________________
सभाग
पादे चतुर्थी,स्था ३४
चभाग चतुर्भागचतुव्य- चतुर्भुज - पुं० । चत्वारो भुजा दस्ता श्रस्य । नारायणे, चादण तो जखमी, चडम्भुवपुत्तमम्भुचमणग्धं " ॥ सूत्र• १० ३ श्र० १३० ।
भंग-पुं० चतुङ्ग श्री वामतः समासाच्चतुङ्गी, चतुर्भङ्गं वा लिङ्गता चात्र प्राकृतत्वात् । चतुर्षु नङ्गेषु "सु णामं एगे सुद्धे, सुद्धे णामं एगे असुद्धे, असुदे णामं एगे सुद्धे, असुके णामं एगे श्रसु चनभंगो" स्था• ४ ० १ ३० । परजाइया चतुर्जागिका श्रीमाणिकावर गवार्ता चतुष्पमानागिका माणिकायाश्चतुर्भागवर्तिनि रसमानविशेष, अनु० । चनमाट्टया-चतुर्मृत्तिका-स्त्री० । चैलेन कुट्टितायां मृत्तिकायाम्, " सह माया कुट्टिया चचमडिया" नि० ० १०४० मट्टिया । लोलोचपुं चतुर्मुरिकलोचे कल्प
1
-
-
प्रयोगवरपाववस्त्र अ० नाव सयमेव चउमुहि सायं करे। करदेता डेनचे अपाय घासादादि नक्सस जोगमुत्रागएवं उग्गाणं भोगाणं राइमाणं खचियाणं चहहिं सहस्ोहि सार्द्ध एवं देवदुसमादाय मे भविता अगाराम्रो अणगारियं पव्व ॥ २११ ॥ अशोकवृक्षस्य भावाने लोखं करोति चतसृभिक्षोंचे कृते सति अवशिष्टाम् एकां मुष्टियुचयोः स्कन्धयोरुपरि लुन्तीं कनक कलशाचे राजमानां नीलकमलमलामि विलोक्य च श कस्य श्रप्रहेण रक्षितवान् " बणं " इत्यादि सुगमम् ॥२११॥ कल्प● ७ कण० ।
(१०५१)
अनिधानराजेन्थः ।
मुमुख० कारि मुखान्यस्य चतुरानने वेपसि, चतुद्वारे गृहे, नग चतुर्षु मुखेषु, त्रि० औषधभेदे, पुं० वाच
तुमुखे पथि यस्माच्चतुष्यपि दिधु पन्यानो निस्सरन्ति । श्रा० म० प्र० । जी० । चतुर्द्वारे देवकुलादौ, औ० भ० । कल्प० । स्था०] श्राचा० अनु० ज्ञा० स्वनामस्याने पाटलिपुत्रस्य शकि, "यं पयं च नयरं, पाडलिपुत्तं तु विस्सुयं लोए । पत्थं होई राया, चउम्महो नाम नामेणं ॥ " का० १ ० १ अ पातुरन दिनश्ये घाया० २५०३०० चर - चतुर- त्रि० ब० व० चत् तरन् । चतुः संख्यायाम्, चतुःसंख्यासमन्विते च ।
Jain Education International
1
चतुरशब्दस्य निशेषःनाम उचणा दविए, खेचे काले व गणण जावे य निक्खेवो य च एदं, गणनासंखाऍ अहिगारो ॥ उत्त० ३ अ० ।
-
नामस्थापनेचे इन्ये विनायें सचितावित मिश्राणि द्रम्याणि चतुःसंयता विहितानि चतुः संख्यापरि चिना आकाशदेशा यत्र वा चत्वारो विचार्यते, काले च चत्वारः समयावलिकादयः कालभेदाः यदा चामी व्याख्यायन्ते गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादि, गणनाऽन्तःपा
चतरंग
