________________
(२०७०) चंदनमल अभिधानराजेन्दः।
चंदमंडल अथ सर्वाच्यन्तरादिमण्डलायामाद्याह
"अभंतरतच्चे णं" इत्यादि । अभ्यन्तरतृतीये चन्नमरामसे याव. सकनंतरे णं भंते ! चंदनमले केवइभं आयामविक्खंजे.
तपदात्"चंदमंडले केवश्यं पायामविक्खंभेणं केवश्य परिक्सो णं केवइ परिक्खेवेणं पासते । गोयमा! णवाणउई जो
घेणं" इति ग्राह्यम् । उत्तरसूत्रे गौतम! नवनवतियोजनसहना
णि सप्त च पञ्चाशीत्यधिकामि योजनशनानि एकचत्वारिंशतं अणसहस्साई उच्च चत्ताले जोमणसए आयामविखंजेणं
चैकपष्टिभागान् योजनस्य एकं च षष्टिभागं समधा निस्वा द्वी तिमि अ जोअणसयसहस्साई पसरस जोअणसहस्माई चचूर्णिकाभागावायामविष्कम्भाभ्याम्। प्रथमितीयमएमगत प्रउणाणउति च जोषणाई किंचि विसेसाहिए परिक्खे
राशी वासप्तर्ति योजनान्येकपञ्चाशतं चैकपष्टिनागान् योजन
स्थ एकच चूर्णिकाभार्ग प्रक्षिप्य यथोक्तं मानमानेतव्यं श्रीवि बेणं पसत्ते ।
योजनलक्षाणि पञ्चदशयोजनसहस्राणि पञ्च चैकोनपञ्चाशद"सम्वन्तरेण" इत्यादि । सर्वाज्यन्तरं जदन्त! चन्मएडलं कि
धिकानि योजनशतानि किंचिद्विशेषाधिकानि परिक्केपेण शह पदायामविष्कम्जाच्यां कियपरिक्षेपेण प्राप्तम् । गौतम! नबन.
पूर्वमण्डलं परिरयराशौ द्वे योजनशते त्रिंशदधिके प्रक्तिप्योपपपति योजनमहरूपाणि षट्चत्वारिंशदधिकानि योजनशतान्याया
तिः कार्या। (जं.) ज्यो। मविष्कम्भाभ्यां त्रीणि च योजजत्रकाणि पञ्चदशयोजनसहना
अथ चतुर्थादिमण्डलेवतिदेशमाहपयकोननवतिं च योजनानि किंचिद्विशेषाधिकानि परिक्वेपेण प्राप्तम् । उपपतिस्तूजयत्राऽपिस्र्यमएमलाधिकारे दर्शिता ।
एवं खलु एएणं उवाएणं णिक्खममाणे चंदे० जाव संकअथ द्वितीयम
ममाणे संकममाणे बाबत्तरिं चावतारं जोअणाई एअभंतराणंतरे सा चेव पुच्छा ?। गोयमा ! वणनई
गावणं च एगद्विभाए जोअणस्स एगहिनागं च सत्तहा मोअणसहस्साई मत्त य वारसुत्नरे जोअणसए एगावणं
छेत्ता एग चुमित्रानागं एगमेगे मंझले विक्खंभवुद्धि अनिच एगहिनागे जोअणस्स एगहिनागं च सत्तहा छेत्ता
बुझेमाणे २ दो दो तीसाई जोप्राणमयाई परिरयवुद्धि अभिएगं चुणिमानागं मायामविक्खंजणं तिमि अ जो
बढेमागे २ सन्बवाहिरमंडलं उपसंकमित्ता चारं चर।
"एवं खलु" इत्यादि पूर्ववत् । निकामश्चन्द्रो यावतपदाद प्रणसयसहस्साई तिमि अ एगृणवीसे जोअणसए किंचि |
"तयाणतरामो ममलामो अणतरमंगलं" इति ग्राह्यम्। संक्रामन् विसेसाहिए परिक्खेवेणं ॥
