________________
चंचल
(१०६९) चनसरणगमन
अभिधानराजेन्धः । कयदुक्कडगरिहा अस-हकम्मक्खयकखिरोजाइ ||वह चंकमंत-चक्रममाण-त्रि० । चलनम्वभावे, औ० । कल्प० । इह जरियमन्नभपियं, मिच्छत्तपञ्चत्तणं जमाहिगरणं। चक्रम्यमाण-त्रि.। चलनस्वभावे, औ० । कल्प.। जिणपवयणपमिकुहूं, दुहुँ गरिहामि तं पावं ॥५०॥ चकमण-चक्रमण-1०। उपाश्रयान्तरे शरीरश्रमव्यपोहार्थमिमिच्छत्ततमधेणं, अरिहंताईसुं अनवयणं ।
तस्ततः संचरणे, स। अन्न पेण निरइयं, इम्हि गरिहामि तं पावं ।। ५१ ॥
चक्रमणगुणानुपदर्शयतिमुअधम्मसंपसाह, सुपावपक्षिणीयआई जरअं। वायाई सहाणं, वयंति कुविया उ सन्निरोटेणं । अन्नेस अपावेसं, इएिंह गरिहामि तं पावं ॥ ५२ ॥
लाघवमग्गिपमुत्तं, परिस्समजयो अचमतो ॥ भन्नेसु अ जीवेसुं, मित्ती करूणाइगो अरेसु कयं ।
अनुयोगदानादिनिमित्तं यश्चिरमेकस्थानोपवेशनलकणः स
निरोधस्तेन कुपिताः स्वस्थानाच्चालिता ये वातादयो धातपरियावणाई दुक्खं, एिंड गरिहामि तं पावं ।। ५३ ॥
बस्ते चक्रमतो भूयः स्वस्थानं व्रजन्ति लाघवं शरीरे लघुजं मणक्यकाएहिं, कयकारयामहिं पायरियं ।
भाव उपजायते। अग्निपटुत्वं जाठरानलपाटवं च भवति । यश्च धम्मविरुद्धमसुकं इम्हि गरिहामि तं पावं ॥ २४ ॥ व्याख्यानादिजनितः परिश्रमस्तस्य जयः कृतो जवति । एतेच. प्रह सो दुक्कमगरिहा, दलिउक्कमदुक्कमो फुझ जणइ।
वक्रमतो गुणा भवन्ति । वृ०३०नि० चू० । भाव० । भ्रमणे, सुकमाणुरायसमुइ-न्नपुन्नपुक्षयं करकरालो ।। ५५ !!
मा० ११०१०॥ अरिहंतं अरिहंते-मुजं च सिद्धत्तणं च सिधेसु ।
| चंकमिय-चक्रमित-न० । गतिविभ्रमे, " चंकमियं ठियं जंपि
यंव, विप्पमित्तं च सविलासं । मागारियवहुविधे, बटुं - प्रायारं पायरिए, उवज्झायं तं उवज्काए ॥५६॥
सेयरे दोसा"॥ ३७॥ नि०चू०१०।। साहूण साहुकिरियं, देसविरई च सावयजणाणं । अणुमन्ने सव्वेसुं, सम्मत्वं सम्मदिट्ठीणं ॥१७॥
चंकारणोग-चकारानुयोग-पुं० । समाहारेतरेतरयोगसअहवा सव्वंचिय वी-परायवयणाणुसारि जमुकडं। ।
मुखयान्याचयाऽवधारणपादपूरणाधिकवचनादिषु, (स्था)
(चकारे त्ति) अत्रानुस्वारोऽलाकणिका, यथा-"सुके कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं ॥ ५० ॥ सणिचरे " इत्यादि । ततश्चकार श्त्यर्थः । तस्य चानुयोगो मुहपरिणामो निचं, चनसरणगमाइआयारं ।
यथा-चशब्दः समाहारेतरेतरयोगसमुच्चयान्वाचयावधारजीवो कुसझपयमीउ,बंध बंधाउ सुहाणुबंधीयो॥५॥