तिनः, भावे चत्वारो मानुषत्वादयोऽजिधास्यमाना जावाः। एषां मध्ये नाधिकारः उच्यते गणना संययाऽधिकारः किमुकं भवति -गणना चतुर्भिरधिकारस्तैरेव पक्ष्यमाणानामङ्गानां गण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः ॥ उत्त०३ श्र० । "रंगुल सुप्यमाणकंबुरसरिसम्गीया" चतुरङ्गल सुठु प्रमाणं यस्याः सा तथाविधकम्बुवरसदृशी चान्नततया वलित्रययोगाच्च प्रधानशङ्खसदृशी ग्रीवा कण्ठो यस्य तथा । जी० ३ प्रति । पुं० [पकवतो स्तिशालायां च कार्यद दो आपने निपुणे च वि० नायकभेदे, पु० चतुर-अय् चतुःसंख्याविशिष्टे विबाच
"
।
" कंसी गायद मंडुर केसी गाय खरं च रुक्खं च । केसी गाय चचरं, केसि विलंवं दुतं केसी ॥ " स्था० ७ aro
"
चनरंग- चतुरङ्ग - न० • । चत्वारि चतुर्गुणितानि ( उत्त• ३ ० ) अङ्गानि मनुष्यादिजावाङ्गानि, (उत्त० ४ अ०) तेषां समाहारः मानुष्यमंश्रुतिश्रद्धातपःसंयमची चतुष्टयपे ०३ मोकोपायसाधने, उत्त० ३२ अ० ।
नाती गीतो, चउरंगं सव्वलोयसारंग | नम्पिय चठरंगे, न हु मुसई को चरं ।
अगीतार्थी निर्यापकः, तस्य कृतभक्तप्रत्याख्यानस्य चतुर चतुर्णामङ्गानां समाहारा कथंभूतमित्याह-स लोकसारा प्रधानामेत्यनर्थान्तरम, सर्वेषाम
पि त्रयाणामपि लोकानां यानि श्रङ्गानि तेषां सारमिति । विशिष्ट प्रधानं सर्वलोकसारीणचतुरनन
यं जवति चतुरङ्गम्, किं तु खुल्लकादिदृष्टान्तैरतिशयेन दुष्प्राव्यं ततोऽगीतस्य समीपे भक्तं न प्रत्यारूपेयम् ॥
किं पुसा संचरंगे में नहं दुखनं पुरखो हो । मार्क्स धम्मसुती सका तवसंजये चिरियं ॥ किंत चतुरयन सत् न भवति । सू रिह मानुष्यं मानुषत्वं धर्मश्रुतिः धर्म्मश्रवणं, श्रद्धा, तपसि संयमे च वीर्यमिति । व्य० १ ० । अङ्ग श्र०म० उ० ।
चचारि परमंगाणि लहाणी अंतुगो ।
माणुसत्तं सुई सन्धा, संजमम्मि य वीरियं ॥ १॥ "बचारि " इत्यादि । वारि चतुःसंयानि परमा च तानि प्रत्यासनोपकारित्वेन अनि मुक्ति
मानि परमानि मानि दुःखेन लभ्यन्त इति कृत्या दुध्याध्यापि हास्मिन् संसारे, कस्य है, यति जन्तु स्तस्य देहिन इत्यर्थः । पठ्यते च देहिन इति । कानि पुनस्तानि ?, मनास शेते मानुषोऽथवा मनोरपत्यमिति वाक्ये "मनोज ४११६१इति गमे च मानुषत्यमनुना पति या चार्थकरणादिभ्यः सामान्यशब्दा श्रपि विशेषेऽवतिष्ठन्ते इति न्यायाद्धपिता संयमे आश्रयविरम वाचात्मनः समुतविशेषे र्तयति श्रात्मानं तासु तासु क्रियास्थिति वीर्ये च सामर्थ्य विशेषम् इति सूत्रार्थः ॥ १ ॥
तत्र मानुषत्वं दुर्लभं तदर्शयितुमाहसमाजमा या संसारे, नाणागोचामु जासु |
For Private & Personal Use Only
www.jainelibrary.org