________________
(२०५३) चरंग अभिधानराजेन्छः।
चमरंग पति प्रकृष्ट हानमपगमः प्रहाणं, तस्यायो लानः प्रहाणायः, भाऽतिशयपुरापा।कुतः पुनः परमपुज्ञजत्वमस्याश्त्याह-श्रुत्वामसस्मिन् । यद्वा-सूत्रत्वात्प्रहाणौ प्रदान्या वा तद्विवन्धकानन्ता- कार्य, न्यायेन चरति प्रर्वते नैयायिको, न्यायोपपन्न इत्यर्थः । नुबन्ध्यादिकर्मसु प्रहीणेषु कुतश्विदीश्वरानुप्रदादेस्तदप्राप्तः,
स्वं मार्ग सम्यग्दर्शनाचात्मकं मुक्तिपथं प्राप्तमपि, बहवो नैक अन्यथा दि तवैफल्यापतिः अनेन "मको जन्तुरनीशोऽय-मात्म | एव, परीति सर्वप्रकारम ( भस्सहति)भ्रस्यन्ति च्यवन्ते, प्रमः सुखपुःखयो। ईश्वरप्रेरितो गच्छेत्,स्वभ्रं वा स्वर्गमेव था।" क्रमानैयायिकमार्गादेव, यथा यमालिप्रभृतयो, यच्च प्राप्तमप्य॥ श्स्यपास्तं भवति । अथ कथं पुनस्तेषां प्रहारिणरित्याह-मानु. पैति तच्चिन्तामणिवत्परमसंनमेवेति भावः । इहैव केचिपूर्व्या क्रमेण, न तु झगित्येव, तयाऽपि (कयाइ उनि)तुशब्द. मितववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्ते पति स्यैवकारार्थत्वात्कदाचिदेव, न सर्वदा, जीवाः प्राणिन:-शुदि सूत्रार्थः ॥६ विष्टकर्मविगमारिमकाम 'अनु' तध्घिातिकम्मापगमस्य, एतत् त्रयावाप्तावपि संयमवीर्यदुर्लजत्वमाहपश्चात्प्राप्ताः, भाददते स्वीकुर्वन्ति मनुष्यताम । पागन्तरतः (आजायते मणुस्सयंति) सुष्प्रत्ययात् मनुष्यतायां तदेव तन्निव
सुई च बच सकं च, वीरियं पुण दुलहं। कमनुजगत्यादिकम्मोदयादिति भावः। अनेन मनुजत्वानिबन्ध
वहवे रोयमाणा वि, नो यणं पमिवज्जए ॥१०॥ ककर्मापगमस्य तथाविधकालादिसव्यपेकत्वेन दुरापतया मनु- श्रुति, चशम्दान्मनुष्यत्वम, (बद्धं ति) प्राग्लन्वाऽपि, कांच प्यस्वदुर्घनत्वमुक्तमिति सूत्रार्थः॥ ७॥
पीय प्रकृमात्संयमविषयं, पुनःशब्दस्य विशेषत्वात विशेषण कदाचिदेतदवाप्तौ श्रुतिः सुझजैव स्यादत माह
मनम, यतो बहवो नैक पव रोचमाना अपि न केवसं प्राप्तमाणुस्सं विग्गई लई, सुई धम्मस्स उबहा।
मनुष्यत्वाः शृण्वन्तो वेन्यपिशब्दार्थः । श्रदधाना अपि, (नो जं सोच्चा पमिवति, तवं खंतिमाहंसयं
चेति) चशब्दस्यैवकारार्थत्वान्नैव, 'णं' इति वाक्यालङ्कारे। ॥
अथवा-(जो य णं इति) सूत्रत्वात् (नोयणं पविज इति) (माणुस्सं ति) सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषणं तत एव प्रतिपद्यन्ते । चारित्रमोहनीयकर्मोदयतः सत्यकिगृह्यते.मात्मना कर्मपरतन्त्रणति विग्रहः तं मनुजगत्याधुपलाक
रतन्त्रणति विग्रहः। तं मनुजगत्याचपसाक-णिकादिवन्न कर्तुमच्युपगच्छन्ति इति सूत्रार्थः॥१०॥ तमौदारिकशरीरम,(अर्बु ति) अगम्यमानत्वालवाऽपि श्रुति.
संप्रति उर्जनस्यास्य चतुरङ्गस्य फसमाहकर्णनं कस्य धारयति, दुर्गती निपततो जीवानिति धर्मः ।
माणुसत्चम्मि पायाभो, जो धम्म सोच्च सरहे। .: तथा च वाचक:
तबस्सी बीरियं लचं,संवुमे निष्णे रयं ॥११॥ "प्राम्सोकविन्मुसारे, साकरसन्निपातपरिपवित।।
मानुषत्वे मनुजत्वे पायात प्रागतः, किमुक्तं भवति ?-मानुषधृ धारणार्थो धातु-स्तदर्थयोगाद्भवति धर्मः॥५॥
त्वं प्राप्तो य इत्यनिर्दिष्टस्वरूपो, य एव कभिकर्म श्रुत्वा (स. दुर्गतिभयप्रपाते, पतन्तमन्त्रयकरदुखंभप्राणे।
दहे सिद्धते रोचते,(तपस्सिसि) दानादिविरहिततया प्रशसम्यक्त्वरितो यस्मादू, धारयति ततः स्मृतोधर्मः ॥२॥"
स्थतपोन्वितः कथं, बीय संयमोद्योग सम्वा संवृतः स्थगि तस्यैषमम्वर्थनाम्नो धर्मस्य दुर्घना दुरापा प्रागुक्तानस्यादिहे.
