________________
(१०६५)
अभिधानराजेन्द्रः। "दिनकरतापन्याप-प्रपनमू नि कुमुदगहनानि । उत्तस्थु- जागं० जाव पारसीए पएणरममं भागं । चरिमे समए चंदे रमृतदीधिति-कान्तिसुधासेकतस्त्वरितम्" ॥३॥ पुनःकिविशि
विरत्ते जवति । अवसेसे समए चंदे रत्ते य वित्तेय भवति ।। एम शशिमम-(निमासोरगत्ति) निशाशोभकं रात्रिशोनाका. रकमापुनः किंविशिष्टम् शशिनम-"सुपरिम?" त्यादि । सुप
अयं णं पुणिमासिणी । तत्य खनु मातो वावहिपुम्मिमातो रिमृष्टं सम्यक प्रकारेण रतादिना उज्ज्वलितं यत् दर्पणतलं |
वावठि अमावासातोपासत्तातो।वावढिएए कसिणा विरागा। तेन उपमा यस्य स तथा तम।पुनः किंविशिष्टम-हिंसपमुवयं एए चउबसे पव्वसिते एए चरबीसे कसिणरागसए ता इसषत पटुवर्णम् उज्वलवर्णमित्यर्थः । पुनः किंविशिष्टं
जावतियाणं पंचएहं संवच्छराणं समया एएणं चउन्नीसेणं शशिनम ( जोसमुहमंमगं) ज्योतिषां मुखमएमकम । पुनः कि विशिष्टम-( तमरिपुं ] अन्धकारवैरिणम । पुनः किं
सतेणं ऊणगाए वति ताणं परित्ता असंखेजा देसरागविराविशिष्टम-(मयणसरापूरगं) मदनस्य कामस्य शरापूरमिव गसता नवंतीति मक्खाता। ता अमावासातो गं पुछिमासितूणीगमिव , अयमर्थः-यथा धनुर्धरः तूणीरं प्राप्य मुदितो णी चत्तारि वायाले मुहृत्तसते छातानीस वावहिभागे मु. निःशएं मृगादिकं शरैविध्यति एवं मदनोऽपि चन्छोदयं प्राप्य
दुत्तस्स माहितातिवदेजा । ता अमावासातो णं अवामासा निःशङ्को जनान् बाणाकुलीकरोति । पुनः किं विशिष्टम"समुह " इत्यादि । समुमोदकपूरकं जसधिवेसावर्ककमि
अट्ठापंचासीते मुटुत्तसते तीसं च वाचट्ठिभागे मुहुनस्स त्यर्थः । पुनः किंविशिष्टम्- उम्मणं ति) धर्मनस्क व्यप्रम् ।
आहियाति वदेजा। ता पुसिमासिणीतोणं अमावासाचत्तारि ईरशम ( दश्यवनियन्ति ) दयितेन प्राणवल्लनेन रहितं वायाले मुटुत्तसते तं चेव ता पुएिणमासिणीतो णं पुछिअनं विरहिणीलोकम इत्यर्थः । ( पाएहि सोसयंतं ) पादैः
मासिणी अहापंचासीते मुहत्तसते तीसं च वावहिभागे किरणैः शोषयन्तं षियोगिदुःखदम इत्यर्थः । यत:-" रजनिमाथ! निशाचर! मते! विरहिणां रुधिरं पिवसि ध्रुवम् ।।
मुहृत्तम्स आहिताति वदेजा । एस णं एवइए चंदे मासे सदयतोऽरुणता कथमन्यथा, तब कथं च तके तनुताभृतः
मासे । एसएं एवतिए सगसे जुगे ॥ ॥१॥" (पुणो ति) पुन शन्दो धुरि योजितः। पुनः किं- "ता कदंते" इत्यादि 'ता' इति पूर्ववत् । कथं केन प्रकारेण विशिएम-(सोमचाररूवं ति) यः सौम्यः सन् चारुरूपो स्वया भगवन् ! चन्नमसो वृश्चद्धी प्राख्याते इति षदेत । मनोहररूपः तम् । प्रेत शति क्रियापदम (सा) त्रिशला। किमुक्तं नवति-कियन्तं कालं यावत् चन्मसो वृद्धिः कियन्तं पुनः किविशिष्टम- गगणमंमल सि) गगनमण्डलस्य कालं यावदपवृद्धिस्त्वया भगवन् ! अान्याता इति वदेत । एव. माकाशतमस्य ( विसाले सि । विशासं विस्तीर्णम् ।
मुक्त भगवानाह-"ता अ" इत्यादि 'ता' इति पूर्ववत् । अष्टौ (सोमसि । सौम्यं सुन्दगकारं (चंकम्ममाण ति)चक्र- मुहूर्त शतानि पञ्चाशीत्यधिकानि । एकस्य च मुहूर्नस्य त्रिंशतं म्यमाणं चलनस्वनावं पवंविधं तिलकं तिलकमिव शोजाकर
