________________
चंचल
कुड्डा सई सई व लसह व पाए वा विष्लभ ॥
शब्दो हुनार्थवाचकस्ततो द्वावद्रधिको नाम द्रुत - गामी स गतिचञ्चलो नस्यते । स्थानचञ्चलः पुनरयं त्रिविधस्तद्यथा असो निपराः सन् पृयाकरचरणादिभिः कुम् आदिशब्दात स्तम्भादिकम सहदनेकशः स्पृशति वाशब्द उ सरापेकृया विकल्पार्थः यो वा निपल एच इतस्ततो साम्यति | २ | पादौ वा विकिपति पुनः पुनः संकोचयति प्रसारयति चेत्यर्थः ॥ ३ ॥
1
भाषाचपलमाह
भासाचपलो चउदा, असंति अतियं असोहणं वा त्रि । असभाजोग्गमनम्भ, अहि तं उ प्रसमिक्वं ॥
प्रापाचपलतु अापी असज्यापी समीहितप्रलापी, देशकालप्रलाप च त्रासमापतुं शीलमस्येप खापी, अथ अदिति कोऽर्थादितिनीको भनं वा अभिधीयते तत्रालीकम साधुम् असाधुं वचीमीति - साधुं साधुमित्यादि, अशोजनं गर्वादिदूषित वचनम-तथा-असमायोग्यम सभ्यमभिधीयते, श्ह सजा एकत्रोपविष्टशिष्टपुरुषसमुदायः, तथा चोक्तम्- “धम्मत्थ सत्यकुसला, सभासया जत्य सा सभा नाम । जा पुण श्रविहिपलुट्टा, बुहहिं सा शाप मेहा तस्याः सभाया योग्यं यद्वचनं तत् सत्यम् । तद्विपरीतमसज्यं तच्च दास चरमान इत्यादिकम्। जकारमकारादिवाक्यरूपं वा सत्यपितुं शीलमस्येत्यसम्यप्रलापी अनुहित्याक मिदं पूर्वापरविरुद्धं किं वा इहपरलोकबाधकमित्याद्यविमृश्य यद्वदति तत् वचनमसमीहितमुच्यते । तत्प्रलपनशीलोऽसमीचितप्रलापी ।
अथादेशकालप्रलापिनमाहकज्जविवर्त्तिदहुं, जाइ पुत्रं मए उ त्रिष्ठायं । एवमिदं तु विस्सति प्रदेसकालप्पलाची उ
(२०६२) निधानराजेन्द्रः ।
कार्यविपति कार्यस्य विनाशं दृष्ट्वा कवि भगति यथामया पूर्वमेव विज्ञातमिदं कार्यमेवं भविष्यति । यथा केनचित् साधुना पात्र लेपितं ततो रुडं सत् कुतोऽपि प्रमादतः कामनो दात्वं स्यापयन् प्रयोति देवेदं परिकर्मयितुमार देव मया हाते बचे निष्पन मपि प्रयन्ते । एष एवं विधोऽदेशकाले अनवसरे प्रलपनशीबोदेशी व्याख्यातुर्विधोऽपि भाषाचपलः । अथ जायचमाइ
जं जं सुयमत्यो वा, उद्दिद्वं तस्स पारमप्पत्तो । अयमा पद्मवगाई। उ जायचत्रले ||
"
Jain Education International
किं पुनस्तदित्याह -
तेणे सावय भोस, खिचाई बाइ सेहवोरिणो ।
चंड
परियालमाई, वनपजेय वियप ॥
जयेन श्वापनयेन या हुतमपि मच्छे दोषः महान चा कधिदागादस्तस्योपधाननिमित्तं शीप्रम प्रायश्चित्तमाप्नुयात् (वित्ताई इति ) किप्तचित्त आदिशब्दात् तचित्तो यक्काविष्ट उन्मादप्राप्तश्च पते स्थानचञ्चलत्वमपि कु । न च प्रायतिमाप्नुयुःपदा ( चार सि) वादिनो बुद्धि परिभवितुमीकमपि ब्रूयात् यथारोह गुलेन पोशाल रिव्राजकमतिभ्यामोहनाचे "जीवा अजीवा नोचीचातियो राशयः स्थापिताः। तथा कस्य पण्डकादिन्युत्सर्जनविधेये