________________
(२०५५) चनरंग निधानराजेन्धः।
चउरिदिय श्यामादिस्निग्धत्वादिगुणैः प्रशस्योति वर्णवान् । अस्पान्तकः | चउरंगीय-चतुरङ्गीय-न० । चतुरन्यः मानुष्यधर्मश्रुतिश्रया आतङ्कविरहितो नीरोग इत्यर्थो महती प्रज्ञास्येति महाप्रज्ञः। तप.संयमधीयचतुष्टयरूपेज्यो हितं तत्स्वरूपवर्णनेन चतुरङ्गीपण्डितोऽभिजातो घिनीतः । स हि सर्वजनाभिगमनीयो | यम् । उत्तराध्ययनानां तृतीये अध्ययने, उत्त० ३ उ० । भवति । दुर्विनीतस्तु शेषगुणान्वितोऽपि न तथेति अत एव चउरंगली-चतरङ्गली-स्त्री०। चत्वार्यसलानि सुष्छु प्रमाण य. च-(जसो ति) यशस्वी तथा च सति-(वले सि) वली का
स्याः। चतुरङलमितेऽथे, प्रश्न०४ाश्र द्वार । प्रारम्बधे चतु. र्यकरणं प्रति सामर्थ्यवान् उभयत्र सूत्रत्वान्मत्वर्थीयलोपाएकै
रकुल मिते, स चतुरङ्गालमेवोभयतोऽन्तत उपगृहति । वाच । कोऽपि हि मित्रवत्वादिगुणस्तकार्यान्निनिर्वतनकमः किं पुन रमी समुदिताः शारीरसामर्थ्यवान्वह बझीति ॥ १७ ॥
चरंत-चतुरन्त-न० । “अतः समृद्धयादी वा" ८॥१॥४४।
समृकि इत्येवमादिषु शदवादेरकारस्य दीपों भवति । समृ. तत्किमेवविधगुणसंपत्समन्वितं मानुषत्वमेव तत्फलमित्याह
ध्यादेराकृतिगणत्वात् । चतुरन्तम्-'चाउरन्तं' ।प्रा०१पाद । जोच्चा माणुस्सए नोए, अप्पमिरूवे अहाउयं । चतुर्गतिके संसारे, स्त्र. १ श्रु०५ ०२२० । पुलं विसुधसम्मे, केवलं बोहिवुझिया ॥ १५॥ | चउरंतमहंत-चतुरन्तमहान्त-
त्रिचतुरन्तं चतुर्विभागं दिग्नेभुक्त्वा सेव्य मानुष्यकान्मनुष्यसम्बन्धिनो ज्यन्त इति भो- दगतिभेदाच्यां महान्तं महायाम, यत् । तस्मिन्, " चउरंतमहंगा मनोझशब्दादयस्तान विद्यमानं प्रति प्ररूपयति प्रकर्षत्वेना. तमणवदग्गरुहसंसारसागरं" औ०। न्यत तुल्यमेषामित्यप्रतिरूपास्तान् यथायुःआयुषोऽतिक्रमेण पूर्वे
चउरंस चतुरश्र-त्रि०ा चतस्रोऽश्रयोकोणा यत्र तत्समासान्ता पूर्वजन्मनु विशुद्धो निदानादिरहितत्वेन सद्धर्मः शोभनधर्मोs.
प्रत्यये चतुरश्रम, अनु० । तालव्यमध्यस्यैव अच प्रत्ययो निपास्येति विशुरूसकर्मः अकेवलवत्वाच्च "धर्मादनिच्केवलात"
त्यते । न तु दन्त्यमध्यस्य, दन्त्यमध्ये तु चतुम्रिरित्येव सुप्रात:५।४।१२वाशतिपाणि) अनिच्न भवति । केवलामकलां वाधि
सुश्वेति, तालव्यस्यैव ब्रहणात् । वाच० । "अक्खगसम. जिनप्रणीतधर्मप्राप्तिलकणां वुध्या अनुनूय प्राप्येति यावत् ।
चरंससंगणसंग्यिाओं" स्थानमा अनु। “एगे चउरं. ततोऽपि किमिति ? आह
से" स्था०७ गत्ता सारा तेणं नरगा अन्तो वहा वाहि चउरंग मुलहं मत्ता, संजमं परिवज्जिया ।
चरंसा अहे खुरप्पसंठाणसंचिया" (प्रशा०1)"चउरंस
संगणपरिणया" चतुरश्रसंस्थानपरिणताः कुम्भिकादिवत तवसा धुयकम्मसे, सिद्धे हवइ सासए,तिमि ॥२०॥
पुलाः । प्रका०१ पद । चतुष्कोणे, ब्रह्मसन्ताने केतुभेदे, पुं०। चतुर्णामङ्गानां समाहारश्चतुरजी तामभिहितस्वरूपां दुर्लन | अन्यूनातिरिक्ते । वाच । प्रापां मत्वा ज्ञात्वा संयम सर्वसावद्ययोगविरतिरूपं प्रतिपद्या-चउरंसपसत्यसमाणिमान-चतुरस्रप्रशस्तसमललाट-
त्रिच. सेव्य तपसा बाह्येनान्तरेण च[धुय] अपनीतम [कम्मसे ति]| तरनं चतुष्कोणं प्रशस्तं प्रशस्त लवणोपेतं समम् कधिस्तकार्मग्रन्धिकपरिजाषया सत्कमानेनेति धुतकौशः तदपन- या दक्षिणोत्तरतया च तुल्यममाणं ललाटं यासां ताश्चतुरस्रयनाथ बन्धादीनामप्यर्थतोऽपनयनमुक्तमेव । यद्वा-धुताः कर्म- समलाटाः । सुलक्षणललाटे, जी० ३ प्रतिः। णोऽशा भागा येन स तथाविधः, किमित्याह-सिद्धो भवति स च किमाजाविकमुत परिकल्पितसिस्वत्पुनरिहेति तनेति ?
