________________
(१०७२) चंदमंडल अभिधानराजेन्सः ।
चंदमंडल चारं चरति । संयन्भंतरे चव मंमले सव्ववाहिरे चेव कथमेतदवसीयते इति चेत् । उच्यते-त्रैराशिकबलात् तथाहिमंमसे एयाणि खबु ताणि मुवे तेरमगाई चंदे केणई
यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदशशतान्यष्टषष्टयधिकानि
मएमलानां सभ्यन्ते । तत एकेन पर्वणा किं लभ्यते ?। राशित्रयजाव चारं चरइ, एतावता दोच्चे चंदायणे समत्ते नवति।।।।।
स्थापना-१२४।१७६८।। अत्रान्त्येन राशिना मध्यराशिगुण्यते ता णक्खत्ते मासे नो चंदे मासे चंदे मासे णो णक्खत्ते मा
सच तावानेव जातस्तत्राद्येन राशिना भागहरणं लब्धाश्चतुर्दसे ताणक्खत्तातो मासाओ चंदेणं मासेण किमधियं चरति ?, श १४। शेषास्तिष्टन्ति द्वात्रिंशत् शतत्र छेद्यदकराश्योकितादो अच्छडलाई चरति अट्ठ य सत्तट्ठिलागाई अच्छमंड
नापवर्तना क्रियते । तत श्दमागमति चतुर्दशमएमलानि पञ्च
दशस्य मएमलस्य षोडश द्वाषष्टिनागाः १४ । १६। नक्तं चैतदअस्स सत्तहिनागं च एकतीसधा छेत्ता अट्ठारस जागाई ता
न्यत्रापि । "चोद्दस य मंमलाई १२४, वि सहि भागा य सो तच्चायणगते चंदे पच्चच्छिमाते जागाए पविसमाणे वाहिरा
लस हविजा । मासद्धण उकुबई, पत्तियमित्तं चर खितं"। हिणंतरस्स पचच्छिमिल्लस्स अच्छमंडलस्स इत्तालीसं सत्त-| ॥१॥ "ता आश्चणं" इत्यादि । श्रादित्येनार्डमासेन चन्छः द्विभागाइं जाईचंदे अप्पणो परस्स यचिमं पमिचरति,तेरस- कति ६२ मण्चनानि चरति।भगवानाह-"ता सोलस" इत्यादि।
पोमश मएमलानि चरति षोमशमएमलचारी च तदा अपरे सत्तट्ठिलागाई जाई चंदे परस्स चिम्म पमिचरति, तेरससत्त
खलु हे अष्टके चतुर्विंशत्यधिकशतसत्कानागाष्टकमानोरको हिजागाइं चंदे अप्पणो परस्स चिंमं पमिचरति, एता
प्येषः सामान्ये केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव प्रविश्य २ बया च वाहिराणंतरे पच्चच्छिमिझे अकमंडले सपत्ते चारं चरति । "तं कयराई खलु वे" इत्यादिप्रश्नसूत्र सुगमम् । जवति तच्चायणगते चंदे पुरच्छिमाए भागाए पविस
जगवानाह-"इमा खलु दुवे" इत्यादि । श्मे खलु अष्टके ये केना
प्यनाचीर्णपूर्वे चन्द्रः स्वयमेव प्रविश्य चारं चरति । तद्यथामाणे वाहिरतच्चस्स पुरच्चिामिवस्स अद्धमंमयस्स इत्ता
सर्वाज्यन्तरान्ममलादिनिकामन् नैवामावास्यान्ते एकमष्टकं लीसं सत्तट्ठिभागाइं जाई चंदे अप्पयो परस्स चिम्म |
केनाप्यनाचीर्ण चन्छः प्रविश्य चारं चरति । सर्ववाह्यान्मएमपमिचरति तेरससत्तमिजागाइं जाई चंदे परस्स चियं लादज्यन्तरं प्रविशन्नेव पौर्णमास्यन्ते हैतीयमष्टकं केनाप्यना. पमिचरति तेरससत्ताभागाई जाई जाई चंदे अप्पणो चीर्णपूर्वे चन्छः प्रविश्य चारं चरति । “एयाई खबु वे अहपरस्स य चिएणं परियरति,एतावता च वाहिरतचे पुरमि
गाई" इत्यादि । उपसंहारवाक्यं सुगमम् । इह परमार्थतो द्वा
चन्डी एकेन चन्द्रेणार्धमासेन चतुर्दशमएडलानि पञ्चदशस्य वे अफममले सम्मत्ते नवति ता तच्चायणगते चंदे पच्च- |
च मण्डलस्य हात्रिंशतं चतुर्विशत्याधिकशतभागान चमणेन छिमाते जागाते पविसमाणे ३। बाहिरचउत्थस्स पच्च- पूरयतः परं लोकरूत्या व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवच्छिीमवस्स अफममलस्स अट्ठसत्तहिजागाइं सत्तहिनागं लमाश्रित्य चन्द्रश्चतुर्दशमएकलानि पञ्चदशस्य मण्डलस्य द्वाच एगतीसधा छेत्ता अट्ठारस जागाइं जाइं चंदे अप्षणो
त्रिंशतं चतुर्विशत्यधिकशतभागान् चरति श्त्युक्तम् । अधुना ए.
