________________
१६५५ ।
चंदमंगल प्रान्निधानराजेन्द्रः।
चंदमंडस सेहिं दोहिं असेबडेहि जोधणसएहिं एगवीसाए अस- रते लब्धानि पक्षसहस्रापयशीत्यधिकानि १०८ शेषं त्रयोशसहिभाएहि जोधणस्स चैदे चक्खप्फासंचमागचs | हमाणि त्रीणि शताम्येकोनत्रिशदधिकानि नागानाम १३३२६ "तया ण रहगयस्य" इत्यादि।तदाइहगतानां मनुष्याणां स. सचत्वारिंशता योजनसहस्बैठाभ्यां च विषयधिकान्यां पो
अथ चतुर्थादिमएमनेष्वतिदेशमादमनशताभ्यामेकविंशत्या च षष्टिभागैर्योजनस्य चन्द्रः चक्षुः- एवं खबु एएणं उवारणं निक्खममाणे चंदे तयाणंतस्पर्श शीघ्रमागच्छति । भत्रोपपत्तिः सूर्याधिकारे दर्शिताऽपि | राओ० जाव संकममाणे तिरिणजोमणाई छणउइंच किंचिद्विशेषाभिधानाय दयते-यथा सूर्यस्य सर्वाज्यन्तरमएम- पंचावएणे नागसए एगमेगे मंझले मुलुत्तगई अनिवघ्माणरे में जम्बूद्वीपचक्रयालपरिधर्दशभागीकृतस्य दशत्रिनागान् या.
सब्बवाहिरममझ उवसंकमित्ता चारं चर॥ बत्तापत्र तथाऽस्याऽपि प्रकाशकेत्रं तावदेव पूर्वतोऽपरतश्च तस्याः चतुःपथप्राप्ततामायाति । यत्तु वष्टिभागीकृतयोजन
"एवं खलु एपणं" इत्यादि पूर्ववत । निष्कामन् चन्द्रस्तदनन्तसतकैकविंशतिनागाधिकरवं तत्तु संप्रदायगम्यम् । अन्यथा च. रात यावच्छन्दात मपलात्तदनन्तरं मरमसं संक्रामन् संक्रामन दाधिकारे सांधिकद्वापष्टिमुहूर्तप्रमाणमएडलपूर्तिकालस्य नेत.
त्रीणि २ योजनानि पक्षवति च पञ्चपञ्चाशदधिकानि भागशता राशित्वेन जणनात् सूर्याधिकारे पष्टिमुहूर्तप्रमाणमएमलपूर्ति- न्येकैस्मिन्मएमले मुर्तगतिमनिवर्कयन्।सर्ववाद्यमएमसमुपसं. कालरूपस्य छेदराशेरनुपपद्यमानस्यात् ।।
काम्य चारं चरति।कयमेतदवसीयते इतिचेदुच्यते-प्रतिचन्द्रमभय द्वितीयमण्डले मुर्तगतिमाह
एमले परिरयवृद्वेिशते शिवधिक १३. अस्य च त्रयोदशा
सहस्राधिकेन राशिना भागे हते लब्धामि त्रीणि योजनानि शेष मया णं भंते ! चदे अभंतराणं ममलं नवसंकमित्ता चारं
पनवतिपचपचाशदधिकानि प्रागशतानि ।३ चरमजाच केवश्भं एत्न गच्चइ गोयमा! पंचजोणस
१३७५ इस्साई सत्तत्तरिंच जोप्रणाई बत्तीसं च चोअत्तरे भाग
भय पश्चानुपूा पृच्छतिमए गच्छद मेमनं तेरसहिं सहस्सेहिं० जाव छेत्ता ।
जयाणं मंते ! चंदे सम्बवाहिरे मंगले उवसंकमित्ता चार "जयाणभंते !" इत्यादि।यदाभदन्त !चन्द्रः अत्यन्तरानन्तरं
चर, तया णं एगमेगणं मुदुत्तेणं केवइभं खेत्तं गच्छद । द्वितीय मण्डलमुपसंक्रम्य चारं चरति । यावतपदात "तयाणं पगमेगेणं मुहुत्तेणं"इति गम्यते। कियत क्षेत्रं गच्छति। गौतम!
