________________
-
चनघालय अभिधानराजेन्द्रः।
चनवग्ग पउधान्य-चतुर्धातुक-त्रि० । चतुर्भिधातुभिनिष्पन्ने, मूत्र।
चउप्पद-चतुष्पद-पु.। चत्वारि पदानि पादा येषां ते। स्था.१० बौद्धाश्चतुर्धातुकमिदं जगदाहुरित्येतदर्शयितुमाह- ग. । अध्यादौ, नि० चू० ३ उ•। चतुष्पदा दशधा-"गावी मपुढवी आन तेऊ य, तहा वाऊ य एगो ।
हिसी उठी, अय एलग पास आसतरगा या घोमग गद्दभ हत्थी,
चचप्पदा होति दसधा उ॥" नि.चु.२उ०। पते प्रतीता नवरचत्तारि धानणो रूवं, एवमाइंसु अञ्चटे ॥१०॥
मस्यां वाहीकादिदेशोत्पन्ना जात्या अश्वाः, अश्वतरा वेगसरा पृथिवीधातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकत्वात्यो- अजात्या घोटकाः। घ.२ अधि. श्राचा.स.पा.चू०। पकत्वाच्च धातुत्वमेषाम् । (एगन त्ति) यदेते चत्वारोऽप्येका
सूत्र. । विशे।दश। श्राव•। अमु.। कारपरिणति बिनति कायाकारतया, तदा जीवव्यपदेशमश्नुबन्तः। तथा मोचुः-चतुर्धातुकमिदं शरीरं, न तन्नतिरिक्त
चतुष्पदमाहमात्माऽस्तीति । (एवमाहंसु अञ्चटेत्ति) अर्चटा बौद्धधिशेषा
गावी मडिसी नट्ठी, अय एलग आस आसतरगा य। एवमाहुरभिहितवन्त इति । क्वचित् "जाणगा" इति पाठः। घोमग गद्दह इत्यी, चप्पयं होइ दसहा उ ॥ २३ ॥ सत्राप्ययमर्थः-जानका इनिनो वयं किलेत्यभिमानाग्निदग्धाः गौमहिषी उष्ट्री अजा एडका अश्वा अश्वतराश्व घोटका सन्त पवमाहुरिति संवन्धनीयम्। अफलवादित्वं चैतेषां क्रियाक- गईमा हस्तिनश्चतुष्पदं भवति दशधा तु । पते गवादयः ण पव कर्तुः सर्वात्मना नष्टत्वात क्रियाफलेन सम्बन्धाभाघादव- प्रतीता पध,नवरमश्वा वाहिकादिदेशोत्पन्ना जात्याः, अश्वतरा सेयम् । सूत्र.१७०१०१ उ०।(अस्मिन्नव भागे ७०५ पृष्ठ वेगसरा अजात्या घोटका इति गाथार्थः । दश०६ भ.। 'स्वणिय' शब्दे वाणिकत्वं निराकृतम) तदेवं क्षणिकस्य विचारा.
चनबिहा चउप्पया पएणत्ता । तं जहा एगखुरा दुखुरा कमत्वात्परिणामानित्यपक एव ज्यायानिति । एवं च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी जूतेन्यः कश्चिदन्य एव
गंमीपदा सणहपदा। शरीरेण सहायोऽन्योऽन्यानुवेधादनन्योऽपि । तथा सहेतुकोऽपि चतुष्पदा स्थलचरपञ्चेन्छियतिर्यञ्चः, एकः खुरः पादे पादे येषां नारकतिर्यमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमा- ते एकखुरा अश्वादयः, एवं द्वौ खुरौ येषां ते तथा तेच गवादयः, णत्वात् पर्यायरूपतयोति,तयाऽत्मस्वरूपाप्रच्युतनित्यत्वादहेतुको- गएमी सुवर्णकारादीनामधिकरणी गरिमका, तद्वत्पदानि येषां ऊपीति। प्रात्मनश्च शरीरव्यतिरिक्तस्य साधितत्वाच्चतुर्धातु- तेतथा ते हस्त्यादयः (सपहप्पयत्ति) सनखपदा नास्त्ररासिंहा. कमानं शरीरमवेदमित्येतदुन्मत्तमलपितमपकर्णयितव्यमित्यलं दयः। स्था०४ ग.४ उ.प्ल ववादिषु करणेषु नवमे करप्रसनेनेति । सूत्र० १ श्रु०१ अ० १ उ० ।
