________________
( १०५५)
अभिधानराजेन्द्रः ।
चलसरगागमन
सयझकलारणाणं कम्मत्रणविहावसू साहगो मिद्धभावस्स केवलमानो धम्मो जावज्जीवं मे भगवं सरणं ॥
"जाव
Jain Education International
मे भगवंतो धरता सरणं" इति योगः (जायया मे मम भगवन्तः सम
"
न्तः शरणमिति योगः। श्रत्र यावज्जीवमिति कालपरिमाणं, परतो भङ्गभयात् पुनरवधित्वेन परतोऽप्यधिकृतशरणस्येष्टत्वात् । अत एव विशेष्यन्ते ( परमतिलोभणाहा ) परमात्र ते दुर्गभित्रिनायास अत्र त्रिलोकासिनो देवादयः परियत एव विशेष्यन्ते तरसंभारासरः सर्वोतमदेकभार नामकर्मणो येषां ते तथा । त एव विशेष्यन्ते (स्खीणरागदोसमोहा) कीणरागद्वेपमोहाः मायाप्रीत्याना येषां ते तथा ए विशेष्यन्ते। अनि अनियमितातिक्रान्तापवर्गविधायकत्वेन विशेष्यन्ते जपो परत्वेन एवं विशेष्यन्ते त सरसा) एकान्तशरण्याः सर्वाधितहितत्वेन क एवं भूताः किं वा एत इत्याह- (अरहंता सरणं) अतः शरणं ताशोकाचरमदाप्रातिहार्य लक्षण पूजामर्हन्तीत्यर्हन्तः ते मम शरणमाश्रय इति (सहा पट्टीण जरामरणा) सिकाः शरणम् इति योगः । तथा न केवलमर्हन्तः किं तु सिद्धाः शरणमिति क्रिया । किंविशिष्टस्ते इत्याद प्रीजरामरणाः प्रणे सदाऽपुनमवित्ये न जरामरणे येषां ते तथा, जन्मादिवीजानावात्। एत एव विशेष्य ते। (अवेकम्म कलंका) अपेत कर्मकलङ्काः अपेतः कर्मकलको
तथाविधाः सर्वथा कर्मरहिता इत्यर्थः एव विशेच्यन्ते - ( पणठवावाहा ) । प्रणष्टव्याबाधाः प्रकर्षेण नष्टा क्षीणा ब्याबाधा येषां ते तथा, सर्वव्यावाधावर्जिता इति भावः । पत एव शिष्यन्ते केवल) केवलाना केवले सम्पूर्ण ज्ञानदर्शने येषां ते तथाविधाः, सर्वज्ञाः सर्वदर्शिन इत्यर्थः । एत एव विशेष्यन्ते - ( सिद्धिपुर निवासी ) सिद्धिपुर निवा सिनः सिद्धिपुरे कान्ते निवस्तुं शीलं येषां ते तथा, मुकियासिन इति गर्नः। एत पय विशेष्यन्ते (निरुवमहसंगया)। निरुपमधुखसंगताः । निरुपमसुखेन विद्यमानापेकेण संगता इति समासः असांयोगिकानन्दयुक्ता इत्यर्थः एत एव. वि. शेष्यन्ते - ( सव्वहा कयकिच्चा ) सर्वथा कृतकृत्याः । सर्वथा
प्रायं वैस्ते तथा निहितार्थ इति भावः । क एवंभूताः, किं वा पत इत्याह - ( सिका सरणं) सिद्धाः शरणं सिद्ध्यन्ति स्म सिद्धाः परमतत्वरूपास्ते मम शरणमाश्रय इति "ला पसंतभीरासया साधू " शरणमिति योगः । तथा न केवलं सिद्धाः शरणं, किन्तु साधवः शरणमिति क्रिया । किं विशिष्टास्त इत्याह- प्रशान्ताः कान्तियोगात् गम्भीरोऽगाधतथा श्राश्रयस्थितपरिणाम येषां ते प्रशाम्त गम्भीराशयाः । एवं विशेष्यन्ते (सागरिया) सहाययेन सावयः पापो योगो व्यापारः कृतादिरूपः तस्माद्विरताः सावयोगविरताः। स एव विशेष्यन्ते ॥ पंचविहाराणा पञ्चविधमाचा मानाचारादिनेमिषं जातिधाचार जानकाः । एत एव विशेष्यन्ते । ( पउमादिविदंसणा ) पद्मादीनि पोत्यजतस्थितिभावेऽपि तदस्पर्शनेन कामप्रोगापेयैवमेव भाव इति निदर्शनानि येतेदर्शनाः । श्रदिशन्दाच्चराः पत पच बिशे