पादपूरणाधिकवचनादिषु इति । तत्र-(इत्थीनो सय
गगाणि यति) हसूत्रे चकारः समुच्चयार्थः स्त्रीणां श. मदाणुभावा वहा तिवानावा कुपाइ ता चेव ।
यनानां चापरिभोग्यतातुल्यत्वप्रतिपादनार्थः। स्था०१०म०। अमुहायो निरणुवंधा,उ कुण तिब्बाउ मंदा उ ॥६०॥
चंगवर-चंगवेर-पुं० । काष्ठपाध्याम, "पीढए चेगवेरे य, नंगखे ता एवं कायन, बुहिहिं निच्चं वि संकि सम्मि ।
मयं सिया । जंतलट्ठी व नाभी वा, गमिया व असं सिया" होइ तिकालं सम्मं, असंकि सम्मि सुकयफनं ॥६१॥ ॥२०॥ दश०७०। चनरंगो जिणधम्मो, न को चउरंगसरणं वि। चंगेरी-चढ़ेरी-स्त्रीला महत्या काष्ठपायां, वृहत्पाटलिकायां च। न कयं चउरंगो नव-च्छेभोन कओ हा हारिओ जम्मो।६श प्रश्न०१आश्रद्वार । रा०। बा०म० जी०। प्रज्ञा० । वह जीवपमायमाहारि,वीरभई नमेवमज्जयणं । चंचत-चञ्चत-त्रि०। मनोहारिणि, मष्ट०३२ अष्ट। जासुपातसजमव-ऊकारणं निबुझ्सुहाणं॥६॥द०पनचंचपूम-चञ्चुट-पुं० । प्राघातविशेष, "खुरचलणचंचपुमेहि चनासिर-चतुश्शिरस-नं० । चत्वारि शिरांसि यस्मिन् तचतुःशि.
| धरणिभलं अभिहणमाणं" जं. ३ वक। मप्रवेशे क्षमणाकाले शिष्याचार्ययोरखना चंचन-चञ्चन-वि०। सोले, स्था०1 निष्कम्य पुनः प्रवेशे तथैव शिरोद्वयम् । शिरश्चतुष्टययोगिनि
चलनेदाःबन्दनके, ध०३ अधिः । आव० । स०।
गइगणनासनावे, बहुभो मासो उ होइ एकेको । पउहा-चतुर्दा-अन्य० । चतुःप्रकारे, 'चउडविवागति' सतुक | प्रणाईणो य दोसा, विराहणा संजमावाए । क्षेत्रजीवभवनपुअलविपाकाः प्रकृतीर्वक्ष्ये । कम० कर्मः। पञ्चाश्चतुर्दा तद्यथा-गतिचञ्चः, स्थानचञ्चन्ना, भाषाशाला, चनहार-चतुराहार-पुं० । चतुर्णामशनपानस्खादिमस्वादिमानां- भावचञ्चनश्च । एतेषामेकैकस्मिन् अघुको मासःप्रायश्चित्तम प्रा. स्यागे, ल.प्र.।
झादयश्च दोषा विराधनासंयमे आत्मनिचातत्रसंयमविराधना
गतिचञ्चनस्य त्वरितं गच्छतः पृथिव्यादीनां कायानामुपमचोरग-चकोरक-पुं० । 'चक' तृप्तौ । मोरन् । स्वाथै कन् ।।
दनमाभात्मविराधना-प्रपतनप्रस्खलनदेवतातुलनादिका। एवं स्वनामख्याते पक्षिमेदे, पाच । प्रश्न।
स्थानचञ्चलादिष्वप्युपयुज्यात्मसंयमविराधना वक्तव्या।। पोवाड्य-चयोपचयिक-त्रि० । वृद्धिहान्यात्मके, प्राचा.१)
अथ गतिस्थानत्रश्चली तावदाहसु०१०५०
दावविभो गइचं-चलो उगणचंचलो इमोतिविहो। २६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org