________________
( १०६७)
अभिधानराजेन्द्रः ।
चंद
देउसि पणिहाय हो वो जान को ले वामेव समाउसो ! जो अहं निधो वा निग्गंधी वा० जाव पब्बतिय समाणे हीणे संतीए एवं सुधीर गुचीए अनवेषां महदेणं लाघनेणं सध्येयं तपणं धियाए प्र किंचाएवं चेरवासे णं तयाणंतरं च दीणतराए खंतीए जान हीणतरा वंभचेरवासणं एवं खलु एएवं क मेणं परिहीयमाणे परिमाणे राखेतीए० जाव नहे
चरवासे से जहा वा सुकपक्वस्त पामिवयाचंदे - मावासाचंदं पणिहाय अहिए बो० जाव आईए मंमलेणं तपातरं च बीयाए चंद्रे पाश्विवाचंद पनिहाय अहियतराए वो जात्र अहिययराए मंगलेणं एवं खलु एएवं कमेणं परिवमा०२ जाब पुचिमानंदेचा उदसिदं पक्षिय परिपुए बच्छेनं० नाव पविपुखे मंडलेणं एषामेव समासो ! जब पचतिए समाने अदिए खेती जाव बंजरवाणं तयानंतरं च णं महिष्यराए खेतीप्० जाव बंभचेरवासे णं एवं खलु एषणं कमेणं परिवमाणे० २ जाव परिपु मचेरवासे णं एवं खसु जीवा बहु वा हासि एवं खजं समयेणं जगच्या बहावीरे०जाब सं पदसमस्सया प्रमाणे चित्रेमि ॥
दशमं विशियस्य सायं पूर्वेण सह संवरथः अनन्त राध्ययने विरतिवशवर्त्य वशवर्त्तिनोरनर्थेत राबुक्काविह तु गुरुहानिवृकिलकणानर्थाः प्रमाद्यप्रमादिनोरभिधीयेते । इत्येवं संबन्धमिदं सबै सुगलं नवरं जीवानां व्यतो ऽनन्तत्वेन प्रदेशतका प्रत्येक मं सख्यात प्रदेशत्वेन । वस्थित परिमाणत्वात् वर्कन्ते गुणैहयन्ते च तैरेव अनन्तरनिर्देशत्वेन हानिमेव तावदाह - "से अस्यादि" [पणिहा ]ि प्रणिधावायवर्णेन शुक्लाल मेन सोम्यतया सुखदर्शनीयनया स्निग्धया कक्षा का [मस्या कमनीयतया दीया दीपनेन वस्तुप्रकाशनेनेत्यर्थः [तुती पत्तियुक्त्या आकाशसंयोगेन खएडेन हि मण्डले नाल्पतरमाकारसंयुतेन पुनर्यायत्संम्पूपर्णेनेति गयाया जलादौ प्रतिषिम्बलक्षणया शोभया वा प्रजया वा उमनसमये द्युतिस्फुरण - तया [श्रया सि] भोजसा दादापनयनादिस्वकार्यकरणशक्या लेश्या किरणपा मण्डलेन वृतता मयादिगुणानिच कुशीत गुरुणामयुपासनात्प्रतिदिनं प्रमादपदसिवमालधाविधचारित्रावरणकम्मोदयाय भवतीति गुणवृद्धि
तद्विपर्ययादिति । एवं च होममानानां जीवानांना लम्प निर्वाणसुखरुपायाप्तिरिश्वनथेः । आह च खं कालप बसे, परिहार पर पर पायपरो राम्रो उघरविग्घर निरंगो विमानानां तु दायितार्थाचा तेरर्थ इति । विशेषयोजना पुनरेवम्
'जह चंदो तह साहू, राहुबरोदो जदा तह पमाश्रो ॥ वरणाइगुणगणो जह, तहा खमाईलमणधम्मो ॥ १ ॥ विपणिं, हातो हा समनस्स । सहपुरा परियो बि सीमा २ पाखाहू दातो पद समाईदि ।
1
Jain Education International
बंदगुप्त
