________________
चवीसत्थय
हद्धं गभग तो मातुए सरीरं उ । बुद्धी य प्रतिविमला, जानो तेण बिमलो ति" । इदाणिं श्रणंतो- तत्रानन्त कमीशयादनन्तः अनन्तानि वा ज्ञानादीन्यस्येति सर्वे हि "विश्रांता कम्मं सालीया सम्बेसि अनादिदि""
'च
तं दामं सुमिणे ततो तो " रत्न विविनं रत्नखवितं अनन्तमतिमाप्रमाणं दाम स्वभे जनन्या दृष्टमतोऽनन्त इति । संप्रति धम्मंः- दुर्गती प्रपतन्तं सर्वघातं धारयतीति धर्मः तत्र सर्वे ऽपि भगवन्त ईदृशास्ततो विशेषमाह - "गन्नगए जं जणणी, जायसुधम्मति तेण धम्मजिणो” । जगवति गर्भगते येन का रथेन विशेषतो जननी धर्मे दानादिरूपशोषण तेन नामतो धर्मजिनः । श्रा० म० द्वि० । ( चलभमित्यादिति नोऽपि गाथाः व्याख्याताः ऋषभादि शब्देषु )
( १०५०) अभिधानराजेन्द्रः |
उसजमजियं च वंदे, संजवमनिनंदणं च सुमहं च । पउमप्पई सुपासं जिणं च चंदप्पई वंदे ॥ २ ॥ सुविदि च पुप्फदंतं, सीयलसिज्जं च वासुपुजं च । विमलमच जिणं, धम्मं संति च वंदामि ॥ १ ॥ कुंयुं परं च मति, वंदे मुणिसुव्त्रयं नमिजिणं च । बंदामिरिनेमिं पासं तह वकमाणं च ॥ ४ ॥ एवं मए अभिथुआ वियरयमला पड़ीराजरमरणा । चवीस पि जिवरा, तित्ययरा मे पसीयं तु ॥ ५ ॥ कित्तिय वंदिय महिया, जे जे लोगस्स उत्तमा सिका । दिनानं समादिवरमुत्तमं दितुं ॥ ६ ॥
चंदे निम्मायरा, आइये अहियं पयासमरा । सागरवरगंजीरा सिका सिद्धिं मम दिसंतु ॥ ७ ॥ आव० २ अ० । श्रा० चू० । श्रा० म० । ल० । ध० (श्रावकस्यपि चतुर्विंशतिस्तवोऽस्ति इति श्रावेदितम, 'श्रवस्य' शब्दे द्वितीयागे ४५७ पृष्ठे ) जिनगुणोत्कीर्तनाधिकारवति अध्ययनविशेषे पा०|
उपसदंदय चतुर्विंशतिदएमक पुं० स्था० चतुर्विंशशिपप्रतिवद्धो दमको वाक्यपरूतिश्चतुर्विंशतिदारुकः । स इद्द वाच्य इति शेषः । स चायम्-" नेरश्या १ श्रसुराई १०, पुढवाईन्दा जोतिसिया १, (वेमाणिय १ दंमओ एवं" ॥१॥ भवनपतयो दशधा "असुरा नागसुवन्ना, बिज्जू अग्गी यदीव उदही य। दिसि पवणथणियनामा, दसहा एप वणवासि ॥१॥ ति " एतदनुसारेण सूत्राणि वाच्यानि यावश्चतुर्विंशतितमम् । स्था० १ ० १ ० । नदी सासपरिजाय चतुर्विंशतिवर्षपर्याय त्रिचतु
-
शतिवर्षपरमा० १५० १० परचितुर्विध० चतस्रो विधा मेदा यस्य तत् चतुर्विधम् । स्था० ४ ठा० १ उ० । चतुःस्वभावे, भ० १८० ४ उ० विहं गेयं गायति " रा० ।
Jain Education International
चनसडि चतुष्षष्टि-स्त्री० । चतुरधिकषष्टिसंख्यायाम्, "चउसही सही लू सदस्साओ असुरकरजा" प्रज्ञा०२पद चउसठिया चतुःषष्टिका स्त्री० । मणिका तुःषष्टितमभा निष्यचतुःप्रमाने रसमानविशेषे मनु० म०
