________________
(२०७२)
निधानराजेन्द्रः ।
चंद मंडल
पंचसत्तावीसं जो णमए यत्र य एगट्टिभाए जोअणस्स एगट्टिभागं च सत्तहा छेत्ता छ चुम्मिग्रामाए श्रायामत्रिक्खमे तिथि जो सयमस्साई अहारसस इस्साई पंचासीइ च जोअणाई परिक्खेवेणं ॥
अ
" बाहिरा" इत्यादितरं दितीयं । पृच्छेति प्रश्नाला पाकस्तथैव उत्तरसूत्रे गौतम ! एक योजनतकं पचनाशीत्यधिकानि योजना बैकटिभागान् यो जनस्य एकं व एक पष्टिमागं सप्तधा हित्वा षट् चूर्णिका भागान् चूर्णिकाभागान् श्रायामविष्यभायायोपपति-पूर्वयोज मान्येकं पञ्चाशत चैकषष्टिभागान् योजनस्य एकस्य च एकषचित्रागस्य सप्तधा विन्नस्य एकं भागमपनीय कर्तव्या श्रीणि योजनाणि भादशसहस्रातियोजन पेण सर्वषामपराध योजनानामनयने यथोकं मानम् ।
अथ तृतीयम्
बाहिरतां भंते ! चंदमंडले पत्ते । गोयमा ! एगं जो
ससस्स पंचदमुचरे जोभणसए एगुणची च एगसडिनाए जो अणसए एगडिजागं च सत्तहा सेता पंच चुमित्राभार प्रायामविवखं नेणं तिष्टि भ जोनसगसहस्सा सत्तरससदस्साई अट्ठ य पणपछि जोश्रणसए परिक्खेत्रेणं ।।
"वाहितच्चे" इत्यादि । वाह्यतृतीयं भदन्त ! चन्द्रमएकलं यावच्चात् सर्व प्रश्नसूत्रं ज्ञेयम उत्तरसूत्रे गौतम! एकं योजनल सराणि योजनानि शकि षष्टिभागान्] योजनस्य एकं बैकपट्टिमा सप्तधा या पक्ष चूर्णिकामागार मायामविष्कम्भाभ्याम् । अत्र संगतस्तु द्वितीयमunaराशेः द्वासप्ततियोजनादिकं राशिमपनीय कार्या श्रीणि योजन लक्षाणि सप्तदशसहस्राणि अष्ट च पञ्चपञ्चाशहृधिकानियोजनशतानि परिक्षेपेण उपपत्तिस्तु पूर्व राहते शिधिनी काया ।
अथ चतुर्थादिमय प्रेष्यतिदेशमाद
एवं ख एवं वाणं पविसमाणे चंदे० जाव संकममाणे २ वाचत्तरिंश्जो अणाई एगावणं च एगद्विजाए जोअणस्स एमट्ठिभाग च सत्तहा बेत्ता एगं चुरिण श्राभागा
मेगे मं विज विहेमाणे २ दो दो सीमाई जोणसयाई परिरयवुद्धिं पिबुड्ढेमाणे १ सव्वब्जंतर मं कलं छत्रकमित्ता चारं चरई ॥
I
"ख" इत्यादि पूर्ववत् प्रविधको पाचपात यानंतराम्रो मंडलाओ तयणंतरं मंगलमिति" प्राह्मम । संक्रामन् २२ योजनानि एकं पञ्चाशतमेकपञ्चाशतं रूपद्विनागानू योजनस्य एकषष्टिजागं च सप्तधा बिस्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धि नियन् २ हापपद हापयत्यर्थः । द्वे द्वे विंशधिक योजनशते परिनिर्द्धयन् २ हापयन् हापनित्यर्थः सर्वान्यन्तरमपटपसंकाय बारे चरति ।
Jain Education International
चेदमंगल
तपसेविता चार
अथ मुगतिप्ररूपणाजया व नंते! चंदे सतरं चर तथा एगगेणं सुदुचे केव खेतं गच्छ गो या ! पंचजो णमस्साई तेवत्तरिं च जोरणाई सत्तत्तरि च चोभाले जागसप गच्छ मंडल तेरसहि सहस्तेहि सचहिं का पानी था।
!
"जय" इत्यादिपदन्त चन्द्रः सर्वान्तरमण्डलमुपसंकाय चारं परति । तदा एकैकेन मुहूर्तेन किय गच्छतियानाह-गौतम! पञ्चजनसहस्राणि
। -
च योजनानि सप्तसप्ततिं च चत्वारिंशदधिकानि भागशतानि गच्छति । कस्य सत्का भागा इत्याह-मएमलं प्रक्रमात् सर्वाच्य योनिः सत्यध स्थिति पञ्चसहस्रयोजनादिकं परिमाणमा तथाहि प्रथमतः सर्वायन्तरमा परिधिः योजन २९२००६ रूपा द्वाभ्यामेकविंशत्यधिकाम्यां शतायते जात ६८६३४६६१ अस्य राशेः प्रयोदशनिः सह सप्त पञ्चविंशत्यधिकैर्नागे हते लब्धानि पञ्चयोजन सदस्राणि त्रिसप्तत्यधिकानि अंशा सप्ततिशतानि चतुरधिका५०१३ ननु यदि मण्डलपरिथिः प्रयोदशसहस्रा ७७४४ | शिता भाग्यस्ता किमित्येविशत्यधिकायां | १३७२५ ताभ्यां मदमपरिचियते चन्द्रस्य महमखपूरणकाला द्वापरिमुहूर्ता एकस्य मुहूर्तस्य सत्कायोविंशतिरेकविंशत्यधिकशतद्वयभागाः । अस्य चायना चन्द्रस्व मुहूर्त भागगत्यवसरे विधास्यते मुहांसनार्थमेकविंशनिगुणयोशिश च जात १३७२५ अतः समभागान्याचे मण्डलस्याप्येविशत्यधिकद्वयेन गुणनं संगतमेवेति भावः सूर्यः पचा मुहूर्तमे समापयति शीघ्रगतित्वात् विमानगामित्याच। तथा चो मुखकित्यधिकशतयनामेड प्रस्थतिम न्दगतित्वाद् गुरुविमानगामित्वाच्च तेन मएकलपूर्तिकालेन मण्ड अपरिधिः सन्तीति समाएक शत्यधिकशतयजा करणे कि वीजमिति दुष्यते ममख कालानयने अस्यैव द्राशेः समानयनात् मामलकानिरूपयार्यमिदं जैशिकं यदि साधिके सकलयुगवर्तिभिः श्रर्द्धमण्डलैरष्टादशशतानि त्रिंशदधिकानि रात्रिदिवानां लभ्यन्ते ततो ममाभ्यामेकेन मम लेनेतिभावः । कति रात्रिदिनि लभ्यन्ते । राषि-१७६८० १८३० । २ । अत्रान्त्येन राशिना विकलकणेन मध्यस्य राशेः १०३० रूपस्य गुणने जातानि तानि कानि ३६६० तेषामाद्येन राशिना १७६८ रूपेण जागे इते बन्धे द्वे द्वे त्रिदशेषं तिष्ठति चतुवैिशत्यधिकं शतम १२४ क मिन् शिर्ता इति तस्य त्रिशा गुराने जातान
यानि ३२० ते सपचिकै भोगे तेली महा श्योराने जाते है राशि पविशतिः करा कवित्यधिकशतप इति (अं) ज्यो० ।
अथाऽस्य दृष्टिपथप्राप्ततामाद
या इहगयस मणुसस्स सीमाक्षीसाए जो अप्पसह
For Private & Personal Use Only
www.jainelibrary.org