________________
प्रन्निधानराजेन्द्रः।
चमिक्किन प्रइन।कर्कशे, स्था.८० । तिन्तिमीवृके, यमकिरकरे, क्त्वा तचिरसि दण्डप्रहारोद्भतरुधिरप्रवाहं पश्यतःपुनस्तवकादैत्यजेदे च । ।अत्यन्तकोपने, त्रि०ावाच ।
मणं कुर्वतः केवलज्ञानमापुरिति विनीतशिष्यैराशैभाव्यम्। चमकम्मा-चएमकर्मव-त्रिका चएम कोपोत्कटतया रोखामिधा- इति चएमरकाचार्यस्य कथा । उत्त०१० श्रावका प्रा0क01 मरसविशेषप्रवर्तितत्वादतिरौद्रं कर्म समाचरणं येषां ते ।। मा० चूज पश्चात दशा चण्डरुद्राचार्याः शिष्यस्य स्कन्धे उ. रोककर्मकर्तृषु, प्रव० २७३ द्वार।
उपविश्य चलिता इति सत्यं नवेति प्रश्नः मत्सरम-श्रीउत्तराचमकोशिय-चएमकौशिक-पुं० । वीरस्य उपसर्गकारिणि क- ध्ययनवृत्ति प्रमुखबहुग्रन्थानुसारण चण्डरुजाचार्येण शिष्यस्य स्मिचित्सपें, पा. काकल्प.मा० मा पा० स्था।
कथितं स्वमग्रतो गमनं कुरु पश्चारसाग्रतश्चलितश्चण्डरुजाचा(ततकथा 'वीर' शब्द)
र्यास्तु पृष्ठतश्चमिताः कस्मिश्चिदग्रन्थे कथितमस्ति, यचिभ्यस्य
स्कन्धे भुजां दत्वा चसिता शति १३ प्र० सेन० ३ उडा० । चमकय-चएमध्वज-पुं० । 'अरुखुरीति' नामनत्यम्समगरस्य माएडलिकरालि, प्रा००। मा० चूल।
चंएहविस-चएमविष-पुंग। चरामं झगिति अल्पकालेनैष दष्टशचंडदंम-चएडदएम-१०। रौदण्डकर्तरि, “पावा पचंमदमा, | रीरव्यापकं विषं यस्य सः गिति दष्टशरीरव्यापकविषयुक्ते स
का० १७०८ म०। उत्त० भ०। प्रणारिया णिग्घिणा णिपणुकंपा। धम्मोत्ति भक्खरा,जेसुण णज्जंति सुविणो वि" सूत्र.१०५०१०।
मा-चएमा-स्त्री० । तथाविधमहत्त्वानावेनेषत्कोपादिभावास चंमपज्जोय-चएम्प्रद्योत-पुं०। मालवदेशभूपसेव्ये उज्जयिन्या एका चमरादीनां देवेन्काणां मध्यमायां पर्षदि, । भ० ४ श०१ नगर्याः स्वनामख्याते राकि, विशे।(उदयनेन पराजयः 'उ. उ० जी० । स्था० । गत्युत्कर्षयोगाद्रौद्रायां देवगतो, भ०६० दयन' शब्दे द्वितीयभागे ७८३ पृष्ठे अक्तः) उत्ताताखा) १० उ०। दुर्गानायिकाभेदे, “उप्रचण्डा प्रचएमा च, चण्डोग्रा मा० म० । प्रनि ।(काम्पिल्यराजेन द्विमुखेनास्य पराजयः। चएमनायिका । चएका चरामवती चराम-नायिकाप्यतिएिमअस्मै मदनमज्जाः दानं च 'दुमुह' शब्द)
का" चोरनाम्नि गन्धरूव्ये, शबपुष्पीद्रुमे, लिङ्गिनीमता
याम, कपिकचाम, माखुपराएाम, श्वेतदूर्वायां च । नदीचमपिंगल-चएमपिङ्गल-पुं० । स्वनामख्याते चौरे, स चरा
भेदे, एतासां चण्डवीर्यत्वात् तथात्वम । कोपनायां त्रियाजगणिकारत ति राका मारितः। प्रा० मापाचा (तस्यैव
म, च । वाच० । रुषायां तीवायामतिशायिन्याम सत्कराक्षः पुत्रो जूत्वा जातिस्मरणेन स्वयं संबुद्ध शत णमोकार
टायां वक्तुमशक्यायाम, उत्त०१८ ० । “विपुला कसा शब्दे उदाहरिभ्यते)।
पगाढा चंमा पुहा तिब्वा दुरहिय ति" एकार्थाः। विपा०१ चंममेह-चएममेघ-पुं० । अश्वग्रीवस्य प्रतिवासुदेवस्य स्वनाम
