________________
(१०४) चनरंग अभिधानराजेन्द्रः।
चटरंग त्पापकः तद्वत सचन तथा तृणादिनिर्दीप्यते यथावृतेनेति,म. तियगादित्यस्यनावमा यदुक्तम्-"मन्यमाना अपुनश्च्यवनमिस्य घृतसिक्तस्य निर्वृतिरनुगीयते।ततः सविशेषणस्यास्य रस- ति"॥१४॥ सूत्रोक्तमेव हेतुंसूत्रकृदाह-'अप्पियेत्यादिना । अपिस्तत्वेनाजिधानमिति नावनीयम। यद्वा-निर्वाणमिति जीवनम- ताः प्राकृतसुकृतेन दौकिता श्व केषां काम्यम्तेऽभिलण्यन्त इति कि याति"निर्जितमदमदनानां वाकायमनोविकाररहितानां वि. कामाः देवानां कामाः देवकामा दिव्याङ्गनास्पर्शादयः। कामरूपम् निवृत्तपराशानामिहैव मोकः सुविहितानामिति" वचनात् । क.
(विउब्विणोति) सूत्रत्वात् कामरूपविकरणा यथेष्टरूपानिनिवधंभूतः सन् घृतसिक्तपावक श्व तपस्तेजसोज्ज्वलितत्वेन घृत-| र्तनशक्तिसमन्विताः । कुर्वन्ति हि ते उत्तरवैक्रियाणि समवसरतर्पिताग्निसमान इति सूत्रार्थः । पठन्ति च नागार्जुनीया:-"च- णागमनादिषु तथा तथेति येऽपि प्रयोजनाभावान कुर्वन्ति तेषाउद्धा संपयं लद्ध, श्हव ताव भायते । तेयते तेजसंपन्ने, घयास- मपि शक्तिरस्त्येवेत्येवमुच्यते । ऊर्द्ध कल्पोपरिवर्तिषु अवेयकेषु से ब्व पावए ति"॥१॥ तत्र च-चतुर्धा चतुःप्रकारां संपदं संपत्ति | अनुत्तरविमानेषु च कल्पेषु सौधर्मादिषु, यदि वा-ऊर्फ उपरि प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा, इहैव लोके तावत, प्रास्तां कल्पन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति, सौधर्मादयो परत्र, भ्राजते मानश्रिया शोभते, तेजते दीप्यते तेजसा अर्थात्त- प्रैवेयकादयश्च सर्वेऽपि कल्पा एव तेषुतिष्ठन्ति प्रायुःस्थितिमपोजनितेन संपनो युक्तस्तेजः संपन्नशेषं प्राग्वदिति सूत्रा- नुपालयन्ति पूर्वाणि वर्षसप्ततिकोटिलकपदपश्चाशतकोटिसहथः॥१२॥
सपरिमितानि बहुनि, जघन्यतोऽपि पस्योपमस्थितित्वात नत्राइत्यमामुष्मिकमैहिकं च फलमुपदर्य शिष्योपदेशमाह-- ऽपि च तेषामसंख्येयानामेव संजवात्। एवं वर्षशतान्यपि बहनि
पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यविगिं च कम्मणो डेउं, जसं संचिणु खतिए ।
मितिख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ १५ ॥ पाढवं सरीरं हिचा, जहूं किमई दिसं ॥ १३ ॥
तत्किमेषामेतावदेव फसमित्याशङ्कय पाह(विगिं च त्ति) पृथक कुरु, कर्मणः प्रस्तावान मानुषत्वादि.
तत्थ विच्चा जहागणं, जक्खा आउखए चुया । निवन्धकस्य हेतुम उपादानकारणं मिथ्यात्वाविरत्यादिकम् । तथा-यशोहेतुत्वाद्यशः सञ्जयो विनयो वा यदुक्तम्-"एवं ध.
