________________
(१०४ए) चमत्थभत्त श्रनिधानराजेन्द्रः।
चउडा मकेषु मध्ये भाभोगेनापि, कोऽर्थः?-जाननपि, बहुशः पुनयंदा जवान्त, हीनाधिक्येनेति शेषः । तथाहि-सकलाभिलाप्यवस्तु. सेवते अतृप्यन, अतिमात्र वा तदेवासेवते. तत्र सर्वत्र निर्विक- वेदितया य उत्कृष्टचतुर्दशपूर्वधरः,ततोऽन्यो हीन-हीनतरादिरातिकं प्रायश्चित्तम अनन्तरगाथायां जानतः पौनःपुन्यासेवायां गमे इत्थं प्रतिपदितः। तद्यथा-"अणंतभागहीणे या , असंखेजमायश्चित्तमुक्तम, सा च शैकस्य दुर्दान्तस्य संभवति, दुर्दा- भागहीणे वा, संखेजनागहीणे वा, संखेज्जगुणहीणे वा,असं. म्तम्भ धावनादिकमपि कुर्यात् ॥४४॥ अतस्तदर्थमाह-(धाव- जगुणहीणे चा, अणंतगुणहीणे था।" यस्तु सर्वस्तोकाऽभिलाग्य. थे ति) धावनमतिवेगन गमनं, मेपनं वरणमाधुचकन, स. वस्तुमायकतया सजघन्यः,ततोऽन्य उत्कृष्ट उत्कृष्टतरादिरप्येवं गर्भगमनम्-माबयोः कः शीघ्रगतिरिति स्पर्द्धया गमनं सम- प्रोक्तः । तद्यथा-"अणंतनागम्भहिए वा, असंखेजनागम्भाहए श्रेणिस्थितस्य पाऽयनं, क्रीडा सारिचतुरङ्गताद्याः (कुहावण वा संस्खेज्जन्नागम्नहिप वा संखळगुणब्नहिए या असंखेज्जगुत्ति) कुहविस्मापन, अदन्तस्य धुरादित्वादिनि "ईपिपन्थ्या- गन्जढिए वा, अणंतगुणभहिए वा।" तदेवं यतः परस्परं षट्सिविदिभिदिकारितान्तेभ्यो युः।" इति युप्रत्ययः । कुहनादिवि- स्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात्कारणात् यत् सूत्रं चतुर्दस्मयकारिणी, दन्तक्रिया इन्द्रजालगोलकबेसनाद्याः, आदि- शपूर्वलकणं,तत प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि शम्दात् समस्याप्रहेलिकादयो गृह्यन्ते, उत्कृष्टर्वकारपूबकः क. पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा लकलः, गातं गानं, छेक्षितं सिरिटतं तस्करसंझा, जीवरुतं म- भवेयुः,तदा तद्वेदिनां तुल्यतैव स्यात् ,नषट्स्थानपतितत्वमिति यूरमार्जाराकसारादिलपितम, प्रादिशब्दादजीयरुतम अरघ. भावः, इति गाथार्थः ॥ १४२ ॥ विशे० । शकटपाटुकादिशब्दरूपं, चः समुच्चये, पतेषु सर्वेषु शुक्रिक
चतुर्दशपूर्विणो विकुर्वणाकचतुर्थम् ॥४५॥ जाता
पजू णं ते ! चोद्दसपुची घडाओघमसहस्सं पाओ पउत्थभत्तिय-चतर्थनक्तिक-त्रिका केवममेकं पूर्वदिने दे उप- पडसहस्सं कडाप्रो कमसहस्सं रहाो रहसहस्सं उत्तावासदिने चतुर्य पारणकदिने भक्तं नोजनं परिहरतोयत्र तप
ओ उत्तसहस्सं दंमारो दमसहस्सं अभिनिव्वदृत्ता सि तच्चतुर्थभक्तं, तपस्यास्ति स चतुर्थभक्तिकः। प्रवृत्तिस्तु चतुर्थभक्तशब्दस्य एकाद्युपवासे इति । स्था० ३ ० ३ उ० ।
उपदंसेत्तए । हंता पनू । से केणटेणं पनू चोदसपुची एकान्तरोपवासिनि साधौ, कल्पकण।
जाव उवदंसेत्तए । गोयमा! चोदसपुब्बिस्स णं अणंताई चउत्थी-चतुर्थी-स्त्री० । चन्द्रस्य चतुर्थकलायाः प्रवेशनि- | दवाई उकारियाभेएणं जिज्जमाणाई लछाई पत्ताई गमनरूपक्रियात्मकतिथी,व्याकरणोक्तेषु ' भ्याम्भ्यस्'इति भाभिसमयागयाई नवंति, से तेएटेणं जाच ग्वदंसित्तए, प्रत्ययेषु च । बाच० । “चाउद्दसिं पनरसिं च,जिज्जा अटर्मि च