णे, सूत्र०१ १०१०१०।"श्रमावासाए दिवा चप्पयं" चनपत्थ-चतुष्पस्थ-न० । चत्वारःप्रस्थाः समाहुताश्चतुष्प्रस्थ
अमावास्यायां दिवा चतुष्पदं करणम् । श्रा० म०प्र०। म । बाढके , तोल्यत्वचिन्तायां पञ्चाशत्पलेषु , ज्यो०२पाहु० ।
प्रा००। विशे। चनपाल-चतुष्पास-न० । 'चउपासका'ऽभिधानप्रहरणकोशे ।
m-10'चपासकाऽभिधानपण चउप्पयथायरपचिंदियतिरिक्खजोणिय-चतुष्पदस्थलचर" सूरियाभस्स देवस्स चउपाले णामं पहरणकोसे।" रा० ।। पश्चन्धियतिर्यग्योनिक-पुं० । चत्वारि पदानि पादा येषां तेच. चउपुरिसपचिजत्तगइ-चतुष्पुरुषपविजक्तगति-स्त्री० । चतुर्धा तुष्पदास्ते च ते,स्थ चरन्तीति स्थलचराश्चेति चतुष्पदस्थपुरुषाणां प्रविभक्तगतौ , प्रज्ञा.।
सचरास्ते च ते पञ्चन्छियाश्चेति विग्रहः , पुनस्तियम्योनिकासे किं तं चउपुरिसपवित्जत्तगती । चनपरिसपविभत्तग
चेति कर्मधारयः । स्थलचरपञ्चेन्जियतियंग्योनिकनेदेषु,
स्था०१० ठा० । सूत्र० । (एषामाहार 'आहार' शब्दे द्वितीती से जहानामए चत्तारि पुरिसा समगं पज्जवडिया
यजागे ४९६ पृष्ठे उक्तः) समग पहिता , पिसम पहिता विसमं पज्जवट्ठिया , सेतं
चनप्पयविहिपरिमाण-चतुष्पदविधिपरिमाण-त्रि०।चउपुरिसपविजत्तगती।
नुष्णदानामुपभोगपरिमाणे, उपा. १०('आणंद' शब्दे चतुर्धा पुरुषाणां प्रविनक्तगतिः चतुष्पुरुषप्रविनक्तगतिः, तब-| द्वितीयभागे १.६ पृष्ठे सूत्रं अष्टव्यम) तुर्धात्वस् " रामगं पज्जवध्यिा" इत्यादिना शेयम् । प्रशा०
चनप्पया-चतुष्पद्या-स्त्री-। पीपीपूर्णिमायाम, चतुष्पद्या पौरुषी १६ पद। चउप्पइया-चतुष्पादिका-स्त्री । नुजपरिसर्पिणीभेदे, जी. २
स्यात् । चतुर्भिः पदैगम्यमाने दिनप्रहरे, उत्त० २६ अ०। प्रति ।
चनप्पदी-चतुष्पदी-स्त्री० स्थलचरतियगनीभेदे,“से किंतं
चवपदीओ ? । चप्पदीयो चउबिहारो पम्मत्तानो । तं चउपज्जाप-चतुष्पर्याय-त्रि. । चत्वारः पर्यायाः नामाकारद्रव्य
जहा-एगखुरीश्रो० जाव सम्प्पईयो।" जी• २ प्रति । भावलक्षणा यत्र तच्चतुष्पर्यायम् । नामादिचतुर्विधनिक्षेपनि
चतुश्चरणात्मके पद्ये, वाच. । क्षिप्ते , विशे.('निक्खेव 'शब्देऽस्य व्याख्या द्रष्टव्या) घउप्पमोयार-चतुष्पत्यवतार-त्रि०। चतुर्यु भेदनकणालम्बनान-चप्पुमय-चतुष्पुटक-न । चतुर्भिः पुटकैरुपेते, " सयमेव चप्रेकालकणेषु पदार्थेषु प्रत्यवतारः समवतारो विचारणीयत्वे.
उप्पुमयं दारुमयं । " भ• ३ श. उ.। न यस्य तश्चतुर्विधप्रत्यवतारम् । भ. २५ श.एउ.ग. चिउबग्ग-चतुवेग-j• चतुर्णा वर्ग, आचा• २ . २० । स्था । "चउपडोयारं नाम एकेकं तत्थ चउब्विदं " चतर्णी धर्मार्थकाममोक्काणां वर्गः समुदायः। धमार्थकाममोकेषु नि• • ४०.।.
चतुर्ष पुरुषार्थेषु, वाच ।
Jāin Education International
For Private & Personal Use Only
www.jainelibrary.org