________________
( १०७४)
अभिधानराजेन्द्रः |
चंददीव
मातन एवान्यथाऽनवस्थाप्रसक्तेः । एतच्च देवद्वीपादक सूर्यवरावभासं समुद्रं यावत् ।
चंदपत्ति एवं लागे जक्ख जूते वि चाहं दीवसमुद्दाणं कहि जंते ! सयं रमणदीवगाणं चंदा चंददीवाणामदीचा पत्ता । गोयमा ! सयंथुरमणस्स दीवस्स पुरत्थिमिला तो वेतियंतातो सयंजुरमणोदगं समुदं वारसजो
देवीपादिषु तु राजधानीः प्रति विशेषस्तमभिधित्सुराहकहि णं जंते ! देवदीवगाणं चंदाणं चंददीवाणामं दीवा पत्ता | गोमा ! देवदीवस्स देवोदं समुदं वारसजोयाई गाहित्ता तेणेव कमेणं पुरस्थि मिलाओ वेतियंता - सो० जाव रायहाणीओ सगाणं दीवाणं पुरत्थिमे एं देवोदं समुदं संखेज्जातिं जोयणसहस्सातिं जग्गाहित्ता एत्य णं देवदीवगाणं चंदा चंदाओ नाम रायहाणीतो पछतायो । सेसं तहेव देवदीवचंदा देवा । एवं मूराण । विहेत्र । कहि णं जंते ! सयंजुरमणसमुद्दकाणं चंद्राणं गोयमा ! णवरिं पच्चात्यमिला तो वेदियंतातो पञ्चत्थिमे णं च जायिन्वो तम्मि चैव समुद्दे |
सहसा तदेव रायहाणीतो सगाणं सगाणं दीवाणं पुरात्थिमेणं सयंजुरमणोदगं समुद्दे पुरत्थिमेणं असंखेज्जाई जोयाई तत्र । एवं मूराण वि। सयंतुरमणस्स पच्चत्थि - मिला तो वेतियंतातो रायहाणीओ सका सकाणं दीवापचत्थमेणं सयंभुरमोदगं समुदं प्रसंखेज्जा | सेसं त
सभुरमणस्स समुहस्स पुरत्थिमिल्लाओ वेतियतातो सयंरमणं समुदं पच्चत्थिमेणं वारसजोयणसहस्साइं श्रोगाहिचा सेसं तं चैव एवं सूराण वि सयंजुरमणस्स पच्चत्थिमिल्ला सयं रमणोदसमुदं पुरत्थिमेणं वारसजोयणसहसाई जग्गाहिता - रायदायी ओ सगाणं सगाणं दीवाणं पुरत्थमेणं ॥
" कदि णं जंते !" इत्यादि । क्व भदन्त ! देवद्वीपगानां चन्द्राणां चन्द्रद्वीपानामहीपाः प्रशप्ताः | भगवानाद - गौतम ! देवीपस्य पूर्वस्मादिकान्तात् देवोदं समुद्रं द्वादशयोजनसहस्रात्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपाः प्र कृप्ताः इत्यादि प्राभवत राजधान्यः स्वकीयानां चन्द्रद्वीपानां प चिमदिशितमेव देवद्वीपमसंख्येयानि योजन सहस्राष्यवगाह्यात्रान्तरे देवी पगानां चन्द्राणां चन्द्रानामराजधान्यः प्रज्ञप्तास्ता अपि विजयाराजधानीवत वक्तव्याः "कर्दि णं भंते!" इत्यादि । क्व भदन्त ! देवद्वीपगानां सूर्यद्वीपानामदीपा प्रकृताः। भगवामाह - गौतम ! देवद्वीपस्य पश्चिमान्तात् वेदिकान्तात देवोद समुद्रं द्वादशयोजन सहस्राएयवगाह्येत्यादि राजधान्यः स्वकी मां सूर्यद्वीपानां पूर्वस्यां दिशि तमेव देवद्वीपमसंख्येयानि योजन सहस्रा यवगाह्येत्यादि ।
कहि णं जंते ! देवससुद्दगाणं चंदाणं चंददीवा पछत्ता । गोयमा ! देवोदगस्स समुदस्स पुरथिमिला तो वेतियंतातो देवोदगं समुदं पञ्चच्छि मे णं वारसजोयणसहस्साइं तेणेव कमेणं० जाव रायहाणीओ, सगाणं दीवाणं पञ्चच्छ्रिमेणं देवोदगं समुद्दे असंखज्जाई जोयणसहस्सातिं उग्गाहित्ता एत्थ देवोदगस्स पच्चत्थिमिला तो वेतियंतातो देवोदगं समुदं पुरत्थि मे वारसजोयणसहस्सातिं प्रोगाहित्ता रापहाणं ओ सयां सयाएं पुरत्थिमे णं समुदं संखेज्जाई जोयणसहस्सा ।
