्च ) जोग-औचित्ययोग-पुं० औचित्यब्यापातेऽचचलेत्ति तवस्पटमं जंघयं खित्तं। तब्वत्रणअपस्कितंती आ.
रे, । पो०१ विव०। दिमे जे तिम्मिघाणा पयति तेचलचत्ति तेण ते अचाचाओगा
| ओचूल-अवचून-पुं० स्त्री० । अधोमुखचूनायाम, वि०२ अ० हिमं नम्मति । तत्थ तथा जे सेसा पञ्चंति ते ण चलति अतो तेण | प्रलम्बमानगुच्छे, । औ०। अातिल्ला तिमिश घाणो मोनु ससा पञ्चक्वाणिस्स कप्पांत जति ओचूझगवत्यणियत्थ-अवचूलकवस्त्रनिवसित-त्रि० । अवअसं घयं ण परिकप्पति जोगवाहिस्स पुण सेसगा वि गता"। चूला अधोमुखाश्चूला यत्र तदवचूलं मुत्कलाञ्चलं यथा भवनि००४ाध० । पक्वान्नाद्याश्रित्य चैवमुक्तं “वासासु पन्न- | तीत्येवं वस्त्रं निवसितं येन स तथा । मुत्कलाञ्चयतया निवसिरदिवसं, सीनएहकाले सु मासदिणवीसं । नग्गाहिम जईणं, तवने, । “सरसस्स उल्लपमसामए ओचूनगवत्थनियत्थे"। कप्पर प्रारम्भ पढमदिणे" केचित्तस्या गाथाया अन्नत्यमान-1 झा०१६ अन्न
वदन्तो यावन्धरसादिना न विनश्यति तावदवगाहि- श्रोच्चिय-अवच्छिन्न-त्रि० । अवष्टब्धे, “पलिओच्छणे ठितमं शुद्ध्यतीत्याहुः । ध०२ अधि० । ब० प्र०। पं० व० । श्राव० । | वाद पवदमाणे” । अवलितं कर्म तेनावच्छिन्नः कर्मावष्टब्ध इति ओगिकिय-अवगृह्य-प्र०अव्-ग्रह-ट्यप्-आश्रित्येत्यर्थे, "ओगि- यावत् । आचा०१श्रु०५ अ०१०॥ किय भोगिकियत्ता उणिमंतेजा" आचा०२ श्रु०३ अ०३०॥ ओच्छिमपलिच्छीण-अवच्छिन्नपरिच्छिन्न-त्रिक अत्यन्तमाअोगिएइत्ता-अवगृह्य-अव्य. अव्-गृह-ल्यप्-अनुशापूर्वकं गृ- धादिते, । “पत्तेहि य पुफ्फेहि य ओपिनिच्छीणा" जी. हीत्वेत्यर्थे, " अहापमिरूवं ओगिएह ओगिरहश्त्ता संजमेण ३ प्रति०॥ अप्पाणं भायमाणो" झा० १०॥
ओझर-निर्जर-पुं०।वा निर्भरे ना। ||5। इति निर्करशम्दे ओगिएहण-अवग्रहण- न० अवगृह्यतेऽनेनेति अवग्रहणं कर- नकारेण सह श्त ओकारो वा भवति । प्रोकरो। नि:रो गिणेऽनट । व्यवनावग्रहप्रथमसमयप्रविष्टाग्दादिपालादानपरि-रिप्रस्रवणे, प्रा०। णामे, नं० जावे ल्युट । प्रतिरोधे, अनादरे, मेदि०झाने चवाची ओणय-अवनत-न० अवनतिरवनतं भावे क्तः । अत्तमाङ्गप्रधाप्रोगिणया-अवग्रहणता-स्त्री० अवग्रहणस्य भावोऽवग्रह- | ने प्रणमने, “फुओणयं" प्रय०२ द्वा० "क ओणयं का सिरं" णता । मतिदायग्रहे, नं०। मनोविपकरणे च "सयाणं धम्मा- | आव०२ अ०। णं अोगिएहणयाए अोवहारणयाए अग्नुट्टेयवं" स्था०८ गोणमणी-अवनमनी-स्त्री० अलौकिकाबनमनसाधने विद्याश्रोमिय-अवगुणिमत-स्त्री० मलदिग्धगात्रे, वृ०१ ३०॥ दे , । " ओणामणीए अणामित्ता गहियाणि पज्जत्तगाणि"। ओगूहिय-अवगुहित-न० आलिङ्गिते, झा० अ०॥ नि० चू० १ उ० ।
प्रोणमिश्र-अवनम्य-अव्य० अवनतं कृत्वेत्यर्थे, । "श्रोणमियश्रोग्गाल-रोमन्यि-रोमन्थ-ना-धा-णिच-आत्मचुक्तस्य घासा
उमाभियणिज्झाएज्जा" । आचा० २ श्रु० ॥ देः पशुभिरुचीर्य चर्वणे, वाच ।“ रोमंथेरोग्गालवग्गोली" ८ । ४।४३ । रोमन्धेनामधातोर्यन्तस्य एतावादेशी नवत इति ओ- आणामऊण-अवनम्य-अव्य. अवनत कृत्वत्यथ,"तच सिगानादेशः। ओग्गा वग्गोबर रोमंथ-रोमन्थयते । प्रा०॥ | वो प्रोणमिकण पमिच्छ" नि००१ उ० । श्रोध-अोघ-पुं० संघाते,"मेघो घरिलियं गंभीरमदुरसई"राण ओत्तरिय-अवतारित-त्रि० शरीरात पृथक् कृते, ज्ञा०४०। सामान्ये, अोधुवक्कमित्रो । संसारे, "एते ओघं तरिस्संति समुहं | ओत्थय-अवस्तृत-त्रि० आच्छादिते, । “हारोत्थयकयरह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org