________________
चउवीसत्यय अनिधानराजेन्दः।
चनवीसत्यय कीर्तयिष्यामि चतुर्विशतिमपि केवलिन इति । अधुना पदार्यः- मतीर्थकग एवेति। उच्यते-इह सोकैकदेशोऽपि ग्रामकदेशे प्राबोक्यते प्रमाणेन दृश्यते इति लोकः। अयं चेह तावत्पञ्चास्तिका- मशन्दवत लोकशब्दप्रवृत्तिदर्शनात् माभूत्तदुद्योतकरेप्पवधिथात्मको गृह्यते तस्य लोकस्य उद्योतकरणशीला उद्यातकरा- विभङ्गशानिध्वर्कचन्द्रादिषु वाक्यसंप्रत्यय इति, तद्यपदेशाथै स्तान् केवसालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाश- धर्मतीर्थकरानियुक्तम । आह-यद्येवं धर्मतीर्थकरानित्येताबदे. करणशीलानित्यर्थः । तस्मात् मुर्गती प्रपतन्तमात्मानं धारय- वास्तु सोकस्योद्योतकरानिति न वाच्यम् उच्यते-इहमोके येतीति धर्मः । उक्तश्च-“जुर्गतिप्रस्तान् जन्तून, तस्माकार- ऽपि नद्यादिविषमस्थानेषु सुधिकया धमाधमवतरणतीथंकरयते यतः । धते वैतान् गुजस्थाने, तस्मारूम इति स्मृतः"॥१॥ णशीलास्तेऽपि धर्मकरा भएयन्ते। ततो माभूदिति मुग्धवुडीतीर्यते संसारमागरो भनेनेति तीर्थ धर्म एष, धर्मप्रधान नां संप्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याह-अपरवा तीर्थ धर्मतीय तत्करणशीक्षाः धर्मतीर्थकरास्तान तथा स्त्याह-जिनानित्यतिरिच्यते । तथाहि-यथोक्तप्रकारा जिना रागद्वेषकषायेन्द्रियपरीवहोपसर्गाऽष्टप्रकारकर्मजेतृत्वाजिना- एच भवन्ति इति । सच्यते-"ह केषांचिदिदं दर्शनम "शानिनो स्तान् तथा अशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामईन्तीत्यर्हन्तः धर्मतीर्थस्य,कारः परमं पदम । गत्वा गच्चन्ति भूयोऽपि,भवं तान् अर्हतः कीर्तयिष्यामि नामभिः स्तोष्ये । चतुर्विशति- तीधनिकारतः"इत्यादि। ततस्तन्मतपरिकल्पितेषु यथोक्तप्रकारेरिति संख्या अपिशब्दो भावतस्तदन्यसमुथयार्थः । केवलं षु मानूसंप्रत्यय इति तद्व्यवच्छेदार्थमित्याह-जिनामता रागा कानमेषां विद्यते इति केवलिनः तान् केवशिनः, इतिपदार्थः । दिजेतारस्ते तनयपरिकल्पिता जिना न भवन्तीति तीर्थनिकापदविग्रहोऽपि यानि समासभाजि पदानि तेषु दर्शित एव । रतः पुनरिह भवारोत्तादादन्यथा स न स्यात् । बीजाभावात संप्रति चालनावसरः-तत्र तिष्ठतु तावत् । सूत्रस्पर्शिकानयु- तथोक्तमन्यरपिक्तिरेवोच्यते । स्वस्थानत्वात् । उक्तञ्च-"अक्खलियसंहिया, बक्खाणबउकए दरिसियम्मि । सुत्तफासियनिज्जुत्ति, वित्य
अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि। रत्थो मो होई ॥" चालनामपि वाऽत्रैव वक्ष्यामः तत्र लोक
तृष्णाजलाभिषिक्त, मुश्चति जन्माइकुरं जन्तोः ॥१॥ योद्योतकरानिति यदुक्तम् ॥१॥ प्रा०म० द्वि०।
दग्धे बीजे यथात्पन्तं, प्रादुर्भवति नाइकुरः। अधुना जिनादिप्रतिपादनार्थमाह
कर्मवीजे तथा दग्धे, न रोहति जवाकरः" ॥२॥ जियकोहमाणमाया, जिअसोहा तेण जिणा होति । माह-यद्येवं जिमानित्येतावदेवास्तु लोकस्योद्योतकरानिअरिणो हन्ता रयं हंता, अरिहंता तेण वुच्चंति ॥
त्यादिव्यतिरिच्यते । नच्यते-इहप्रवचने सामान्यतो विशिष्टजितक्रोधमानमायाः जितलोभा येन कारणेन नगवन्तस्तेन
भ्रतधरादयोऽपि जिना उच्यन्ते । तद्यथा-श्रुतजिनाः अवधिजिकारणेन ते जिना भवन्ति । " परिणो इंता " इत्यादि
नाः, मनःपर्यायशानिजिनाः, उद्मस्थवीतरागाश्च । ततो मानुत्तेगाथादलं यथा नमस्कारनियुक्तौ व्याख्यातं तथैव इष्टव्यम्
