________________
(1050) अभिधानराजेन्द्रः ।
चंदमंमल
धकान योजनशतान प िगान योजनस्य, एकं च एकषष्टिभागं सप्तधा हित्वा चतुरश्चूर्णिका भागानबाधया सर्वाच्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रश सम। अत्रोपपतिः प्रागुक्तेऽज्यन्तरम एमलगतराशौ मामलाम्तरक्षेत्र एकल विष्कम्भराइयोः प्रक्षेपे जायते । तथाहि ४४८२० रूपः पूर्वममलयोजनराशिः अस्मिन् मएकलान्तर क्षेत्रयोजनानि३५ तथान्तरसत्कत्रिंशदेकशष्टिभागानां मण्डल विष्कम्भ सत्कष्टूप. प्राशदेकपटिनामानां च परस्परमीलने जातम् ०६ एकषष्टधा भागे चागतं योजनमेकं तच्च पुर्वोक्तायां पञ्चत्रिंशत् प्रक्विप्यते जाताः पट्त्रिंशद्योजनानां शेषाः पञ्चविंशतिरेकर्षाष्टभागाः चत्वारश्चूर्णिका नागा इति ।
अथ तृतीयाभ्यन्तरमण्डलाऽबाधां पृच्छुन्नाह अंबुद्दीवे दीवे मंदरस्य पव्वयस्स केवइयाए प्रवाहाए अन्तरवच्चे मंकले पष्ठते ।। गोयमा ! चोप्रालीसं जो
सदस्साईड यं वा उए जो अणसए एगात्रं चएगसद्विजाए जो णस्स एंगडिजागं च सत्तहा बेता एगं चुणिद्याभागं प्रवाहाए अनंतरतश्चे चंदमंमले पाते । "ही दीये " इत्यादि । प्रह्मसूत्रं प्राग्वत् । उत्तरसूत्रे द्विती मण्डलसत्कराशी ३६ योजनानि २५ एक इत्यस्य प्रक्षेपे जातं यथोकम् ।
अथावाधाविषयं चतुर्थादिमएकलेष्वतिदेशमादएवं खलु एवं जवारणं पिक्खममाणे चंदे तयांतरा
मंडल तयाणंतरमंडलं संकममाणेछत्तीसं बत्तीसंबाई पणवीसं च एगडिजाए जो णस्स एगडिनागं च सवा बेला चत्तारि चुणिआजाए एगमेगे मंमले प्रवाहामिभित्रमाणेश्सव्यवादिरं मंगलं नवसंकमिचाचारं चरइ ।
" एवं खलु ” इत्यादि । एवमुक्तरीत्या मएमसत्रयदर्शितयेत्यर्थः । पतेनोपायेन प्रत्यहोरात्र में कै कमराकल मोचनरूपेण निष्कामन लवणाभिमुखमरामल्लानि कुर्वन् चन्द्रस्तदनन्तराद्विषति. तात्पूर्वस्मान्मएका द्विवक्षितमुत्तरमण्डलं संक्रामन् २ षटूशयोजनानि अत्र योजनसंख्यागतवीत्सा जागसंख्यापदेष्वति• ब्राह्मा तेन पञ्चविंशतिम् पञ्चविंशतिम एकषष्टिनागानू योजनस्य एकमेकं चैकषष्टिभागं सप्तधा बिस्वा चतुरचतुरश्चूर्णिका - प्रागान् एकैकस्मिन्मण्डले श्रवाधया वृद्धिं अभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति ।
अथ पञ्चानुपूर्व्यपि व्याख्यानाङ्गमित्यस्य मएकलाम्मदमलाबाधां पृच्तमाह-
जंबूदीवे णं दीवे मंदरस्त पव्वयस्स केव आए आवाहाए सव्ववाहिरे चंदमंडले पत्ते १ । गोयमा ! पणयान्झीसं जोगासहस्सा तिरिण अ तीसे जोअणसए अबादाए सव्ववाहिरए चंदमंमले पाते ।
"जंबुद्दीवे सि" जबूद्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यचन्द्रममलं प्रप्तम् । गौतम ! पञ्चचत्वारियोजनसहस्राणि त्रीणि चत्रिंशदधिकानि योजनशतान्यवाया सर्वामयम मम । उपपतिस्तु प्राग्वत ।
२७०