सेवं भंते भंते ति॥ भवामि चाचि चचत्थि च,वारसिं च पुण्डंपि पक्खाणं ७।
(घडामो घडसहस्सं ति ) घटादवधेघंटनिस्रां कृत्वा घटस२०प० प.ज्यो । विशे।"चउस्थी संपयावणे" संप्रदाने
इसम (अभिनिवट्टित्ता) अग्निनिर्वर्त्य विधाय भुतसमुत्थलचतुर्थी । भनु । यथा-भिकवे भिक्कां दापयति ददाति वेति।
ब्धिविशेषेण उपदर्शयितुं प्रभुरिति प्रश्नः । (नकारियानेएणं संप्रदानस्योपलकणत्वादेव- " नमःस्वस्तिस्वाहास्वधाऽसंघ
ति) इह पुगलानां भेदः पञ्चधा भवति, स्खएकादिभेदात् । तत्र पस्योगाथ" ॥२॥३॥ १६ ॥ ति चतुर्थी भवति । स्थान
खएममेदः खगमशो यो भवति झोष्टादेरिव, प्रतरभेदोऽभ्रपवा। नमो देवेभ्यः स्वाहा, अग्नये, इत्यादिषु संप्रदाने चतुर्थी
टक्षानामिव, चूर्णिकाभेदस्तिलादिचूर्णबत, अनुतटिकाभेदोऽव. भवतीत्येके । अन्ये तु उपाध्यायाय गां ददाति इत्यादिम्वेव
टतटभेदवत, सत्कारिकानेद एरण्डवीजानामिवति, तत्रोत्का. संप्रदाने चतुर्कीमिच्छन्ति । अनु।
रिकादेन भिद्यमानानि (सद्धाईति) लब्धिविशेषात् प्रहचनदंत-चतुर्दन्त-पुं०। चत्वारो दन्ता अस्थ। ऐरावते इन्धगजे, | णविषयतां गतानि । (पत्ता ति) तत एव गृहीतानि (अनि. पाच । स्था। कल्प।
सममागया ति) घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैपउदसण-चतुर्दर्शन-न० । चतुर्णा दर्शनानां चक्षुरादीनां समा
घंटसहनादि निवर्तयति, भादारकशरीरवनिर्वयं च दर्शयति हारे, दर्श। चक्षुर्दर्शनाऽचकुर्दर्शनावधिदर्शनकेवलदर्शनरूपे,
जनानाम्, यह चोत्कारिकाभेद ग्रहणं तद्भिन्नानामेव व्याणां कर्म०२ कर्म।
वियक्तितघटादिनिष्पादनसामर्थ्यमस्ति, नान्येषामिति कृत्वेति ॥ पउदेवसण-चतुर्देवसेन-पुं० । “जम्हा देवा सेणं, पडियम्गीच
भ०५ श० ४००।
चउद्दह-चतुर्दश-त्रि०।" संख्यागद्देरः"॥ १२६ पुश्वसंगश्या। ताहे चउदेवसेणो, देवासुरपूजितो नाम" ॥४॥ बिमलवाहननाम्नि तीर्थकरे, तिः ।
संख्यावानिनि गादशब्दे च दस्य रो भवति । इह असंयुक्त
स्येवेत्युक्तेनेह ! प्रा०१पाद । चतुरधिकदशसंख्याजेदे, तत्संचउद्दसपुन्धि-चतुर्दशपूर्विण-पुलाचतुर्दश पूर्याणि विद्यन्ते यस्य,
स्याते पदार्थे च । वाचः। तेनैव तेषां रचितत्वात,असौ चतुर्दशपूर्वीः। श्रुतकेपलिनि, च. प्र.१ पादु । जंक चतुर्दशपूर्विणः पदस्थानपतित्यम । नि०
चउद्दिस-चतुर्दिक-न० । दिकचतुष्टये, “माणसुत्तरस्सणं 4५०१५ १० । बिशे।
व्ययस्स चचहिसिं चत्तारि कूमा पसत्ता" चतसृणां दिशा
समाहाश्चतुर्दिक, तस्मिंश्चतुर्दिशि,अनुस्वारः प्राकृतत्वात्। स्था. जं चोइस्सपुन्वधरा, छट्ठाणगया परोप्परं होति ।
१ ठा०१०। तेण उभर्णतजागो, पन्ननणिजाण जंमुत्तं ॥१४॥ चना -चतुको-अव्य० । प्रकारे धा च । चतुष्पकारे, यद्यस्मात्कारणाचतुर्दशपूर्वधराः पद्स्थानपतिताः परस्परं । पाच । पञ्चा
२६३ Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org