________________
चंदमंडल
चंदमंडल
अही जोधणसयं भोगादिया एत्य णं पच पदमंगला | रिंदे कपडाकः सोऽपि मन्तर प्रक्षिष्यते जाएं
पणात्ता ।
"कति ते!"त्यादि कति नदन्त ! च
सानि] गयाना गौतम! पञ्चममलानि प्रमानि यांमध्ये कति द्वीपे कति पतिव्यत्वपृच्छवि जम्बूद्वीपे महन्त ! द्वीपे किवगाह्य क्रियन्ति चन्द्रममलानि प्रप्तानि । गौतम ! जम्बूद्वीपे द्वीपे श्रशीत्यधिकं योजनश तमवगाह्य पञ्च चन्द्रमण्डलानि प्रकृप्तानि ।
योजनानि ५२० यश्च पूर्वोद्वरित एकः एकषष्टिजागः सप्तचत्वारिंशति प्रतिप्यन्ते. जानम् ४८ एकषष्टिभागाः । ननु पञ्चदशसु मएमलेषु च चतुरासम्भवाच देशभिर्भाजनं युक्किम स सचन्वारो भागा इति कथं संगच्छते । उच्यते- मामलान्नर क्षेत्र राशः ४६७ मन्तरेतुभिज यानि - मानि उरतस्य योजनराशेरेका गुणन मूलराशिक षष्टिभाग के च जातम ४२० एषां चतुर्दशनिर्भजने भागतः स. राशिः ३० होगा तेषां चतुर्दशभिर्मागा या साधवा ज्यामपवर्तने जातं प्राजकराश्योः इति सुरयम जं०७ है । चक्क० । ( चन्द्रमएमलाचन्द्रमण्डलं कियन्याऽबाधया स्थितमिति अन्तर' शब्दे प्रथममा ६६ पृष्ठे गतम) संप्रति मायामादिमानद्वार
.
सवणं ? भंते! पुच्छा गोआमा ! तिष्ठितीसे जो एसए श्रगाहित्त। एत्थ ला पाचा एामेव सावरे पारस चंदमंगला जवतीतिमक्खायं ।
(१०७८) श्रभिधानराजेन्द्रः |
सपणे णं समुदे णं दस चंदमंगसंबुद्दीचे कायमुद्दे
1
म लवणसमुळे जन्त ! प्रश्नः गौतम! लवणसमु दधिकानि त्रीणि योजनशतानि श्रवगाह्य अत्रान्तरे दशचन्द्रमगडनानि प्रप्तानि । एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणस• मुझे पञ्चदश चन्द्रममनानि भवन्तीति श्राख्यानमिति । ( 'चं. 'शब्दे अनुपदमेव एतानि व्याख्यास्यामि ) अथ मण्डल क्षेत्र प्ररूपणां प्रश्नयन्नाह - सम्पन्नतराओ भंते! चंद्रमला केवहारवादासव्यवाहिरए चंदमंडले पम्पचे ? गोअमा पंचदमुत्तरं जोअणसप अवाहार सम्बाहिरए चंदमंदले
पण ।
"सम्यंराम्रो" इत्यादि सर्वाज्यन्त भदन्त मण्ड लात् कियत्या अबाधया सर्व बाह्यचन्द्रमण्डलं प्रप्तम् । किमुक्तं सर्ववाद्य
Jain Education International
काशं तन्म एक लक्त्रं, तत्र च चक्रवालतथा विष्कम्भः पञ्चयोजमराठानि दशोत्तराणि रथ एकजागा योजनस्य ५१०४० इदं च व्याख्यातोऽधिकं बोध्यं तथाहि चन्द्रस्य मएमसानि पञ्चदश चन्द्रविम्बस्य च विष्कम्नः एकषष्टिभागात्मकयोजनस्य पचाशद्भागास्तेन ये ५६ पश्चदशभिर्गुयन्ते जातं ८४० तत एषां योजनानयनार्थम् ६१ एकषष्ट्या भागे हृते लधानि त्रयोदश योजनानि । शेषाः सप्तचत्वारिंशत् तथा