जायर नष्चरितो, ततो डुक्साइं पावाई " ॥ ३ ॥ तथा-"गुणोवि हो, गुरुजोगो अभियसंवेगो । पुनरुवो जाय, विवद्धमाणो ससो व्व ॥ ४ ॥ इति”
"
१० १०० संस्थाने 'जो' शब्दे]] [जिनस स्व श्रावकस्य स्वनामख्याते पुत्रे, कल्प० १ कण । रुचकस्य पर्वतस्य दक्षिणतः सप्तमे फूटे, डी० आल्हादजनकरूपमा कर्पूरे, स्वर्णे, जसे कापि पुं० विसर्गवर्णे, दि सौ रक कमनीये वि० मयूरपि मेखके हे० शोणमुकाफले, मृगशिरोग पकाई बाच दाक्षिणात्यानां ज्योतिष्काणामिन्, स्था० १ ० १ ० ।
चंद-वन्ध-पुं० " स्वार्थे कथा " ॥ ८ २ १६४ ॥ इवि स्वार्थे कः शमिति प्रा० २पाद चंदलो- देशी- मयूरे, दे० ना० ३ वर्ग
।
चंद
-
चर्तु चन्द्रऋतीज्यो०१४ पाहु ('उड' शब्दे दितीयभागे ६०२ पृष्ठे वक्तव्यतोका ) चंदकंत चन्द्रकान्त त्रि० ० ० ० देवलोकस्थे, स्वनामख्याते विमाने, स० ३ सम० । वाच० । चंदकंता-चन्द्रकान्ता - स्त्री । गान्धाराधिपतेः शतबलनामराजस्य कान्तायाम, महाबलस्य मातरि आ० क० । चक्षुष्मतो द्वितीयकुलकरस्य पत्न्याम, आ० क० श्रा• म० । स० ॥ श्र० ० । ति । स्वनामख्यातायां नगर्य्या च । यत्र विजयसेनो नामराजा आसीत् । कल्प० १ कृण ।
चंदकिति चन्द्रकीर्ति पुं० सारस्वतटीकाकार के नागपुरीयतपागच्छाचार्ये राजरत्न सूरिशिष्ये, जै०६०। विमलसूरिशिष्ये, धर्मघोषाचार्यस्योपशिष्ये ० ० चंदकुमार-चन्द्रकुमार पुं० । अयोध्यापतेर्हरिसिंहस्य पृथ्वीचन्द्रनाम के कुमारे, ध० र० ।
चंदकुल- चान्द्र कुल-न - न० । श्रीवज्राशिष्यवज्र सेन सूरिशिष्यचन्द्रसूरिनिर्गत मूलचन्द्र कुलस्या जनि च तत ग० ४ अधि० । हा० | ती० |
चंदकूम-धडकूटन० चतुर्थदेवलोकस्थे विमाने सक्षम जम्बूद्वीपे मन्दरस्य पर्वतस्य पश्चिमेन च सप्तमे चनामख्यात कूटे, स्था० ०६ dio
चंदकेउ चन्द्रकेतु-पुं०। अयोध्याधिपतौ स्वनामख्याते राशि, दर्श० । चंद--पुं० काति के क मयूरपुच्यस्ये
I
चन्द्राकारे पदार्थे, अमर गये मास्यभेदे सितमरिचे, न शिग्पीजे न चामदायकः मन मुखाः रातो कुडिकागतेलात प्रतिविम्बितरामस्थाचोमुखपुतलिका वामलोच चंद्रगणिचन्द्रगणिन् पुं० स्यनामके सुमतिवाचक शिष्ये येन विक्रम सम्वत् ११३६ श्री वीरचरित्रनामा ग्रन्थः अभयदेवसूरिशिष्यैः प्रश्नाचाय्यैरिति। ३० । चंदगवेज्ज चन्द्रकमेध्यन० चन्द्ररूपं बेध्यं चन्द्रकलेप्य श्रातु । व्य० 1 राधाबेधे, तद्वद्द् दुराराध्ये अनशने. च । नि० चू० ११ उ० । वृ० । स० । ६० प२ । चंद्रगुच- चन्द्रगुप्त - पुं० । मैौर्यग्ग्रामसंजाते चाणक्येन तन्द्राज
०
For Private & Personal Use Only
,
9
www.jainelibrary.org