द्वाष्टिभागान यावद्ध्यपवृद्धी समुदायेन आख्याते इति वदेत् स्वात् । पुनः किविशिष्टम,-"रोहिणीमणे" स्यादि । रोहिण्या
तथा धेकस्य चन्द्रमासस्य मध्ये एकस्मिन् पके.चन्नमसो वृ. अन्जवल्लनायाः (मण त्ति) मनश्चितं तस्य (हिश्रय ति) द्धिरेकस्मिन् चापवृषिः, चन्द्रमासस्य च परिमाणमेकोनत्रिहितदो हितकार। एकपाक्षिकप्रेमनिरासार्थ हितद इति विशे- शतरात्रिन्दिवानि । एकस्य च रानिन्दिवस्य हात्रिंशतद्वावधिपणम् । इरशः। वनहं ति) वनो यस्तम इदं कविसमयापे. भागाः रात्रिन्दिवं चत्रिंशदूमुहूर्त करणार्थमेकोनत्रिशता गुण्यते कया। अन्यथा-रोहिणी किस नक्षत्रं नवचम्झयोश्च स्वामिसे. जाताम्य शतानि सप्तत्यधिकानि ८७० मुहत्तीनाम् । येऽपि बकभाष पव सिद्धान्ते प्रसिद्धः। न तु खीभर्तृभावः। (देवी) च द्वापष्टिमागा रात्रिन्दिवस्य तेऽपि मुहूत्तसत्का भागकरणार्थ त्रिशाला पूर्णचन्कम, वं विशेष्यम् । (समुसतं) ज्योत्स्नया त्रिंशता गुण्यन्ते जातानि नवशतानि षष्टयधिकामि ए६. तेषां शोभमानम् ॥ ३० ॥ कल्प. ३ कण ।
द्वापराचा नागो दियते लब्धाः पञ्चदश मुहूर्ताः १५ ते मुहर्तचन्द्रमसो वृद्धिः
राशी प्रक्षिप्यन्ते जातानि मूहूर्तानामष्टौ शतानि पञ्चाशीत्यधिता कहं वे चंदमसो बहोवही प्राहिताति वदेजा।
कानि[८८५] शेषाश्चोदरन्ति । त्रिंशदापष्टिभागा मुहूर्यस्य,
एतदेव प्रतिविशेषावबोधार्थ वैविध्येण स्पष्टयति-"ता दोसिणावा अढे पंचासीते मुहृत्तसते तीसं च वावडिभागे मुबु
पक्रवातोणं" इत्यादि । 'ता' इति पूर्ववत । ज्योत्स्नाप्रधानः पका सस्स भाहितातिवदेजा । ता दोसिणापक्खातो णं अं- ज्योत्स्नापकः शुक्लपक्क इत्यर्थः। तस्मात् अन्धकारपकमयमानो धकारपक्खं भयमाणे चंदे चत्तारि वायाले मुद्त्तसते गच्छन् चन्भः चत्वारि मुहूर्तशतानि द्वाचत्वारिंशदधिकानि, गयात्रीस च वावहिजागे मुटुत्तस्स जाई चंदे रजति, तं
षट्चत्वारिंशतं च द्वाष्टिभागान् मुहूर्तस्य यावदपवृद्धि जहा-पदमाते पढमं जाग जाव पएणरसीते पएणरसम
गच्चतीति वाक्यशेषः । यानि यथोकसंण्यानि मुहर्तशतानि
यावत् चन्छो राहुविमानप्रभया रज्यते कथं राज्यत इति। जागं चरिमे समए चंदे रचे भवति । अवससे समए चंदे| तमेव रोगप्रकारं तद्यथेत्यादिना प्रकटयति प्रथमायां प्रतिपरत्ते य विरते य जवति । इयं णं अमावासं एत्थ णं पढमे | लकणायां तिथौ परिसमाप्नुवत्यां परिपूर्ण प्रथम पञ्चदशं जागं पन्ने अमावासा | ता अंधारपक्वतोपं दोसणापक्खं अ
यावत् रज्यते । द्वितीयायां परिसमाप्नुवत्यां तिथौ परिपूर्ण यमाणे चंदे चत्वारि वायाले मुहत्तसते गयालीसं च वाव
द्वितीयं पञ्चदशभागं यावता एवं यावत पश्चादश्यां तिथौ परि
समाप्नुवयां परिपूर्ण पश्चदशभागं यावत् तस्याश्च पञ्चदश्याः भिागे मुडुचस्स जाई चंदे विरज्जा । तं जहा-पढमाए पढमं] तिथेचरमसमये चहा सर्वात्मना राइविमानप्रजया रक्तो नवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org