उति माणुसं जोणि, से दसंगेऽनिजायए ॥१६॥ म्मस्स विणओ, मूलं परमों से मोक्खो।जेण कित्तिसुयं सिग्धं,
तत्र तेषु उक्तरूपोत्पत्तिस्थानेषु स्थित्वेत्यासिस्वा यथास्थानमिति णीसेसंचाभिगच्छ"शति । तत्संचिनु भृशमुपचितं कुरु, कया? यद् यस्य स्वानुरूपमिन्दादिपदं तस्मिन् यक्का आयुःकये स्वस्व. कान्स्या उपलकणत्वान्मार्दवादिभिश्च, ततः किं स्यादित्याद
जीवितावसाने च्युताः भ्रष्टाः ( उवेति त्ति) उपयन्ति मानुषा(पाढवंति) पार्थिवमिव पार्थिव शीतोष्णादिपरीषहसहिष्णुतया णामियं मानुषी तां योनिमुत्पत्तिस्थानम् । तत्र च "से" इति स समदुःखसुखतया च पृथिव्यामिव जवम् पृथिवी हि सर्वसहा सावशेषकुशलका कश्चिजन्तर्दशाङ्गानि भोगोपकरणानि कारणानुरूपं च कार्यमिति भावः । यदि वा-पृथिव्या विकारः वक्ष्यमाणान्यस्यति, दशाङ्गोऽभिजायते पकवचननिर्देशस्तु वि. पार्थिवः स चेह शैलः ततश्च शैलेशीप्राप्यापेक्वयाऽतिनिश्चलत- विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायत इति या शैलोपमत्वात्परप्रसिद्ध्या वा पार्थिव शरीरं तनु हित्वा त्य- वैचित्र्यसूचनार्थः ॥ यद्वा-'से' इति सूत्रत्वात् तेषां दशाक्त्वा ऊर्द्धदिशमिति सम्बन्धः प्रक्रामति प्रषेण गच्चति । येन नामकानां समाहारोदशाली प्राकृतत्वाच पुंसा निर्देशो जायते। भवानित्युपस्कारायवा-सोपस्कारत्वात सूत्राणामेव नीयते एवं उपनोग्यतयाऽभिमुख्येनोत्पद्यत इति सूत्राथः ॥१६॥ कुर्वन् भव्यजन्तुरूर्व दिशं प्रक्रामति । ततस्त्वमतिरढचेता इत्थ
कानि पुनर्दशाङ्गानि इति?, प्राहमित्थं च कुरु श्त्युपदिश्यते । 'प्रक्रामतीति च' वर्तमानसामी.
खेत्तं वत्थु हिरएणं च, पसवो दास पोरुसं। प्येन निर्देश प्रासन्नफलप्राप्तिसूचक इति सूत्रार्थः ॥१३॥
चत्तारि कामखंधाणि, तत्थ से उबव जइ ॥ १७॥ इत्यं येषां तद्भव पव मुक्त्यवाप्तिस्तान प्रत्युक्तम येषां तुन तथा तान् प्रत्याह
मित्तवं नायव होई, उच्चागोए य वएणवं । विसालसेहिं सीझेहिं, जक्खा नत्तरउत्तरा।
अप्पायके महापन्ने, अभिजाए जसो वने ॥ १० ॥
'कि' निवासगत्योः,क्षियन्ति निवसन्स्यस्मिशिति केत्रम् प्रामामहासुक्का व दिप्पंता, मन्नता अपुणञ्चवं ॥१४॥
रामादि सेतुकेतभयात्मकं वा। तथा-वसन्स्यास्मन्निति वास्तु अप्पिया देवकामाणं, कामरूवविउविणो ।
खातोच्छूितोजयात्मकंवा। हिरण्यं सुवर्णम् । उपलकणत्वात् रूउ कप्पेसु चिट्ठति, पुवावाससया बहू ।। १५॥ प्यादि च । पशवोऽश्वादयः। दास्यते दीयते एज्यः इति दासाः मागधदेशीयभाषया विसहशैश्च स्वचारित्रमाहनीयकर्मक्कयो- पोष्यवर्गरूपास्ते च । (पोरुसं ति) सूत्रत्वात् पौरुषेयं च पशमापेक्षया विजिग्नः शीर्वतपालनात्मकैरनुष्ठानविशेषैः किं पदातिसमूहः दासपौरुषेयं चत्वारः चतुःसंख्याः । अत्र दि ज्यन्ते पूज्यन्त इति यक्काः, यान्ति वा तथाविधदिसमुदये- क्षेत्रवास्त्विति चैकाहिरण्यमिति द्वितीयः। पशवः इति तृतीयः। ऽपिक्कयमिति यक्षाः ऊभ्य कस्पेषु तिष्ठन्ति इत्युत्तरेण सम्बन्धन दासपीयमिति चतुथेः। एते किमित्याह-काम्यत्वात्कामा मनाक उत्तरोत्तरा उत्तरोत्तरविमानवासिनः। उत्तरोपा उपरितनस्था- शब्दादयः तदेतवः स्कन्धास्तत्तत्पुजनसमूहाः कामस्कन्धा नवयुनर प्रधानो येषु ते अमी उत्तरोत्तरा महाशुक्ला अतिश- यत्र भवन्ति इति गम्यते। प्राकृतत्वाश्च न निशस्तत्र तेषु कुलेषु योज्ज्वलतया चन्जादित्यादयः ते श्व टीप्यमानाः प्रकाशमानाः (से इति)स उत्पद्यते जायते अनेन वैकम जमुक्तम्। शेषाणि तु अनेन च शरीरसंपयुक्ता । सुखसंपदमाह-मन्यमाना मनस्यव- नवाङ्गान्याह-मित्राणि सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रधारयन्तः शम्दादिविषयावाप्तिसमुत्पन्नरातिसागरावगाढतया | वान्।ज्ञातयः ख जनाः सत्यस्यातहातमान्
वान्।ज्ञातयः खजनाःसन्त्यस्येति शातिमान् जवति। उचसंक्ष्यातिदीर्घस्थितितया वा किं न पुनश्च्यवनम् अपुनश्च्यवः तमर्थ- दिकयेऽपि पूज्यतया गोत्रं कुत्रमस्येत्युबैगोत्रः चः समुचये। वर्णः
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org