गोअमा! पंचजोअणसहस्साई एगं च पणवीसं जोअणस पञ्चयोजनसहस्राणि सप्तसप्तति चयोजनानि पत्रिशतंचचतुः
यं अउणत्तरं च उए नागसए गच्छद मंमले तेस्त्री सप्तत्यधिकानि प्रागशतानि गच्चति मएमनं त्रयोदशनिः सौः। जागसहस्सेहिं सत्तहिं अ० जाव छेत्ता। वावत्पदात"सत्तर्हि अपणवीसेहि" इति माद्यम निस्सावित्रज्य "जयाणं" इत्यादि। यदा भदन्त! चन्द्रः सर्ववाह्यमएमममुपएतत्सूत्रप्राम्जावितार्थमिति नेह पुनरुच्यते।मत्रोपपत्ति:-द्विती
संक्रम्य चारं चरति। तदा एकैकेन मुहर्तेन कियत के गगंत। पचकमण्डले परिरयपरिमाणम् ३१५३१ए पतत् द्वाभ्यामेकवि- गौतम! पञ्चयोजनसहवाणि एकं च पञ्चविंशत्यधिक योजनशताभ्यां गुण्यते जातम ६६६८५४ एषां प्रयोदशभिः सहस्रः शतमकोनसप्ततिं च नवत्यधिकानि भागशतानि गतिमएमसप्ततिः शतः पञ्चविंशत्यधिकैमोगे हते लब्धानि पञ्चयोजनस-| मंत्रयोदशाभागसहः सप्तनिश्चयापच्छेदात् पञ्चविंशत्यकि हस्राणि सप्तसप्तत्यधिकानि ५०७७ शेषं षट्त्रिंशतानि चतुः- कैः शनैर्विभज्य अत्रोपपत्तिः-अत्रमपम परिरयपरिमाणम् । सप्तत्यधिकानि नागानाम् ३६७४
३१८३१५ एतद्द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गण्यते १३७२४
जातम् ७०३४७६१५ एषां प्रयोदशनि सहः सप्तभिः शतः अथ तृतीयम्--
पञ्चविंशत्यधिकै गेहते लब्धानि ५१२५शेषं भागैः। ६६६. जया णं भंते ! चंदे अभंतरतच्चं मंमल उपसंकमि
१३७२
अथास्य भएडले दृष्टिपथप्राप्ततामाहघा चारं चरझ, तया णं एगोगेणं मुहुत्तेणं केवइ खेत्तं
तयाणं इङ्गयस्स मणूसस्स एकतीसाए जोमणसहस्सहिं गच्छद गोप्रमा! पंचजोत्रणसहस्साई असीइंच जोमणाई
अहहिं अ एगतीसेहिं जोअणसपहिं चंदे चक्लुप्फासं हन्न तेरस य भागसहस्साई तिमि अ एगृणतीसे भागसए ग
मागच्छइ । छा मंडलं तेरसहि० जाव छेत्ता।
"तयाणं" इति तदा सर्ववाहमपमचरणकाले इहगताना "जया"इत्यादि । यदा भदन्त!चन्द्र अज्यस्तरतृतीयमण्ड- मनुष्याणामेकत्रिंशतायोजनसहममिश्चकमिशदधिकोसमुपसंक्रम्य चार चरांत । तदा एफैकेन मुदतेन कियत क्षेत्र जनशतेइचन्मश्चक्षुःस्पर्श शीघ्रमागध्यति। अत्र सूर्याधिकारोकगच्छति गौतमपञ्चयोजनसहस्राणि प्रशीति च योजनानि प्रयोग मतीसाए सहिलाए"इत्याधिक मन्तव्यमाउपपतिस्तुप्राम्पत। बश च भागसहखाणि त्रीणि च एकोनविशदधिकानि भागशता.
अथ द्वितीयमयमलम्निगच्चतिामाकलं त्रयोदेशभिःसहस्तैरित्यादिपूर्ववत् अत्रोप. जया संभंते ! वाहिराणंतरं पुच्छा|गोत्रमा पंचजोभपत्तियथा-पत्र मामले पारेरयः ३१४५४१ पतद द्वाभ्यामेकविशत्यधिकाज्यां शताभ्यां गुण्यते जातम "६६७३६३२० एषां
सहस्साई पकं च एकवीसं जोमणसयं एकारस य सहि पोदशामासासी सप्ताह पबवियत्यापभांगे भागसहस्से गच्च मंगलं तेरसहिमाचलेचा"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org