________________
(१०५) संदपरिवेस अनिधानराजेन्द्रः ।
चंदमंडल चंदपरियेस-चन्द्रपरिवेस-j । चन्द्रस्थ परितो बसयाकारप-1 जेसि नाम तेहिं, परोक्यारम्मि निरएहि ॥ ७ ॥ रिजाती, जी०३ प्रतिकाअनु०
इयपायं पुवायरिय-रक्ष्यगाहाण संगहो एसो । चंदपन्नय-चन्प र्वत-पुं० । जम्बूद्वीपे मन्दरस्य पश्चिमे शी
विहिओ अणुग्गहत्यं, कुमग्गलग्गाण जीवाणं ॥५॥ सोदाया महानद्या उत्तरे को, वक्तस्कारपर्वते, स्था०४ ग०२ ४००। “दो चंदपवया"। स्था०५ ठा०३ उ०।
चम्यादीनां रिद्धिपर्यवसानपदानां प्रथमाकरैः प्रथमवणः ये. चंदपाणिलेह-चन्डपाणिरेख-त्रि.। चन्दाकाराः पाणौ रेखा |
षां नामानिधानं तेश्चन्द्रप्रनसरितिरित्यर्थः। कर्थनूतैः परोपकावस्वस तथा। श्री.।जी। प्रश्नवाचकाकृतिहस्तरेखे, तं०।।
रमिरतैरिति निगदितप्रकारेण प्रायः पूर्वाचार्यरचितगाधानिरेष चंदप्पन-चन्धमन-पुं०। समस्येव प्रभा ज्योत्स्ना सौम्बले
सङ्कटो विहितो निष्पादितोऽनुग्रहार्थ कुमार्गनम्नानां कुप्रवचन
कुदेशनावासितान्ताकारणानां भव्यप्राणिनामिति गाथावयार्थः श्याविशेषोऽस्पेसिबलप्रभः। तथा देयाश्चन्द्रपानदोडदोड
(दर्श) दर्शनशुक्टिीका तु तच्छिष्यधर्मघोषप्रनूणां शिष्येण भूत चन्द्रसमवर्णश्च भगवान इति चन्प्रभः। ध०२ अधि०।।
विमलगणिना वैक्रमवत्सरे-१९८५ तेति समयोऽस्य मतिभस्थामवसर्पिणयां भरतवर्षे जाते ऽयमे तीर्थकरे ,स. । सत्र सर्वेपि तीर्थकतश्चन्द्रवत् सोमश्वाकास्ततो विशेष |
मद्भिस्वयमेवाभ्यूह्यः । दर्श। माह-" जणणीए चंदपियणम्मि, दोहसो तेण चंदाभो" येन | चंदप्पभा-चन्छप्रभा-स्त्री० । चंद्रस्येव प्रभा श्राकारो यस्याकारणेन नगवति गर्भगते अनन्याश्चन्द्रपाने दौहरमजायत च. स्सा । सुपविशेषे, जी०३ प्रति. चन्द्रस्य प्रथमायामग्रमाहिमसाशवर्णध नगवान् तेम चलाभवनकप्रभ इति विश्नुतः । प्याम ,ज्ञा० २ श्रु.१०।०भ० । सू०प्र० । स्था। मा० म.दि। मनु । प्रव०। (अन्तरम । आयुः । उच्चत्वम् दशमतीर्थकरस्य शीतलस्य चतुर्विंशस्य च वीरस्य निष्कमणवर्णः । एवमादयः सर्वेऽधिकाराश्चनप्रभखामिनः 'तित्थयर'। शिविकायाम, स.पा.म.द्वि०। ति। कल्प० । शो वक्ष्यन्ते)(यस्मिन् समये जरते चन्नप्रभो जातस्तस्मि
संप्रति शिविकाप्रमाणप्रदर्शनार्थमाहम्समये ऐरवते दीर्घसेनजिनः संजो)। चन्द्रकान्तमणी, रा०प० म०। प्रा०चू००प्रका० । जी०कस्प० ।
पंचासयायामा, घyणि विछिन्नपन्नवीसं तु । "तेसि णं" इत्यादि । तेषां तोरणानां पुरतो वेढे चामरे प्रक्षप्ते उत्तीसं जब्बेहा, सीया चंदप्पना भणिया॥ सानि च चामराणि “ चंदप्पभवश्वेरुलियनाणामणिरयणस
पञ्चाशतमायामो दैर्य यस्याः सा पञ्चाशदायामा धषि बिपदमाउ ति" चंपनः चन्द्रकान्तो वजं बैहय च प्रतीतं
पञ्चविंशतिं विस्तीर्णा तथा पशिनं धषि नधा बचा शिबन्धप्रभषजबर्याणि शेषाणि च नानामणिरत्नानि खचितानि बेषु दएमेषु तथा एवंरूपावित्रानानाकारादएका येषां चामराणां
विका चन्द्रप्रभाऽभिधाना गणधरैभणिता॥ तानि तथा सूत्रे स्त्रीत्वं प्राकृतत्वात !जी०३ प्रति।चतुर्थदेवलो
अनेन शास्त्राय पारतन्त्र्यमाहकस्थ विमानभेदे, नास०३ समाचलस्य ज्योति केन्द्रस्य सीयाए मज्यारे, दिव्यं मणिकणगरयणविवइयं । सिंहासने, नाका०२७०१ मा श्रीचक्रप्रभचरित्रमध्ये प्रजापुत्रे. सिंहासणं महरिहं, सपायवीयं जिणवरस्स। णाग्निसातिकामध्ये ऊम्पाचक्रेश्स्युक्तमस्ति। तत्किमिति तथा दु
शिविकावा मध्य एव मध्यकारस्तस्मिन् दिव्यसुरनिर्मितं मणजयराजा तत्र गतस्तद्भवनं कथ्यते किंवा पातालगृहं तस्मासस्तीअपहत्य गतस्तत्र नरका दर्शिताः पश्चादेयतया बहिर्मुक्तः स.