Jain Education International
चंदमंडल
अथ द्वितीयबाह्यमण्डलाबाधां पृष्ठ शाह
जंबुद्दीचे दीवे मंदरस्स पव्वयस्स केवड़ आए अवाहाए बाहिरा तरे चंदमंडले पत्ते १। गोयमा ! पणयालीसं जो णसहस्सा दोष अ तेगुए जोणसए पणतीसं च एगड्डिभाए जो प्रणस्स एगद्विभागं च सत्तहा छेचा तिथि चुटियाजाए अवाहाए बाहिराणंतरे चंदमंकले पाते ।
जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्व बाह्यानन्तरं द्वितीयं चन्द्रममलं प्रशप्तम् १। गौतम ! पञ्चचत्वारिंशद्योजन सहस्राणि द्वे च त्रिनवत्यधिके योजनशते पञ्चत्रिंशश्चैक षष्टिभागानू योजनस्य एकं चैकषष्टिभागं सप्तधा हिस्वा श्रीश् चूर्णिकाभागानबाधया सर्व बाह्यानन्तरं द्वितीयं चन्द्रमएमसं प्रकृतम् । सर्वषाह्यमण्डल राशेः पत्रिंशद्योजनानि पश्यवितिश्च योजनैकषष्टिभागा एकस्यैकषष्टिना गस्य सत्काश्चत्वारः सप्तभागाः पात्यन्ते जायते यथोक्तो राशिः । जं०७ वक्त० जी० । चंदमले एगसडि विभागविजाइए समंसे पाते । एवं सूरस्स वि ॥ ६१ ॥
चन्द्रमएमले चन्द्रविमानं 'णं' इत्यसंकृती (एससि) योजनस्यैकपष्टिभागेन षट्पचाशद्भागप्रमाणैर्विभाजितं विभा गैर्व्यवस्थापिते समांशं समविनागं प्रशतं विषमांशं योजनस्यैकषष्टिनागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्य च भागभागस्याविद्यमानत्वादिति । एवं सूर्यस्यापि मण्डलं वाच्यम् । अष्टचत्वारिंशदेकषष्टिनागमात्रं हि तत्र चापरमंशान्तरं तस्याप्यस्तीति समांशतेति । स० ६१ सम० ।
अथ तृतीय बाह्यमण्डलाबाधामाद
जंबुद्दी भंते! दीषे मंदरस्स पव्वयस्स केवइयाए अबाहार वाहिरचे चंदमंडले पत्ते १ । गोयम्म ! परणयालीसं जो सदस्साई दोणि सत्तावको जोश्रणसर णव य एगहिनाए जो अणस्स एगट्टिभागं च सत्तहा बेत्ता बच्चुसाभार अवाहार वाहिरतचे चंदमंकले पत्ते ॥
"जंबुद्दीवे" इत्यादिप्रश्नसूत्रं सुगमम् । उत्तरसूत्रे पश्चचत्वारिंशद्योजन सहस्राणि द्वे च सप्तपचाशदधिके योजनशते नव व एकषष्टिनागान् योजनस्य एकं च एकषष्टिभागं सप्तधा हिश्या षट् चूर्णि भाकागान् अबाधया बाह्यतृतीयं चन्द्रमण्डलं प्रकृतम । उपपत्तिस्तु बाह्यद्वितीयमरामलराशेस्तमेव पत्रिंशद्योजनादिकं राशि पातयित्वा यथोक्तं मानमानेतव्यम् । ( जं० ) ज्यो प्रथाबाधाविषयमभ्यन्तर चतुर्थादिमएमलेग्यतिदेशमाह
एवं खलु एषणं उचारणं पविसमाणे चंदे तयाांतराच मंमन्नाओ तयाांतरं मंमनं संक्रममाणे २ छत्तीसं छत्तीस जोलाई पणवीसं च एगहिनाए जोग्रणस्स एडिभागं च सचहा बेत्ता चत्तारि चुलियाजाए एगमेगे मंगले श्रबाहा वुद्धिं विनेमाणे २ सन्नंतरं मंगलं उवसंकमित्ता चारं चरई ॥
66
एवं खलु " इत्यादि व्यक्तं भवरम | अबाधायाः वृि निर्बंधयन २ हापयन हापयन्नित्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org