________________
( 0) प्रोमज्जायण अभिधानराजेन्द्रः ।
ग्रोमरत्त प्रोमज्जायण-अवमज्जा (घा) यन-पुं० ऋविभेदे, यस्य ते अोमरत्तनागा, नवंति मासस्स नायव्वा । गोत्रे पुण्यनकत्रम, जं०७ वक्ता सू०प्र० । चं० प्र० ॥ इह कर्ममासपरिपूर्णत्रिंशदहोरात्रप्रमाणश्चमास एकोनत्रिओमत्त-अवमत्व-नऊनतायाम, भ०१८ श०३०। ही- | शादहोरात्रो द्वात्रिंशश्च द्वाष्टिनागा अहोरात्रस्य । ततश्चरूमानत्वे, व्य० प्र०१०॥
सपरिमाणस्य ऋतुमासस्य कर्ममासपरिमाणस्य चेत्यर्थः। पओमदोस-अवमदोष-पुं० संखमीशप्ने दर्शयिष्यमाणे सं- रस्परं विश्लेषः क्रियते विश्लषे च कृते सति ये भंशा उद्धरिता खड्यां स्तोकसंस्कृतत्वेनानेषणीयपरिभोगात्मके दोषे, प्राचा
दृश्यन्ते त्रिंशदावष्टिनागरूपास्ते अवमरात्रस्य भागास्त यवम
रात्रं परिपूर्ण जवति । मासद्धयपर्यन्ते ततस्तस्य सक्तास्ते नागा २ १०१ अ०३०॥
मासस्यावसाने रुष्टव्याः। किमुक्तं नवति एकस्मिन् कर्ममासे श्रोमरत्त-अवसरात्र-पु.अवमा हीना रात्रिरवमरात्रः समासान्ते
परिपूणे सति त्रिमासद्वयमपर्यन्तेषु शतद्वापष्टिभागा अधमराटचि" राबाहादाः पुंसि" इति पुंस्त्वम् । दिनकये, “छोमरत्ता
अस्य सबन्धिनः प्राप्यन्ते इति । यदि मासपर्यन्ते एतावतोऽवपएणता तं जहा तइए पव्वे सत्तमे पञ्चे पक्कारसमे पब्वे पाण
मरात्रा भागाः प्राप्यन्ते ततः प्रतिदिवस कतिप्राप्यन्ते इति । यदि रसमे पब्वे गृणवीसश्मे पव्वे तेसिश्मे पव्वे" स्था०४ ठा०
मासपर्यन्ते एतन्निरूपणार्यमाह। फर्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्र्तुमधिकृत्य व्यवहारत एकैकोऽवमरात्रो भवति । सकले तु कमसंव
वावाहिजागमेग, दिव संजाइ ओमरत्तस्स । त्सरे षडवमरात्रास्तथा चाह ।
वावट्टिएहि दिवसेहि, ओमरत्तं तो जव। ता सब्वे विणं एते चंदनमूदुवे दुवे मासा तिचनपोणं ।
एकस्मिन् पकस्मिन् एकैकस्मिन् दिवसे कर्ममाससंबन्धिनि आदाणेणं गणिज्जमाणा सातिरेगाइं एगूणसटि एगूणसट्ठि
अवमरात्रस्य संबन्धी हापष्टिनागः एकैकः संजायते । सत्रेच
नपुंसकता प्राकृतत्वात् कथमेतदवसीयत इति चेमुच्यते रात्रं राइदिवाई राइंदियग्गणं आहितेति वदेज्जा तत्थ खलु इमे छ
केवमात् । तथाहि यत एकैकस्मिन् दिवसे एकैको द्वाषष्टिओमरत्तापएणता तं जहा ततिए पव्वे सत्तमे पव्वे एकारसमे भागोऽवमरात्रस्य संबन्धी प्राप्यते ततो हाषष्टया दिवसैरेकोऽपन्ने पन्नरसमे पव्वे एकूणवीसतिमे पव्वे तेवीसतिमे पव्वे । वमरात्रो भवति । किमुक्तं जवति । दिवसे दिवसे अवमरात्रतत्र कर्मसंवत्सरेचसंवत्सरमधिकृत्य व्यवहारतःखस्विमेवढ्य
सत्कैकद्वाधिभागवृद्ध्या द्वाषष्टितमे दिवसे त्रिषष्टितमा तिथि: माणक्रमाः षट् अवमरात्राः प्राप्तास्तद्यथा 'तए पव्वेत्यादि'सु
प्रवर्तत इति । एवं च सति य एकषष्टितमोऽहोरात्रस्तस्मिन्नेकगमम् । सू० प्र०१३ पाहु०॥
षष्टितमा छाष्टितमा च तिथिर्निधनमुपगतेति द्वाषष्टितमा तिएसा तिहिनिप्पत्ती, भणिया मे वित्थरं य पहिका।
थिोंके पतितेति व्यवहृयते । तथा चाह। वोच्चगमि अोमरतं, उविंगितो समासेण ॥
