________________
चंद
प्रनिधानराजेन्दः। रोहितो भवतीति तात्पर्यार्थः । यस्तु षोमशो भागो द्वापष्टि- पर्वशब्दस्य वाच्यत्वात् तासां च पृथक पृथक् द्वाधिसंख्यानामे भागद्वयात्माकोऽनावृत्य तिष्ठति स स्तोकवादश्यत्वाचन कत्र मीलने चतुर्विशत्यधिकशतत्वात् एवमेव युगमध्ये सर्वसं. गएयते । " अवसेसे "इत्यादि पञ्चदश्यास्तिथेश्वरमसमयं- कानया चतुर्विशत्यधिकं कृत्स्नरागविरागशनम् “ता जाव. मुक्त्वा शेषेषु सर्वेष्वपि समयेषु चन्द्रो रक्तो भवति । विर- श्याणं " इत्यादि । यावन्तं पश्चानां चन्द्रचन्द्राभिवतिरूपाक्तश्च ।कियान् स तस्य राहुणा श्रावृतो भवति कियांश्चानावृत णां समयाः एकेन चतुर्विशत्यधिकेन समयशतेन एतावन्तः इति जावः । अन्धकारपकवक्तव्यतोपसंहारमाह-"इयं णं" - परिमिताः असंख्याता देशरागविरागसमयाः एतेषु सर्वेष्वस्यादि। इसमन्धकारपते पञ्चदशीतिथिः 'ण' इति वाक्यालंकारे पि चन्द्रमसो देशतो रागविरागभावात् यत्तु चतुर्विशत्यधिअमावस्यानाम्नी तत्र च युगे प्रथमे पर्व श्रमावास्या, श्ह मुख्य- के समयः शतं तत्र द्वाषष्टिसमयेषु, कृत्स्नो रागो द्वाषष्टिसमयेषु वृत्या पर्वशब्दस्याभिधेयममावस्या पौर्णमासी च । उपचारात कृत्स्नो विरागस्तेन तवर्जनमित्याख्यातं मया इति गम्यते । भगव. पक्के पर्वशब्दस्य प्रवृत्तिः। तत् उक्तम्-"इत्थ णं परमे पब्वे प्रमा- वचनमेतत् सम्यक् श्रमेयम् । संप्रति कियत्सु मुहूर्तेषु गतेषु बासा" इति । अथ कथं चत्वारि मुहूर्तशतानि चत्वारिंशदधि- अमावास्यातोऽनन्तरा पौर्णमासी ? कियत्सु वा मुहूर्तेषु गतेषु कानि षट्चत्वारिंशच द्वापष्टिभागा मुहूर्तस्य ? उच्यते-रह शुक- पौर्णमास्या अनन्तरममावास्या इत्यादि निरूपयति-"ता - पक्षः कृष्णपको वाचन्द्रमासस्या? ततःपक्षस्य प्रमाणं चतुर्दश- मावासातोणं" श्यादि सुगमस् । नवरम अमावास्याया भनरात्रिन्दिवानि रात्रिन्दिवस्य सप्तचत्वारिंशतद्वापष्टिनागाः, रात्रि- न्तरं चन्द्रमासस्यान पौर्णमासी, पौर्णमास्या अनन्तरमझमादियस्य परिमाणं त्रिंशत् मुहूर्ताः इति। चतुईश त्रिंशता गुण्यन्ते सेन चन्द्रमासस्यामावास्या, अमावास्यायाश्च अमावास्याजातानि मुहूर्तानां चत्वारि शतानि विंशत्यधिकानि ४२० येऽपि
परिपूर्णेन चन्द्रमासेन, पौर्णमास्या अपि पौर्णमासी परिपूर्णेन व सप्तचत्वारिंशत द्वाषष्टिभागाःरात्रिन्दिवस्य तेऽपि मुहर्तभाग- चन्द्रमासेन भवति । यथोक्ता मुहर्तसंख्या । उपसंहारमाहकरणाथै त्रिंशता गुण्यन्ते जातानि चतुर्दशशतानि दशोत्त
"एस णं" इत्यादि । एष अष्टौ मुहूर्तशतानि पश्चाशत्यधिकानि राणि १४१० तेषां द्वाषष्टया भागो न्हियते लब्धाः द्वाविंशतिमु.
द्वात्रिंशच द्वाष्टिभागा मुहूर्तस्येति एतावान् पतावत्प्रमाणश्वदूस्तेि मुहतराशौ प्रतिष्पन्ते जातानि मुहूर्तानां चत्वारि श- बमासः। तत एतावत्प्रमाणं शकलं खामरूपं युगं चन्द्रमातानि द्विचत्वारिंशदधिकानि ४४५ शेषास्तिष्ठन्ति-षट्चत्वारिंश- सप्रमितं युगं सकलमेतदित्यर्थः। चं०प्र०१३ पाहु ।स।
वापष्टिभागाः मुहूर्तस्य ४६ तदेवं यावन्तं कासं चन्द्रमसोऽप- (राहुभेदाः 'राहु' शब्दे ) (राहु सकाशचन्द्रसूर्यग्रहवृषिःतावत्कासप्रतिपादनं कृतम्। अथ यावन्तं काळं वृकिस्तावन्त
णवतव्यता 'गहण' शब्दे अस्मिन्नेव भागे ८६१ पृष्ठे गता)। मनिधित्सुराह-"ता अंधकारपक्खातोणं" इत्यादि । ता इति
चन्भवृच्या जीवानां वृद्धिहान्योपूर्ववत्। अन्धकारएकात् 'ण' इति वाक्यालङ्कारे ज्योत्स्नापकं शु. जति णं भंते ! समणेणं जगवया महावीरेणं० जावपकमयमानश्चः चत्वारि द्विचत्वारिंशदधिकानि मुहूर्तश.