" कहि णं भंते!" इत्यादि । क्व ? भदन्त ! देवसमुद्रगाणां च ाणां चन्द्रद्वीपानामद्दीपाः प्रकृताः । गौतम ! देवोदकस्य समुस्य पूर्वस्मात वेदिकान्तात् देवोदकं समुद्रं पश्चिमदिशि द्वादशयोजन सहस्राण्यवगाह्यात्रान्तरे देवोदकसमुद्रगाणां चखाणां चन्द्रदीपाः प्रज्ञप्तास्ते च प्राम्वत् राजधान्यः स्वकीयानां चन्द्र पानां पश्चिमदिशि देवोदकं समुद्रमसंख्येयानि योजन हस्त्राण्यवगह्यात्रान्तरे वक्तव्याः । देवोदकसमुद्रगाणां सूर्याणां सूर्यद्वीपः देवोदकस्य समुद्रस्य पश्चिमान्तात् वेदिकान्ताव देवादकं समुद्रं पूर्वदिशि द्वादशयोजनसहस्त्राण्यवगाह्यात्रान्त रे वक्तव्या राजधान्योऽपि स्वकीयानां स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसंख्येयानि योजनसहस्राएयवगाह्य ।
Jain Education International
For Private
एवं नागयभूतस्वयम्भूरमणद्वीप समुद्र चन्द्रादित्यानामपिककव्या द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यतीपा अनन्तरे समुझे। समुद्रगतानां तु चन्द्रादित्यानां स्वस्वसमुझे पव। चाह च मूलटीकाकारोऽपि एवं शेषद्वीपचन्द्रादित्यानामपि द्वीपा श्रनन्तरसमुष्ववगन्तव्याः राजधान्यश्च तेषां पूर्वपरतोऽसंख्येयान् पममुद्रान् गत्वा ततोऽन्यस्मिन् सदृशनाम्नि द्वीपे भवन्ति श्रन्यानिमान् पञ्चद्वीपान् मुक्त्वा देवनागयक्ष जूतस्व यम्भूरमणाख्यान् तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे तु तस्मिन्नेव पूर्वापरतो वेदिकान्तात् असंख्येयानि योजनसहस्राण्यवगाह्य जवन्ति इति इह बहुधा सुत्रेषु पाठभेदार परमेतावानेव सर्वत्राण्यर्थो नार्थजेदान्तरामित्येतदूव्याख्यानुसारे
चंदय-चन्द्रार्क- न० । अष्टमीचन्द्रे, (जी-) " चंदरूसमणि सर्वेष्वनुगन्तव्या न मोग्धव्यमिति । जी० ३ प्रति० । मालाश्रो" चन्द्रार्देन श्रष्टम चन्द्रेण समं समानं लालटं पास ताः चन्द्रार्कसमललाटाः । जी० ३ प्रति० । चंदकसम-चन्द्रार्कसम त्रि० । शशधरसमप्रविभाग लहरो, "न्त्रिणसमलमचंदरूसमणिडाला " जी० ३ प्रति० । चंदपडिमा चन्द्रप्रतिमा स्त्री० । चन्द्र श्व कला कहानिज्यां या प्रतिमा सा चन्द्रप्रतिमा । प्रतिमाजेदे, शुक्लप्रतिपदि एकं कालमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्ध्या पञ्चदश पूर्णमाझ्यां कृष्णप्रतिपदि च पञ्चदश मुक्त्वा प्रतिदिन मेकहान्याऽमावस्यायामेकमेव यस्यां भुङ्क्ते । (स्था० ) यस्यां तु कृष्णप्रतिपदि पञ्चदश क्वा एकैकहान्या अमावस्यायामेकं शुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश के सा वज्रस्येव मध्यं यस्यास्तन्विर्थः । सा वज्रप्रध्या चन्द्रप्रतिमेति (स्था०) एतदेवसूत्रदाह" दो पडिमाओ पाओ तं जहा- जबम चैव पदमा वम चैव चंदपडिमा” | स्या०२ठा०३४०॥ चंदपति-चन्द्रप्रज्ञप्ति - स्त्री० । चन्द्रचारप्रतिपाद के प्रन्ये, पा० । सा चावाह्यप्रकोपकरूपा । आ०४ ०१ ०।
Personal Use Only
www.jainelibrary.org