संक्रामन् द्वासप्तति २ योजनानि । योजना-न संख्या पद. "मम्भंतराणंतरे" इत्यादि । अत्यन्तरानन्तरे सैव पृच्चा या| गता बीप्सा नागसंख्यापदेष्वपि प्राह्या तेनैकपञ्चाशतम एकसर्वाभ्यन्तरे मण्डले उत्तरसूत्रे । गौतम! नवनवति योजनसइ. | पञ्चाशतं चैकषष्टिभागान योजनस्थ एकं च एकषधिमाणि सप्त द्वादशोत्तराणि योजनशतानि एकपञ्चाशतम एक- भागं सप्तधा विस्वा एकमकं चर्णिकाभागमेकैकस्मिन्मण्डले पधिनागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा | विष्कम्भवृश्मिभिवर्दयन् २ढे द्वे त्रिशदधिके योजनशते परिपकं चूर्णिकाभागमायामविष्कम्भाभ्यां तथाहि-एकश्चन्छ- रयवृकिमभिवर्कयन् २ सर्ववाई मएमसमुपसंक्रम्य चारं मा द्वितीये मामले संक्रामन् षट्त्रिंशद्योजनानि पञ्चविं- चरतीति । (जं०) ज्यो। शति चैकष्ठिभागान् योजनस्य एकस्य एकस्य एकषष्टि
संप्रति पश्चानुपूर्या पृच्चतिभागस्य सप्तधा जिन्नस्य सत्कान् चतुरो नागान् विमुख्य
सम्बवाहिरए णं भंते ! चंदमंडो केवयं भायामविक्वं संक्रामति। अपरतोऽपि तावन्त्येव योजनानि विमुच्य संक्रामति उभयमीलने जातं द्वासप्ततियोजनानि एकपञ्चाशदेकषष्टिभागा
भेणं केवश्नं परिक्खेवेणं पलत्ते।गोप्रमा! एग जोअणयोजनस्य एकस्य एकषष्टिनागस्य सप्तधान्त्रिस्य सत्कएकोन- सयसहस्सा छच्च सहे जोमणमयसहस्सं । उच्च सटे जोभागोद्वितीयमयमले विष्कम्ताज्यामचिन्तायामधिकत्वेन प्राप्य प्रणसए आयामविक्खंभेणं तिीि भजोअणसयसहस्साई ते इति । तच्च पूर्वमएमलराशौ प्रतिप्यते जायते यथोक्तं द्विती
अट्ठारससहस्साइं तिथि अपहरमुत्तरे,जोअणसए परिमएममाऽऽयामविकण्वम्भमान त्रीणि योजनशतसहस्राणि श्रीणि कोनविंशत्यधिकानि योजनशतानि किञ्चिद्विशेषाऽधि
क्खेवणं ॥ कानि परिकेपेण द्वितीय मण्डलं प्रज्ञप्तम् । उपपत्तिस्तु प्रथमम
"सम्बवाहिरए एं" इत्यादि । सर्वबाचं भदन्त ! चन्मएकएमलपरिरये शासप्तति योजनादीनां परिरये त्रिंशदधिकद्धियो- लं कियदायामविष्कम्भाभ्यां कियत्परिकेपेण प्राप्तम् । गौतम! अनातरूपे प्रति सति यथोक्तं मानम् ।
एकंयोजनलकं षषष्ठानि षट्पष्टयधिकानि योजनशतान्यायाअथ तृतीयम्
मविष्कम्भाभ्याम् उपपत्तिस्तु जम्बूद्वीपो लकम उन्नयोः प्रअन्नंतरतच्चे एंजाव पत्ता गोभमा! एवणउइं जो
स्येकं त्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योज
नानां षट्शतानि पटवधिकानोति। त्रीणि च योजनसवाणि भअणसहस्साई सत्तय पंचासीए जोअणसए इगतालीसं च |
टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिएगहिभाए जोअणस्स एगढिमागं च सत्तहा नेता दोहिण क्षेपेण । अत्रोपपत्तिः-जम्बूद्वीपपरिधौ षष्टयधिकषट्शतपरिअचुलिमालाए आयामविक्खंनेणं तिमि भजो अणमय धौ प्रतिप्ते भवति यथोक्तं मानम् । सहस्साई पप्परसजोअणसहस्साई पंच य इगुणापरणे
अथ दितीयमजोअणसए किंचि विसेसाहिए परिक्खेवेणं।
बाहिराणंतरेणं पुच्चा गोयमा पगंजोधणसयसहस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org