चउसरणगमन
ष्यन्ते [काणज्ययणसंगया ] ध्यानाध्ययनाभ्याम् एकाग्रचिन्तानि - रोधस्वाध्यायलक्कणाभ्यां संगता ध्यानाध्ययनसंगताः एत एव विशेष्यन्ते । (विमाभाषा) विशुद्धमानो विहितानुष्ठानेन भावो येषां ते विशुद्धयमानभावाः, क एवं भूताः किं वा पत इत्या- साहू सरणं तत्र सम्पदर्शनादिनिः सिद्धि साधयन्तीति साधवः, मुनयः इत्यर्थः । ते मम शरणमाश्रयः इति । "तड़ा सु
सुरपूजिओ केवलिपत्तो धम्मो यावज्जीवं मे जयवं सरणं" इति योगः । तथा न केवलं साधवः शरणं किं तु केवलिप्रज्ञप्तो धर्म्म इति संबन्धः । किंविशिष्ट इत्याह- (सु
सुरमनुपूर सुरसुरमनुजेः पूजितः सुरासुरमनुजपूजि तः सुरा यतिवैमानिका, असुरा व्यन्तरजनपथ मनु पुरुषविद्याधराः श्रयमेव विशेष्यते (मोहम
स्तिमिरमिय मोतिमिरं सद्दर्शनवारक तस्माली शुमाली पादादिश्वकल्यः श्रयमेव विशेष्यते (रागदोसविपरममंतो) रागद्वेषविषमिव रागद्वेषवितस्य पर मन्त्रः तद्वातित्वेनेति जावः । अयमेव विशेष्यते । (ट्रेक सयलकह्राणा) हेतुः कारणं प्रवर्तकत्वादिना सकत देवत्वादीनाम् । अयमेव विशेष्यते । (कम्मचणविभावसू) कर्मयमस्य ज्ञानावरणीयादिरूपस्य विभा दाहकत्वेन । अयमेव विशेष्यते । (साधगो सिरुभावस) साधको निवर्तकः सिरुभावस्य सिद्धत्वस्य तथा तथा तत्संपादकत्वेन को ऽयमेषं किं वेत्याह- (केवलिपणत्तो धम्मो) केवलिमसः केषरूपितो धर्मः श्रुतादिरूपः (जावरजी मे भगवं सर) याजीवमिति पूर्ववत् मे मम भगवान समग्रश्व र्यादिगुणयुक्तः शरणमाश्रयः । एतश्चतुः शरणगमनम् । एकार्थसाधकत्वेन प्रतानामध्यविरुद्धमेव । एष एव परमार्थः । "चत्तारि सरणं पवज्जामि भरते सरणं पवज्जाम । सिके सर णं पयामि। साहू सरणं पवज्जामि केवलिएव धम्मं स रणं पवज्जामि त्ति" पं० सू० १ सू० ।
सावज्जजोगविरई - उक्तित्तणगुणचउअपमिवत्ती । वलियम्स निंदणाचण- तिगत्यगुणधारणा चैव ॥ १ ॥ चारितस्स विसोही, कीरह सामाइएण किल इद्द यं । सावज्जेयरजोगाss - बज्जरणा सेवणत्तय ॥ २ ॥ दंसणयार चिसोही पीसा पत्या किन य । अवगुण कित्ता-रूवेणं जिएबरिंदाणं ॥ ३ ॥ नाणाइया न गुणा, तस्स पन्नवत्तिकरणाओ । द विहिणा, कीरइ सोही उ तेसिं तु ॥ ४ ॥ वयस्यतेस पुणेो विडिया में निंदणापाडेकमणं । ते पडिकमणं, तेसि पि य कीरए सोही ॥ ए ॥ चरणाश्याया जकर्म णतिगिद्धरूपेणं ।
किमणो सुद्धा, सोही तह काउसग्गे || ६ || गुणधारण, पच्चक्खाणे तवइयारस्स । विरियायारस्स पुछो सध्येहिं चिकीरए सोही ॥ ७ ॥ गयवसइसी जिसे दापससिदिययरं ऊयं कुंभं । पउमसरमागरविमा-णजवणरयणुच्चयसिहिं च ॥ ८ ॥ अमरिंदमरिंदमुनि-दबंदियं वंदित महावीरं ।
For Private & Personal Use Only
V
www.jainelibrary.org