षु संप्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्यासांप्रतं कीर्तयिष्यामीत्यादिव्याचिख्यासुरिदमाह-(कित्त ति)
चप्यदुष्टम । अपरस्त्वाह-अर्हत इति न वाच्यम् । खल्वनप्राकृतत्वात् कीर्तयिष्यामि, नामभिर्गुणैश्च।कि नूतान्? कीर्तनी
तरोदितस्थरूपा अहव्यतिरेकेणापरे संभवन्ति । उच्यतेयान स्वबाहोनित्यर्थः । कस्येत्यत्राह-सदेवमनुजासुरस्य बो
अहंतामव विशेष्यत्वान्न दोषः । श्राह-यद्येवं तर्हि अईत इ. कस्य त्रैलोक्यस्येतिनावः। गुणानुपदर्शयति-दर्शनशानचारि
त्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरप्यर्थकम् । त्राणि मोक्षकारणानि तत्रैकवचनं समाहारत्वात्तथा तपोषि
न तस्य विशेषणत्वात विशेषणसाफल्यस्य च प्रतिपादितत्वानयोऽत्र दर्शितो यैस्तत्र त एवं कर्मविनयात्तपोनियमः ।
दिति । अपरस्त्वाह-केवलिन इति न वाच्यम यथोक्तस्वरूपा
णामहतां केवलित्वव्यभिचारानावात् । “सति च व्यानिचारसं. चनवीसं तिय संखा, नसभादीया य जममाणा उ। भधे विशेषणोपादानं फलवत" तथा चोक्तम्-"संभवे व्याभ। अविसद्दगहणाओ, एरवयमहाविदेहेसु ॥
चारविशेषणमर्थवावति"। यथा नीझोत्पल मिति । व्यभिचाराभचतुर्विशतिरिति संख्याते च भूषनादिका भएयमाणा पव वे तु तपादीयमानमपि न कञ्चनार्थ पुष्णातीति । यथा-कृष्णो चतुःशब्द पवकारार्थः । अपिशब्दग्रहणात् पुनरैरावतमहाविदे- भ्रमरः शुक्ला बलाहका इति तस्मात केवलिन इत्यतिरिच्यतेनाहेषु ये भगवन्तस्तग्रहोऽपि वेदितव्य श्वसूत्रे “ तात्स्थ्यात् भिप्रायापरिझानात रहकेवलिन एव यथोक्तस्वरूपा महन्तो नान्ये सटव्यपदेश" इति न्यायादैरावतमहाविदेहाश्चेत्युक्तमा (प्रा०म०) इति नियमादर्थस्वेन स्वरूपकानार्थमिदं विशेषणमित्यनवद्यम् न सांप्रतमत्रैव चालनाप्रत्यवस्याने विशेषतो निदश्यते तत्र लोक- खल्यकान्ततो व्यभिचारसंभवे एव विशेषणोपादानं फलवत्, स्योद्योतकरानित्युक्तम् अत्राह-अशोभनमिदं यदुक्तं लोकस्येति उभयपदव्यभिचारे एकपदव्यभिचारे यथानीलोत्पलमिति । एलोको हिचतुर्दशरज्वात्मकत्वेन परिमितः केवलोद्योतस्थाप- कपदव्यभिचारे-अबव्यं पृथिवीजव्यमिति । स्वरूपमापने यथा रिमितो लोकालोकव्यापकत्वात् यद्वक्ष्यति-"केवलियनाणसंभो परमाणुरप्रदेश इत्यादि। तस्मात केवलिन इत्यपुष्टम् पाह-यद्येवं खोगोयं पगासेई"ततःसामान्यत द्योतकरान् । यदि वा-लो. केवलिन श्त्येवं सुन्दरम् । शेषं तु लोकस्योद्योतकनित्यादि क्यलोकयोरुद्योतकरानिति वाच्यं न तु साकस्यति तदयुक्तमाभ किमर्थमिति । उच्यते-दहश्रुतकेवनिप्रनृतयोऽपि केवलिनो वि. प्रायापरिज्ञानात् । इहलोकशब्देन पञ्चास्तिकाया एवं गृह्यन्ते द्यन्ते तन्मा भूत्तेषु संप्रत्यय इति तत्प्रतिक्केपार्थ लोकस्योद्योततत आकाशास्तिकायनेद एव । लोक इति नाथ युक्तः नचैतद. करानित्याद्युक्तम् । एवं ध्यादिसंयोगापेक्तया विचित्रनयमताभिमार्च यत उक्तम-"पंचन्थियकायमइयो लोगो" इत्यादि। अप- | झेन स्वधिया विशेषणसाफल्यं वाच्यमिति । (प्रा०म०वि०)सं. रस्वाह-लोकस्योद्योतकरानित्यप्तावदेव साधुधर्मठीयकरानि- | प्रति विमलः । विगतमलो विमलः ज्ञानादियोगाद्वा विमलः तत्र तिन वक्तव्यं गतार्थत्वात् । तथाहि-ये लोकस्थोद्योतकरास्तेधः । सर्वेऽपि भगवन्त इत्थंभूता श्तो विशेषमाह-"विमलतणू ना.
१६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org