कश्चद्रमा एकस्मिन्नपने कति अर्धमएमत्रानि दक्षिणभागे कत्युपरस्स य चिमं पमिचरति एतावता च बाहिरचनत्ये पच्च
तरभागे भ्रम्यापूरयतीति प्रतिपिपादयिषुभंगवानाह-" ता पचिमिद्धे अचममने संमत्ते जवइ । एवं खलु चंदणं मासेणं
ढमायणगए चंदे" इत्यादि । 'ता' इति पूर्ववत् । प्रथमायनगते चंदे तेरसच उप्पणगाई उवे तेरसगाई जाई चंदे परस्स प्रथमायनं प्रविष्टश्चन्छो दक्विणस्माद्भागादज्यन्तरं प्रविशति सप्त चिमं पमिचरति तरेस तेरस गाई जाइं चंदे अप्पणो- अर्द्धमण्डलानि भवन्ति । यानि चन्को द कणस्मानागादज्यचिमं पमियरति दुवे इत्तालीसगाई अट्ठसत्तट्ठिभागाइं सत्त
न्तरं प्रविशन्नाक्रम्य चारं चरति । “ कतराई खझु" श्त्यादि
प्रश्नसूत्रं सुगमम् । भगवानाह-" इमाई खलु" इत्यादि। ट्रिभागं च एकतीसधा नेता अट्ठारस भागाइं जाई चंदे
मानि खा सप्तार्द्धमएफलानि यानि चन्छो दकिणाद्भागादज्यअप्पणो परस्स अ चिमं पमिचरति अवराई खलु दुवे- न्तरं प्रविशन्नाकम्य चारं चरति । तद्यथा-द्वितीयम:मएमसतेरेसगाई जाई चंदे केणई असाममगाई सयमव पविहि- मित्यादि सुगमम नवरमियमत्र नावना-सर्वबाह्ये पञ्चदशे मत्ता चारं चरति । श्चेसा चंदमसो निगमणणिक्खमणवु
एमले परिचमणेन पूरणमधिकृत्य परिपूर्णपाश्चात्ययुगपरिसमा.
प्तिनवति ततोऽपरयुगप्रथमायनप्रवृत्ती प्रथमेऽहोरात्रे एकश्चहिणिवुष्ठितमंगणसंठितीति जच्चणगहिपत्तेसु वि चंदे देवे
झमा दक्षिणभागादज्यन्तरं प्रविशन् द्वितीयं मएमलमाक्रम्य देवेाहितेति वदेजा।
चारं चरति । स पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि "ता देणं अद्धमासेणं" इत्यादि । 'ता' इति पूर्ववत् । चन्छ- चारं चरितवान् स वेदितव्यः ततः स तस्मात् द्वितीयान्माएमण अर्द्धमासेन प्रागुक्तस्वरूपेण चन्छः कति मण्डलानि चरति ?। सात् शनैश्शनैरज्यन्तरं प्रविशन् द्वितीये अहोरात्रे उत्तरस्यां जगवानाह-"ar चोद्द" इत्यादि। चतुर्दश सचतुर्भागमण्ड- दिशि सर्ववाह्यान्मएमलादज्यन्तरं तृतीयमीमण्डलमाक्रम्य लानि चरति । एक च चतुर्विशतिम भागं मालस्य किमुक्त चारं चरति । तृतीये अहोरात्रे दक्विणस्यां दिशि चतुर्थमएमलं भवति परिपूर्णानि चतुर्दशमएमझानि पञ्चदशस्य मामलस्य चतुयें अहोरात्रे उत्तरस्यां दिशि पञ्चममर्द्धमएमलं पञ्चमे चतुर्भागं चतुर्विशत्यधिकसत्कैकत्रिशद्भागप्रमाणमेकं च च. अहोरात्रे दक्विणस्यां दिशि षष्ठमर्द्धमएमलं षष्ठे अहोरात्रे तुर्विदाशतभागं मएमलस्य सर्वसंख्यया द्वात्रिंशत् पश्च- दक्विणस्यां दिशि सप्तममम्मएकल सप्तम अहारात्र दकि. दशस्य मामलस्य चतुर्विशत्यधिकशतभागान् चरतीति ।। णस्यां दिशि अष्टममीमण्डलमष्टमेऽहोरात्र उत्तरस्यां दिशि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org