एकम्मि अहोरने, दो वि तिहिनिहणमेज्जासु । एषा अनन्तरादितस्वरूपा तिथिनिष्पत्तिर्मया विस्तरं प्रहाय प
सोत्थ तिही परिहाय, मुहमेण हविज सो चरिमो ।। रिहृत्य भणिता प्रतिपादिता । संप्रति समासेन संकेपेण उद्विङ्गन
एकैकस्मिन्नहोरात्रे तिथिसक्तो द्वापष्टिनागो द्वाषष्टिहानिमुपगकिंचिन्मात्रतया प्रतिपादयन् अघमरात्रान् वक्ष्यामि । ननु कासः
च्छन् यस्मिकषष्टितमे अहोरात्रे द्वे अपि एकषष्टितमारूपे तिसर्वदानादिप्रवाहपतिततया प्रतिनियतस्वन्नाव एव परावर्तते
थी निधनमायातः सा द्वाषष्टितमा तिथिरत्र एकषष्टितमे भहोरान तस्य कापि हानिर्नापि कश्चिदपि स्वरूपोपचयः । ततः कथम
त्रैः परिहीयते । एवं च सति सूक्ष्मेण द्वापष्टितमरूपतया अतिवरात्रतासंनव इत्यत आह ।
लणेन एकैकेन भागेन परिहीयमानाया द्वाषष्टितमायास्तिथैः कालस्स नेव हाणी, न वि वझवी वा अवट्टिो कालो।
स एकषष्टितमो दिवसश्वरमपर्यवसानसर्वात्मना निधनमुपजायइ वुववुकी, मासाणं एकमेकाओ।
गतेति जावः । संप्रति वर्षाहिमग्रीष्मकालेषु चतुर्मासप्रमाणेषु कालस्य सूर्यादिमियोपलवितस्यानादिप्रवाहपतितप्रतिनियत
प्रत्येकं कस्मिन् पक्के अधमरात्रं भवतीत्येतन्निरूपयति । स्वरूपतो न हानि पि कश्चिदपि स्वरूपोपचयः किं तु सदा तथा
तइयम्मि ओमरत्तं, कायव्वं सत्तमम्मि पक्खम्मि । जगत्स्वाभाव्यादवस्थित एव । तथा प्रतिनियतरूपतया कालः वासहिमगिएहकाले, चाउम्मासे विधीयते ॥ केवलं यो जायते जायमाने प्रतीयते वृद्धयपवृछी मासानांते एक- इह कालस्त्रिधा तद्यथा। वर्षाकालो हिमसंबन्धी शीतकाल मेकस्मात् एकस्यान्यतरस्य सूत्रे द्वितीया प्राकृतत्वातू प्रवति प्रत्यर्थः । ग्रीष्मकासश्च एते च प्रयोऽपिचतुर्मासकप्रमाणावर्षाहि प्राकृतसवणवशाध्यत्ययः स्वादिविभक्तीनां यदाह पाणिनिः
कालस्य चतुर्मासप्रमाएस्य श्रावणादेस्तृतीये पर्वणि प्रथमोऽवस्वप्राकृतलकणे "व्यत्ययोऽप्यासामिति" एकस्मादन्यतरस्मान
मरात्रः । तस्यैव वर्षाकालस्य संबन्धिनि सप्तमे पर्वणि द्वितीयो. मासात् अत्र स्थाने पः कर्मधारय इत्यनेन पञ्चमी ततोऽयमर्थ उवमरात्रस्तदनन्तरशीतकालस्य तृतीये पर्वणि मुलापेक्या एएकमपरं मासमधिकृत्यैकस्यान्यतरस्य मासस्य धृद्ध्यपवृष्टी कादशे तृतीयोऽवमरात्रस्तस्यैव शीतकालस्य सप्तमे पर्वणि मअवतः । किमुक्तं भवति । कर्ममासात्सूर्यमासकाल चिन्तायां सात्पश्चदशे चतुर्थस्तदनन्तर ग्रीष्मकालस्य सप्तमे पर्वणि मूलावृहित स्वरूपापेक्षया तु त्रयोऽपि मासास्तदप्रतिनियतस्वरूप- पेकया त्रयोविंशतितमे षष्ठः । इह आषाढाद्या लोके ऋतवः प्रसिनावाः परावर्तन्ते न तु कश्चित् काबस्य वृद्धिहानिसंनवः।। द्धिमैयरुस्ततो लौकिकव्यवहारमपदयाषाढादारज्य प्रतिदिवससंप्रति ते पच वृद्धिहानिमपेक्ष्य चन्द्रमासे कर्ममासमपेक्ष्य मा. | मेकैकद्वायप्टिभागहाम्या वर्षाकालादिगतेषु तृतीयादिपर्यसु यथोसचिन्तायां कालस्य हानि दर्शयति ।
का भवमरात्री नूतया तया सह का तिथि: परिसमाप्तिमुपैतीचंदनम् मासाणं, अंसा जे दिस्सए विसेस म्मि ।
ति शिष्यः प्रश्नं कारयति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org