चदशानां मरामलानामन्तराणि चतुर्दश एकैकस्यान्तरस्य प्रमाणं पयोजनानि पञ्चविंशच्च षष्टिभागा योज नस्य एकस्य च एकषष्टिभागस्य सप्तधा विश्वस्य सत्काश्चस्वारोजगाः, ततः पञ्चत्रिंशश्चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनाधिकानि च। येऽपि विदेकटिभागा
यन्ते जातानि चत्वारितानि कानि ४२०| अयं च राशिरे कषष्टिभागात्मकस्तेन एकषष्ट्या भागो न्दियते लब्धानि षट्योजनशतानि पषु पूर्वराशी प्रतिप्तेषु जाता ४६ योजना शेषाचतुःपञ्चादेकपटिभागास्तिति ये एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्त भागास्तेऽपि चतुर्दशनिर्गुण्यन्ते जाताः षट्पञ्चाशत, तेषां सप्तभिर्भागे ते धावेष्टिभागास्ते ऽनन्तरोकचतुःपञ्चाशति प्रतिष्यन्ते जाता द्वाषपिः ६२तत्रैकषष्टिभागयजनं सन्धं तच्च योजनराशी प्रयिते एकीकहिनागः शेषाः VLS योजनम
बोऽपि विपक्षेषराशियोदय योजना
च
1
चंदमले णं जंते! केवइयं आयामत्रिक्खजेणं केवइपरिक्श्वेवेणं केवइअं बाद लेणं पयते । गोमा ! छप्पणं एस डिजाए जो प्रणस्स प्रायामविक्खंभे णं तं तिगुणं सविसेसं परिक्लेवेणं अडवीच एसडिभाए जोधणस्स वादचेणं । "चंदमंमले णं ते! केवहां भायोम इत्यादि । - मएमलं भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कपालमोचैस्त्वेन प्रहतम् गौतम ! पपाशतमेकपविभागान्] योजनस्याचामविष्कम्भाज्य एकस्य योजनस्य
मागीकृतस्य याप्रमाणा भागास्तावत्प्रमाणं - पञ्चाशतभागप्रमाणमित्यर्थः तत्रिगुणं सविशेषं साधिक परिक्षेपण करणरीत्या हे योजने पञ्चपञ्चाशङ्गागाः, साधिका इत्यर्थः । श्रष्टाविंशतिमे कषष्टिभागान योजनस्य बाइल्येन ।
अथ मन्दरमधिकृत्य प्रथमादिमराम लाबाधाप्रश्नमाद
जंयुदीचे दीने एणं भंते दीने मंदरस्स पव्वयस केनाए चाहास नंतर चंद्रमंडले पएच है। गोमा चोप्रालीसं जो अरणसदस्साई अ य बीसे जो सर अवादाए • सव्यब्यंतरे चंदमंमझे पणत्ते ॥
"दीदी" इत्यादि जम्मूदी द्वीपे भगवन्! मन्दरस्व पर्वतस्य त्या वाया सर्वाज्यरचन्द्रमसम गौतमत्वारिंयोजनमाथि भए च विशत्यधिकानियोजनशतान्यषाधया सर्वाभ्यन्तरं सम्म एडलं प्रप्तमिति । उपपत्तिस्तु प्रा सूर्यचन्तायां दर्शिता ।
"
द्वितीयाबाधाखसूत्रमाद
जंमुदीचे भंते! दीवे मंदरस्य पन्चायस्स के आए अवादातांतरे चंदमले पर हैं। गोयमा चोल जोणसहस्साई ग्रह व उप्परणे जो एसए पानी च एगहिजार जोधणस्स एमाईभागं च सचहा बेता चचारि चुणिआभार अवादार अभ्यंतरावरे चंदमं पते ।
"जंदवेदीचे" इत्यादि जम्बूद्वीपे ! मन्दरस्व पर्वतस्य क्रियस्था अबाधया अभ्यन्तरानन्तरं द्वितीयं चन्द्रमएमसंगीत चतुरारिजन सहस्राणि हीच पद
For Private & Personal Use Only
www.jainelibrary.org