संपत्तणं नवमस्म नायज्स्स अयमढे पसत्ते दसमस्स एं तानि षट्चत्वारिंशतं च द्वापष्टिभागान् मुहर्तस्य यावत् किमुपगच्छति इति वाक्पशेषः । यानि यथोक्तसंख्यानि मुहर्ता
भंते!णायज्झययस्स समणे णं भगवया महावीरेणं जाव सानि यावश्चन्ः तैर्विरज्यते राहुविमानेनानावृतो भवतीति ।।
संपत्तेणं के अढे पाणते एवं खलु जंवू ! तेएं कालणं विरागप्रकारमेवाह-"तं जहे" इत्यादि । तद्यथेत्यादि । विरा-| तेणं समएणं रायगिहे णाम गरे होत्या तत्य णं रायगिहे गप्रकारः प्रदश्यते-प्रथमायां प्रतिपक्षणायां तिथौ-प्रथमं पञ्च- णयरे सेगिए णाम राया होत्या । तस्स एं रायगिहस्स दशभागं यावश्चन्छो विरज्यते। द्वितीयायां द्वितीयं पञ्चदशभागं पावतापवं यावत् पश्चदश्यां पञ्चदशभागम् । तस्यां च पश्चदस्यां।
एयरस्स पहिया उत्तरपुरच्छिमे दिसीजाए एत्य णं गुणतिथीपार्णमासीरूपायां चरमसमये चन्द्रो विरक्तो भवति; सर्चा
सेलए णाम चेइए होत्या तेणं कामेणं तेणं समएण समणे स्मनाराइविमाननानावृतो नवतीति जावः। तं पञ्चदश्याश्चरमस- भगवं महावीरे पुन्वाणुपुचि चरमाणे गामाणुगामं मयं मुक्मवा शुक्लपक्वप्रथमसमयादारज्य शेषेषु समयेषु चन्द्रोरक्तअभवति विरक्तश्व नवति देशतोरक्को भवति देशतोविरक्तश्चेति
हजमाणे मुहं सुहेणं विहरमाणे जेणेव गुणसेलए चेइए प्रायः । मुहूर्तसंख्या जावनाच प्राग्वत कर्तव्या । शुक्रपकवत
तणेव समोसढे परिसा णिम्गया सेणियो वि राया भ्यतोपसंहारमाह-"इयं णं" इत्यादि। श्यमन्तरादिता पञ्चदशी.
णिग्गो धम्म सोच्चा परिसा पमिगया तए णं गोयमे तिथिः पौर्णमासीनाम्नी अत्रच "जुगेण" पूर्ववत् । द्वितीयं पर्व समयं जग महावीरं एवं क्यासी-कहणं नंते ! जीवा पूर्णनासी अथैवंरूपा युगे कियन्तोऽमावास्याकियन्त्यश्च पौर्ण
वहति वा हायति वा गोयमा ! से जहानामए बहलपक्खमास्य इति। युगे तद्गतसर्वसंख्यामाह "तत्थ खा" इत्याद । तत्र युगे खरिखमा एवं स्वरूपा द्वापष्टिः पौर्णिमास्यो द्वापष्टिश्चामावा
स्स पामिवयाचंदे पुलिमाचं पणिहाय होणे वोर्ण हणे स्याः प्रप्ता तथा युगे चम्ममस पते अनन्तरोदितस्वरूपाक- सोमयाए हीणे णिच्याए हाणे कंतीए हीणे एवं स्नाः परिपूर्णा रागा द्वायष्टिरमावास्यानां युगे द्वाषष्टिसंख्या दित्तीए जुत्तीए गायाए पभाए ओयाए लेस्साए मंझनेणं प्रमाणत्वात् तास्वेव चन्मसः परिपूर्णरागसंभवात् पते अन- तयाणंतरं च णं वीयाचंदो पामित्रयं चंदं पणिहाय हीणतन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागाः सर्वात्मना रागाभावाद् द्वाष्टिः युगे पौर्णमासीनां द्वापष्टिसंख्यात्मकत्वात्
राए वोणं जाव मंमलेणं तयाणं तरं च णं तइयादेवीइतास्वेव चन्द्रमसः परिपूर्णविरागसंभवात्। तथा युगे सर्वसंख्य.
याचंदं पणिहाय होएतराए व गंजाब मंडलेणं एवं खनु यापक चतुर्विशत्यधिकं पर्वशतम् । अमावास्यापोर्णमासीनामेव । एएणं कमेणं परिहायमाणे परिहायमाणे जाव अमावसाचं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org