________________
(१००१) चंदमंडल अभिधानराजेन्डः।
चंदमंडल "जयाणं" इत्यादि। यदा भदन्त ! सर्वबाह्यानन्तरं द्वितीयमि- सगाई सयमेव पविट्टित्ता चारं चरति । तं जहा-निक्ख. त्यादि प्रश्नः प्राग्वत् । गौतम! पञ्चयोजनसहस्राणि एकं चैकार्वि- ममाणे चेव अमावासांतण पविसमाणे चेव पुहिममासि शत्यधिकं योजनशतम एकादश च षष्टयधिकानि भागसहस्राणि
तेणं एताई खलु दुचे अहगाई जाई चंदे केणई असामएणगच्छति ममलं त्रयादेशाभिर्यावतपदात सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्त्वा । अत्रोपपत्तिः-अत्र मएमले परिरयः
गाई सयमेव पविहिता २ चारं चरति । ता पढमायणगते ३१८०८५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताज्यां गुण्यते
चंदे दाहिणाते भागाते पविसमाणे सत्त अपचंदममझाई जातम्-७०२६६२८५ एषां १३७२५ एनिर्जागे हृते सब्धम जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति । क५१२१ शेषम् । ११.६०
तराई खबु ताई सत्त अद्धमंमनाई से जाई चंदे दाहिणाते अथ तृतीयम्
भागाते पविसमाणे चारं चरति। इमाइं खलु ताई सत्तप्रदजया णं भंते ! वाहिरतचं पुच्छा । गोमा ! पंचजोश्रण |
मंमलाइं जाइं चंदे दाहिणाते नागाते पविसमाणे चारं चरति, सहस्साइंएगं च अट्ठारमुत्तरं जोणसयं चोइस य पंचुत्तरे
तं वि दिए असमंडल्ले चकत्थे अफममन्ने बढे अचममले नागसए गच्छद मंमलं तेरसहिं सहस्सेहिं सत्तहिं पण
अहमे असमले दसमे अदमंमले वारसे श्रद्धमंमले चनबीसहिं सएहिं देता।
दसमे अहममले एताई खबु ताई सत्तऽहमंमलाई जाइं नंदे "जया णं" इत्यादि । यदा भदन्त ! सर्वबाह्यमएझलमित्या
दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते दि प्रमः प्राग्वत् । गौतम! पञ्चयोजनसहस्राएयके चाादशा- चंदे उत्तराते भागाते पविसमाणे अचमलाई तेरस य धिक योजनशतं चतुर्दशपश्चाधिकानि भागशतानि गच्छति सत्तडिजागाई अचमंमलस्स जाई चंदे उत्तराते भागाते मएमसं त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः नित्वा । अत्रोपपत्तिः-अत्र मरामले परिरयपरिमाणम ३१७८५५
पविसमाणे चारं चरति, कतराई खबु ताई अघमंडलाई एतद् द्वाभ्यामकविंशत्यधिकाज्यां शताभ्यां गुण्यते जातम ।
सत्तहिभाई अच्छमंगलस्स जाई चंदे उत्तराते भागाते पवि. ७०२४५४५५ एषां १३७२५ पभिर्भागे हृते लब्धम् ५११८ शेष समाणे चारं चरति । इमाई खलु ताई अझममनाई तेरसभागाः,२४०५
सत्तहिनागाई अद्धमंमास्स जाई चंदे उत्तराते नागाते |१३७२५ अथ चतुर्थादिमएमलेम्पतिदेशमाह
पविसमाणे चारं चरति, तं जहा-ततिए अच्छमने पंचमे
अमंडले सत्तमे अघमंडल्ले नवमे अघमंडले एकारसमे एवं खलु एएणं जवाएणं० जाव संकममाणे तिमिश
अमममले तेरसमे अद्धमंमझे पन्नरसमे अद्धममयस्स तेरजोअणाई गणउतिं च पंचावले भागसए एगमेगे ममले मुहुत्तगई णिबुझेमाणे समजतरं मंडलं नवसंकमित्ता
मसत्तहिनागाइं एताई खलु ताई अद्धमंमलाइं तेरसयस
तद्विभागाई अचममलस्स जाइं चंदे उत्तराते जागाते पचारं चरइ ।। "एवं खलु" इत्यादि । एतेनोपायेन यावचन्दात् "पविसमाणे
विसमाणे चारं चरति । एतावता य पढमे चंदायणे सम्मचे चंदे तयणंतराप्रोमंडलाओ तयणतरंमंमसं" इति ग्राह्यं संक्राम- जवति ॥१॥ ता नक्खत्ते अफमासे नो चंदे अफमासे न २ त्रीणि २ योजनानि षावति च पञ्च पञ्चाशदधिकामि भा. चंदे अच्छमासे नो णक्खत्ते अच्छमासे ता नक्खत्तागशतानि एकैकस्मिन्मण्डले मुहूर्तगतिं निबर्द्धयन् सर्वाज्यन्त
ओ अचमासातो चंदेणं अद्धमासेणं किमधियं चरति, रमपमसमुफ्संक्रम्य चारं चरति । उपपत्तिः पूर्ववत् । अत्र सभ्यन्तरसर्वबाह्यचन्द्रमण्डलयोदृष्टिपथप्राप्तता दर्शिता शेष
ता एगं अगंमलं चरति चत्वारि य सत्तडिजागाई मएमलेषु तु सा अत्र ग्रन्थे चन्नप्राप्तिबृहत्क्षेत्रसमासवृत्यादिषु अधमंडलस्स सत्तष्ठिभागं च एकतीसाए लेता णवच पूर्वैः क्वापि न दर्शिता तेनान न दर्यत इति । जं०७ वका जागाइ ता दोच्चायणगते चंदे पुरच्छिमाते भागाते णिचन्द्रार्द्धमासे चन्द्रमएमलानि
क्खममाणे सत्तचउपमाई जाई चंदे परस्स चिमं परिचता चंदे णं अफमासे णं चंदे कति मंमन्नाई चरति । ता| ति । सत्ततेरसकाई जाइं चंदे अप्पणो चिमं पमिचरति ताचोदस चनजागममलाई चरति, एग च चउवीससतभागं| दोच्चायणगते चंदे पच्चच्छिमाए नागाए निक्खममाणेमंमलस्स प्राश्चेणं अफमासेणं चंदे कात मंडलाई चरति, बचउप्पलाई जाई चंदे परस्स चियं परिचरति, छत्तेरसगावा सोलस मंडलाइं चरति, सोलसमंडझचारी तदा अवराई इ चंदे अप्पणो चियं परिचरति । अवराई खलु दुवे तेरखलु मुने अट्ठकाई । जाई चंदे केणइं असामसकाई सय- सगाइ जाई चंदे केण असामन्नगाईसयमेव पविहित्ता चारं मेव पविट्टित्ता २ चारं चरति, कतराई खनु वे अट्ठकाई चरति, कतराई खलु ताई दुवेतेरसगाई जाई चंदे केणई असाजाई चंदे केपाइ असामसकाई सयमेव पवित्तिा चारं च- ममगाई सयमेव पविष्टित्ता चारं चरति, इमाई खलु ताई सुवे रति । इमाई खलु दुवे अहगाई जाइं चंद केण य असाम- तेरसगाइ जाई चंदे केणई असामागाइं सयमेव पविद्वित्ता २७१ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International