चउसरणागमन
चनसट्ठिलडिय - चतुःषष्टिलष्टिक - त्रि० । चतु षष्टिर्लष्टीनां शरा णां यस्मिन्नसौ । शराणां चतुष्षष्टधा युने, स० ६४ सम० । चरण चतुःकान १० रात्रितुः श्रचानम् । श्रद्धानचतुष्टयान्विते सम्यक्त्वे, प्रव०१४७ द्वार । चतुर्विधे श्रद्धाने च । ध० २ अधि० ।
-
च समयसिक चतुःसमयसिक पुं० [सिद्धत्यसमासमये सिके परम्परासिद्धभेदे, प्रज्ञा० १ पद | चनुसरण - चतुःशरण - न० । प्रकीर्णकविशेषे, सेन० । चतुःश
ध्यानमुपाखकानां कथं कार्यते यतीनां योगं बिना सहन ध्यायः श्राद्धानां तु मनारणैव पाठस्तत्र कि शास्त्रं बलीयः का वा गच्छसामाचारीति । प्रश्ने उत्तरम् - चतुःशरणादीनि चत्वारि प्रकीर्णकानि आवश्यकयत्प्रतिक्रमणादिषु बहूपयोगित्वादुपयो गोटनमन्तरेणापि परंपरयाऽनिधीयमानानि सन्ति सेव प्रमाणमिति । ४०८ प्र० । सेन० ३ उल्ला० । चतुःशरणप्रकीर्णकस्य गुणनं प्रतीनां श्रद्धा व कालवेलायाम् अस्वाध्यायदिने च यति न वेतिप्रश्नः । उत्तरम- चतुःशरणप्रकीर्णकगु
कासवेलायामपि कापते अस्वाध्यायदिनेषु कल्पत इति । ३८६ प्र० । सेन० ३ उल्ला० ।
44
चउसरणगमन-चतुःशरणगमन - न० । चतुमर्हत्सिक साधुकेवलिप्रशप्तधर्माणां शरणगमनम् । चत्तारि सरणं पवजामि" इत्यादिरूपे प्रधानरोपगमे पं० ० ३ ० पञ्चा चतुःशरणगमनं चैवम्"रागादिदोषाः सर्वाः विश्वपूजिताः। यथार्थवादिनः शररायाः शरणं मम ॥ १ ॥ ध्यानाग्निदग्धकर्माणः सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येाः सिद्धाश्च शरणं मम ॥ २ ॥ ज्ञानदर्शनचारिष युताः स्वपरतारकाः।
जगत्पूज्याः साधवश्च, जवन्तु शरणं मम ॥ ३ ॥ संसारदुःखदर्ताकर्ता च जिनप्रणीतथमेथ, सदैव शरणं मम ॥ ४ ॥
एवं श्रावकस्य चतुःशरणकरणं मढ़ते गुणाय यदाह-"रंगो जिम्मोन को रंगसरणमविनक
वो न का हारिओ जग्मो ९॥हि"
-
"जं मणका, पकारिममहि आयरिश्चं धम्मविस्मयुद्धं सायं गरिहामि तं पार्थ" ॥१॥ इत्यादि। ध० २ अधि० ।
जावज्जीवं मे भगवंतो परमतिलो अनाहा अत्तरासंनारा खीणरागदोसमोहा अर्चितचिंतामणी नवजझधिपोआ एतसरणारा सरणं, तहा पहीजरामरणा प्रवे यकम्मकर्झका पणडवावाहा, केवलनाणदंसणा सिद्ध पुरनिवासी निमगया सव्वा कप कचा सिद्धा सरणं, तहा- पसंतगंभीरासया सावज्जजोगविरया पंचविहायारजागा परोवारनिरया पनमाइनिदंसणा झाणज्झयणसंगया विशुमायनाचा साहू सरयां तहां सुरासुरमा - अपजियो मोहतिमिरंसुमानी रागदोस विसपरममंतो देऊ
For Private & Personal Use Only
www.jainelibrary.org