चनरासी-चतुरशीति-स्त्री० चतुरधिका अशीतिः।चतुरधिकाभत आह-शास्वतः शश्ववद्भवनात् शश्वरनं च पुनर्भवनिवः ।
शीतिसंख्यायाम, तत्संख्यान्विते चा वाचकानन्द्यध्ययने, "सपगन्धनकर्मवीजात्यन्तिकोच्छेदात तथा चाह "दग्धवीजे यथा
मेणं असीइसयं किरियावईणं चउरासी अकिरियावाणं" रा०। त्यन्त,प्रादुर्भवति नाङ्करः। कर्मवीजे तथा दग्धे,न रोहति भवाङ्करः
चउरिदिय-चतुरिन्डिय-पुं० । चत्वारि स्पर्शनरसनघ्राणचक्षु. ॥१॥" इति । पुनस्तस्ये हागमनकल्पनमतिमोइविक्षसितम तथा करणानि इन्छियाणि येषां ते चतुरिन्छयाः। चमरमक्किकामशच स्तुतिकृत-" दग्धेन्धनः पुनरुपैति भवं प्रमथ्य , निर्वाणमप्य- कवृश्चिककीटपतङ्गादिषु संसारसमापन्नजीवभेदेषु, कर्म० ४ नवधारितभीकनिष्ठम् । मुक्तः स्वयं कृतभवश्व परार्थशूरः सच्चा कर्म०। पं०सं०।जी।पि प्रज्ञा०।०म० श्रावस्था । शनप्रतिइतेविह मोहराज्यम्"॥१॥ इति सूत्रार्थः ॥२॥ इ. संम्प्रति चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापनामाहति परिसमाप्तौ प्रवीमीति प्राग्वदित्युक्तोऽनुगमः। उत्त० ३ ०। से किंतं? चनरिंदियसंसारसमावभाजीवपावणाचनरिंदिचउरंगत-चतुरङ्गान्त-
त्रिचतुरङ्गेषु नरकतिर्यकनरामरगतिक-| यसंसारसमावसजीवपालवणा अगविहा परमत्ता। तं जहा. पेवन्तः पर्यन्तो यस्य स तथा। चतुरन्ते संसारे, व्य० ३००। "अंधिय पोत्तिय मेच्छिय, मगसिग्कीमे तहा पयंगे य । वउरंगवग्गुरापरिवुड-चतुरङ्गवागुरापरिवृत-त्रि० । " चउरं- | ढंकण कुक्कुम कुक्कड, नंदावते य सिंगिरिमे "किएहपत्ता गिणी सेणा-हत्थी। अस्सा,रहा, पाइका, सा एव वग्गुरा" तया नीलपत्ता लोहियपत्ता हलिदपत्ता सुक्किन्सपना चित्तपक्खा परिवृतः अहेमगा रूढेहिं" संमताद्वेष्टिते, नि० चू. १५ उ०। विचित्तपक्खा ओहंजलिया जन्मचारिया गम्भीग जीशिया चउरंगिणी-चतुरङ्गिणी-स्त्री० । चत्वारि गजाश्वरथपदातिस
तंतवा अत्थिरोडा अत्थिवेहा सारंगा नेउरा दोला भमरा कणानि अङ्गानि विद्यन्ते यस्या यस्यां पा सा चतुरङ्गिणी। हस्त्य
भरिली जरुन तोड्डा विच्चुया पत्तविच्चुया गणविच्चुया वादिसमुदितायां सेनायाम, तं० । नि० चू०।"चरंगिणीए सेणाए, रक्ष्याए जहक्कम । तुरियाणं संनिनाएणं, दिवेणं गगणं
जमविच्चुया पिग्गमा कएगा गोमयकीडा जे यावने फुसे" ॥१२॥ उत्त०१२ अ०।
तहप्पगारा सच्चे ते समुच्छिमा नपुंसगा ते समासो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org