तसमस्ताधवः । स किमित्याद( निबुणे सि) नि नोति तुतः। सच-"मृद्धी शय्या प्रातरुत्थाय पेया,जकं मध्ये पानकं चाप
नितरामपनयति, रज्यते स्वचस्फटिकवबुद्धस्वभावोऽप्याराहेद्राकाखएवं शर्करा चारा, मोश्चान्ते शाक्यपुत्रेण र
स्माऽन्यथात्वमापद्यत इति रजःकर्म वध्यमानकं पयं च तदपपः" इत्यादि सुगतादिकल्पितोऽपि स्यादतस्तदपोहायाऽऽह-यं
नयाच्च मुक्तिमाप्नोति इति भावः । उभयन “लिप्स्यमानसि. धम्मै भुत्वा प्रतिपद्यन्ते अङ्गीकुर्वन्ति तपोऽनशनादि बादशविध
कौच" ५।३।१०। इति(हैम०)वा सट् । इह च श्रद्धानेन सम्यक्रमकान्ति क्रोधजयनकणं मानादिजयोपलक्षणं चैषा भहिंसयनि
मुक्तं, तेन चकानमाक्षिप्त,दीपप्रकाशयोरिव युगपदुत्पादातो, अहिंस्रतामसिनशीलतामनेन च प्रथमवतमुक्तमेतच शेषवतो.
तथा च " सम्यग्दर्शनकानचारित्राणि मोक्षमार्गः" इति न विक पक्षणम,पतत्प्रधानत्वाषाम,एतत्तुल्यानि दि शेषनतान्यवं
ध्यत इति सूत्रार्थः॥१७॥ च तपसः कान्स्यादिचतुष्कस्य महावतपञ्चकस्य चाभिधानादशविधस्यापि यतिधर्मस्थानिधानमिह च यद्यपि भुतेः शाब्दं
इत्यमामुष्मिकं फनमुक्तमिदानीमिहैव फलमाहप्राधान्यं तथापि तस्यतो धर्म एव प्रधान, तस्या अपि तदर्थ- सोही उज्जुयभूयस्स, धम्मो मुदस्स चिट्ठ। स्वादिति,स एव यच्छब्देन परामृश्यते । अथ च काक्वा मीयते निव्वाणं परमं जाइ, घयसित्त व पावए ॥ १॥ यम्णत् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृतिना श्रुत्वा "सोचा जाणति
शुभिः कषायकालुण्यापगमो, जवतीति गम्यते । फजुकभूतस्य कमाणं, सोचा जाणति पावगं" इत्यागमात् तत एवमतिम
चतुरङ्गमाप्या मुक्ति प्रति प्रगुणीभूतस्य, तथा च धर्मः कान्स्याहार्यतया पुरापयमिति सूत्रायः ॥८॥
दिः, शुद्धस्य शुद्धि प्राप्तस्य तिष्ठत्यविचलिततयाऽऽस्ते इतिायाश्रुत्यवाप्तावपि श्रादुर्लजतामाह
कस्य तु कदाचित् कषायोदयात्तद्विचलनमपि स्थादित्याशप्राइच सवर्ण लवं, सदा परमानुसाहा ।
यः,तदयस्थितौ च निर्वाणं निवृतिः,स्वास्थ्यमित्यर्थः परमं प्रकृष्टसोचा नेयानयं मग्गं, वहवे परिजस्सई ॥७॥
म्, " एगमासपरिवाए समणे वंतरियाणं तेयलेसं बीईव
यति" इत्याद्यागमेनोक्तं नैवास्ते, राजराजस्य तत्सुखमिन्यादि. (मादति ) कदाचित् श्रतणं प्रक्रमावमाकर्णनम्, उपक नाच वाचकवचनेनानूदितं, याति प्राप्नोति, क श्व[धयसिजस्वाम्मनुष्यत्वं च लभ्वेति,अपिशब्दस्य गम्यमानत्वात सगवा-सेवत्तिवस्य भित्रक्रमत्वात्, घृतेन सित्तो घृतसिक्तः,पुनाऽप्यपाप्याऽपि,श्रका कचिरूपा, प्रक्रमाकर्मविषयैव, परमवलं. तीति पावकोऽग्निलोकप्रसिया,समयप्रसिद्ध्या तु पापहेतुत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org