भु०१०। विपुला तीवा चण्डा प्रगाढा कमी कर्कशा .. ख्याते दूते, यः प्रजापतिसुतस्य त्रिपृष्ठवासुदेवस्य सभायामाध. त्येवं लक्षणा अष्टग्या । अंत०४ वर्ग। प्रवरापरनामिका श्री. र्षितः । प्रा० म०प्र० । मा० चू० ।
पासुपूज्यस्य जिनेन्द्रस्य शासनदेव्याम, सा च श्यामवर्णा तुर. चंमरुह-चएमरुष-पुं०। प्रकृतिरोषणे स्वनामस्याते प्राचार्य ।
गवाहना चतुर्तुजा बरदशक्तियुक्तदक्षिणकरयुगा पुष्पगदायुततत्कथा चैवम्
घामकरद्वया च । प्रव०१६ द्वार । " उज्जयिन्यां चएकरुषत्रिः समायातः स रोषणप्रकृतिः | चंमानिल-चएमानिल-पुं०। चराममारुते,०२ वक्ष०ा "चमासाधुन्यः पृथक् एकान्तस्थाने प्रासनं चके मानकापात्प- मिलपहपतित्वधाराणिवायपनर "-०७ श६उ01 त्तिरिति चित्ते विचारयति । श्तश्च इभ्यसुतः कोऽपि नवपरि- चमाधर-चएमाधर-त्रि० । चएमाधरोष्ठे, विपा० १ श्रु०२०। णीतः सुहृत्परिवृतस्तत्रागत्य साधून वन्दते। कैश्चित्तन्मित्रैर्हा-चंमाल-चएडाल-पुं० । स्त्री०। चण्डेन असमस्य चएमेन वा स्येन प्रोक्तम् । अमुंप्रवाजयता साधुभिर्वरमित्यभिधाय गुरुदर्शि- | कलितः स चातिकूरत्वाच्चएडाः । उत्त०१ ०ा शुभेण ग्राह्यतः। तेऽपि गुरुसमीपे गताम तथैव तैरुकम।गुरुभितिमानयेति
ण्यामुत्पन्ने, आचा० १ ० १ अ०१०। उत्स० । "माहणा स्त्रप्रोके तेन नवपरिणीतन हास्यादेव स्वयंतिरानीता गुरुभिर्व
तिया बेस्सा, चंडामा अदुवोकसा। पसि पावेसिया सहा,जे य मादेव गृहीत्वा तल्लोचः कृतः। सुत्दः खिन्नास्तदा नष्टाः तस्य
प्रारम्भणिस्सिया" सूत्र०१ श्रु०० अ०।“ रेवयसरमंताओ, तु कृतलोचस्य अघुकर्मतया मतः परं मम प्रव्रज्यवास्तु इति प- हति हजाविणो। कुचेला य कुवित्तिय, चोरा चंडासमुट्ठीरिणामः सम्पन्नः। ततस्तेनो केक्षिः सत्यं नृतः। अथ अन्यत्र ग
या" ॥१३॥ अनु । करकर्मणि-वाच। म्यते। गुरुराह-अहो शिष्य ! साम्प्रतं रात्रिर्जाता अहं रात्रौ न
चंडालिय-चएमालीक-न। चण्डः क्रोधस्तवशादलीकम् । पश्यामि । तेन स्वस्कन्धे गुरुरारोपितः उचनीचप्रदेशे माग वहतातेन गुरोः खेद उत्पादितःखिनेन तेन गुरुणा भस्य शिरास
यद्वा-चएमाले, चएकामजातौ नवं चएमालीकम् । अनृतनापणेदरामप्रहारा दत्ताः। असौ मनसि एवं विचारयति-"अहो म.
चण्डालकर्मणि, उत्त.१०। हात्मायं मयेशीमवस्थां प्रापितः" इति सम्यग्भावयतः तस्य
चंमिक-चाएिडक्य-जा रौद्राकारकरणे, क्रोधकषायविशेषका. केवलज्ञानमुत्पन्नं केवलज्ञानबलेन समप्रदेश एव वहन् गुरु- ये, गौणमोहनीयकर्मणि, स०५१ सम० भ०। भिरेष उक्तः-मारिःसार इति। कीदृशः समो वहनसि तेनोक्तं चंमिकिन-चाएिमक्यित-त्रि० । चाएिमस्यं रौद्ररूपत्वं संजा. युमतप्रसादात मे समं वहनम् । गुरुभिरुक्तं किम् अरे ज्ञानं समु. नमस्येति चामिक्यितः संजातचारिडक्ये प्रकटितरोधरूपे, स्पन्नं तवा तनोक्तम्-कानमेव गुरुभिरुकं प्रतिपाति अप्रतिपाति,वा भ७श०८ उ० का नि००। विपा० । ज० दारुणीच. सनातम-प्रप्रतिपाति । गुरवस्तु हामया केवलीपाशातित इत्यु- ते,विपा०१०१०। रोषण।नूते, नि०१ वर्ग । मासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org