यश्चन्द्रकान्तादयः कनकं देवकाञ्चनं रत्नानि मरकतेन्द्रनीलादी
निः परिसुन्दर्याः पावें गतस्तत्र किनवनपसिनिकाये किं प्यन्तर.
विवइयं 'देशीपदमेतत् तषितामत्यर्थः। सिंहप्रधानमानिकाये या तथा दुर्जयराजः कुत्र भवनमध्येऽस्ति सर्षाङ्गसु
सनं महान्तं भुवनगुरुमहतीति महाईम् । सहपादपाठं यस्य
येन वा तत्सपादपीठं जिनवरस्य कृतमिति वाक्यशेषः। ग्दरीच ततोऽधः कुनास्ति तथाऽष्टापदेगतस्तत्रेन्केण वस्त्राणि
प्रा. म. द्वि०। समपितानि नानि कि वैक्रियाएयौदारिकानि चेति प्रश्ने-3. तरम-प्रजापुत्रेणाग्निखातिकामध्ये उम्पादत्ता फमंच दिव्यानु-चन्दनागा-चन्द्रनागा-स्त्री० । सिन्धुमहानद्यां संगतायां जबभावेन प्राप्तं तथा दुर्जयराजो बासस्थानं भूमिकाविश्वरमध्ये | | समर्पिकायाम स्वनामख्यातायां नद्याम, स्था०५ ठा०३ ३०॥ मनुष्यसंबन्धियां राजधान्यामस्ति तथा सर्वाङ्गसुन्दरीव्यन्तरी
व्यिन्तराचंदमंगल-चन्द्रमण्डल-न। चन्द्रविमाने, स०६२ समः। तवासस्थानं व्यस्तरनिकायेऽस्ति तथास्ति अपत्यागत इत्यादिसर्व तधिससितं केयं तथाऽष्टापदे वखाम्यर्पितानि तान्यो
अथ चन्द्रमामयवक्तव्यताहहारिकानि केयानीति ॥ ४६०प्रासेन० ३ नमा। तत्र सप्त अनुयोगद्वाराणि-मएमलसंख्याप्ररूपणा, मएमलकेपंदप्पजविहार-चन्मभविहार-jor नासिक्यपुरे पत्तनमहो. त्रप्रपणा, प्रतिमण्डलमन्तरप्ररूणा, मएमझायामादिमानम्, म
सवे प्रजापतिना कारिते चन्प्रभस्वामिचैत्ये, ती-२० कल्प । न्दरमधिकृत्य प्रथमादिमण्डलाबाधा, सर्वाभ्यन्तरादिमएमला-- चंदप्पनमूरि-चन्द्रमजसरि-पुं० । चम्गच्चीये दर्शनशुचिमू
यामादि, सुदृतंगतिः। सकर्तरि स्वनामख्याते प्राचार्य, (दर्श०)
तत्रादौ मण्डससंख्याप्ररूपणं पृच्छत्तिनामनिरुक्तिश्चैवम संप्रति स्वयमेव वस्तुगृहीतनामधेयो
कति णं ते ! चंदपंगला पप्लत्ता। गोयमा! पप्परस चंप्रगवान् ग्रन्थकारः स्वनामव्युत्पत्त्या प्रकटयन् प्रन्य। स्वरूपं प्रयोजनं च दर्शयन्निदं गायाध्यमाह
दममता पमत्ता जंबुद्दीवे णं भंते!दीवे केवोगाहिचंदादिपहवसूरि-पपनिवहपढमवन्नहिं ।
चा केवइया चंदमंझला पाचागोयमा ! जंबुद्दीवे दीवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org