तं निर्भयासज्यमपि भणेत येनोद्वेजितः स्वयमेव गणान्निकम्प गच्छेत प्राथाय वा कुमास्यानोपरमन्ते देशका विमपि कुर्यात् । यथा कमाश्रमणा अमुक संघ तोमुकश्च श्रावको मम पुरत श्वं जगति यथा त्वदीया गुरवः पार्श्वस्था जवन्तः संभाव्यन्ते एतच्च मया पूर्वमपि विज्ञातमासी त् यथा कमाश्रमणानामेवमाचरतामपवादो भविष्यति । एवमु के ते श्लोकभयेनैवोपरमन्ते । बालो वा केलि कन्दर्पादिकुव णोऽपि न निवर्तते ततोऽत्र हितमपि यदपि भाषित्वा निवारणीयः । आदिग्रहणात्प्रत्यनीकादयो वा खरपरुषादिप्रापणैः उपशमयितव्यः । तथा तदुभयच्छेदे इति कस्याचार्यस्य पूर्व सूत्रमर्थो वा विद्यते तस्योजयस्यापि तत्पार्थ्यादनधीयमानस्य व्यय
१ कृणा
यद् यावश्यक कामकार्व्रन्थस्य तं सूत्रमय या उदि यचयुक-पुं नार्थदशविशेषे तद्वास्तव्ये मनुष्ये च । प्रारब्धं तस्येत्यत्रापि वीला गम्यते । तस्य तस्य पारमप्राप्तः सन्यान्यमाणामा बारादिरूपपरापर शास्त्रतरूण पलबान् तन्मध्यगतालापक श्लोकगाथारूपान् सूत्रार्थलवान् स्वरुया ग्रहीतुं शीलमस्येति पलुवग्राही तुः पुनरर्थेः य एवंविधः स पुनर्भवचपलो मन्तव्यः जवेत्कारणं येन वञ्चकत्वमि कुर्या
भवतः पूरयं शास्त्रमर्द्धपतितम मुक्वा ततस्त दुयमध्येयमिति यथाक्रमं पतिस्थानमाचचप द्वितीय मव सातव्यम् । एतप्राथोक्तप्रकारेण कलापमन्तरेण ये गतिचपग्रादयस्तद्विपरीता ये गानापारियल ते स्थ कल्पायनस्यानुयोगमन्तीति गतं पञ्चलद्वारम -१
अनवस्थित, विशे] प्रज्ञा जी मतीयच. श्री विमुक्तस्थैर्ये, झा• १ श्रु० १ श्र० । चपले, श्रौ । भ० नं० । प्रश्न० | " चंचलजी हे धरणीयतं चेति भूश्रं " उपा० २ ० । पंचा-पञ्चाश्री० ''अन्ननिर्मिक
" चश्चेव " श्वा कन् “ सुप् मनुष्ये " ५। ३ । ए८ शते तस्य (पाणि०) लुप् तृणमपुरुषे याच चमचञ्चानानि चमरस्व राजधान्याम्, द्वी । स्था० । चंचुचिय-चचुरित
। प्राकृतत्वाच्या सुरितमित्यस्य - चिषमिति कुटिलगमने श्र० । चञ्चूश्चित - न• । चचुश्शुकचऽवुः तद्वद्वतयेत्यर्थः उच्चितं उच्चताकारणं पादस्य सच्चितं वा उत्पादनं पादस्यैवं चचुष्टि तम् । पादोत्थापने, " चंचुच्चियत लिम्पुलियचलचचल चंचल गईणं " मा ०।
चंचुमालय त्रि० देशी-रोमाध्यिते
।
प्रव० २७३ द्वार । सुत्र० ।
चंम - चएफ - त्रि० । क्रोधने, उ० १ ० ० | श्राव•| • कोपसहिते सक्रोधनिध्यातचिते उ० १० अ० । क्रोधने, चारनटवृत्याश्रयणकर्त्तरि, उस० १७ श्र० । रामकोपने परुषभाविनि उस० १ ० रोपणे, दश १ ८० । उत्कटरोषे, शा० १ ० १८ म० रौद्रे, उत्त० २६ अ० जी० ॥ भ० । स० । भौ० । ज्ञा० । तीब्रे, कल्प०२ कण | जं० ॥
·
For Private & Personal Use Only
www.jainelibrary.org