________________
(१०४) चनक्कसायावगय अभिधानराजेन्द्रः।
चनत्यभत्त पायो यः सः । दश० ८०१ उ० । क्रोधादिनिरोधकर्तरि, लोवे झोवणं ते अत्र,तेऽत्र,पटो अत्र पटोऽत्र,घटोअत्र,घटो. दश०८ भ०१०।
ऽत्र, से तं लोवेणं से किंतं पगईए। पगईए अग्नी एतौ,पद घउकाल-चतुष्कास पुं० दिवसरजनिप्रथमचरमयामेषु , आव०
इमो,शाले एते, माले इमे, से तं पगईए। से किं तं विगारेणं ?। ४०।" चउकालं सज्जायं करित्तए।" स्था०४ ग.१००।
विगारेणं दएमस्य अग्रं-दएमाग्रं, सा भागता-साऽऽगता, चउकोण-चतुष्कोण-त्रि०। चतुरस्र, "सत्ताराओ मणिसु.
दधि इदम् , दधीदम्, नदीइह, नदीह,मधु उदकम्-मधूदकम्, पलामो चउकोणाश्रो" चत्वारः कोणा यासां ताश्चतुष्कोणाः।। एतच्च विशेषणं वापीकूपान् प्रति अपव्यम । राजाजा।
बधू गह-वधूह । से तं विगारेणं । से तं चनणामे । चउगइय-चतुर्गतिक-त्रि० । चतसृणां गतीनामन्यतमस्यां गतौ
"से कितंचनामे" इत्यादि मागच्चतीत्यागमोऽन्वागमादिस्तेन विद्यमाने, पं० सं०५ द्वार । कच्छपे, पुं० । स्त्री हेमावाच
निम्पन्नं नाम,यथा-"पद्मानीत्यादि""धुदस्वरादीसुः" इत्यनेनात्र
स्वागमस्य विधानात । उपलक्षणमात्र वेदम-संस्कार उपस्कार चउगाउय-चतुर्गव्यूत-न । गज्यूतचतुष्टये, “चउगाउप जो
इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति । लोपो वर्णापगमरूपपणे पस।" स.४ सम• ।
स्तन निष्पन्नं नाम-यथा तेऽत्रेत्यादि "पदोत्परः पदान्ते" इत्यादिचनगुरुग-चतर्गरुक-पुं० । चत्वारश्च ते गुरुकाश्चतुर्गुरुकाः।
ना अकारस्येद मुप्तत्वात नामत्वं चात्र तेन तेन रूपेण नमनास्ते "मायरियगिझाणवच्चलं ण करेति चउगुरुगा, पत्तेयं खमगस्स इति व्युत्पत्तेरस्त्येवेतीत्थमन्यत्रापि वाच्यम । उपलक्षणं चेदमपाहुणगस्स बच्चनं ण करेति चउबहुगा।"नि००१ उ०। मनस् ईषा-मनीषा बुद्धिः ।भ्रमतीति भ्ररित्यादरपिसकारमकाचनचलणपश्हाण-चतुश्चरणप्रतिष्ठान-पि० । चतुर्भिश्चरणैः रादिवर्णलोपेन निष्पन्नत्वादिति । प्रकृतिः स्वभावोवर्णलोपाचप्रतिष्ठिते, "चउचलणपश्टाणा, गोहिया पंचमं सरं । माउंघरो नावः,तया निष्पन्नं नाम,यथा-अग्नी पतावित्यादि "द्विवचनमनौ" य धेवययं,मदानेरी यसत्तम॥२॥" चतुर्भिश्चरणैः प्रतिष्ठान नुवि श्त्यनेनात्र प्रकृतिभावस्य विधानात् । निदर्शनमा चेदम्-सरसि. यस्याः सा । स्था० ७ ठा० । अनु० ।
जं, कपडे कालःइत्यादीनामपि प्रकृतिनिष्पश्चत्वादिति। वर्णस्याघउचामरवालवीइयंग-चतुश्चामरबालवीजिताङ्ग-बिलाचतुर्णी न्यथानाचापादनं धिकारः, तेन निष्पन्नम्-दएमस्याग्रं,दएमाप्रमिचामराणां बाबीजितमहं यस्य स तथा । चामरचतुष्ककेशै.
स्यादि।"समानःसवणे दीपो भवति" इत्यादिना दीर्घत्वसवणस्य जितविग्रह, भ०७ श. ६००
वर्णविकारस्येह कृतत्वात,उदाहरणमात्रं चैतत् , तस्करःपोमशेचनज्काइया-चतुायिका-स्त्री०। घटकस्य रसमानविशेषस्य
स्यादेरपि वर्णविकारसिद्धत्वादिति। तदिह यदस्ति तेन सर्वेणापि
नाम्ना भागमनिष्पनेन वा लोपनिष्पन्नेन वा प्रकृतिनिर्वृत्तेन वा चतुर्थभागमात्रे मानविशेषे, भ०७श००००।
विकारनिष्पनेन वा भवितव्यम,मित्यादिनाम्नामपि सनिरुतत्वापर-चतये-त्रिः। "स्त्यानचतुर्थाथै वा" ॥८ ॥ ३३ ॥ एषु| भामचतर्धा"तजमाहित्यादि" aaaaa rti संयुक्तस्य गे वा भवति । प्रा० २ पाद । चतुर्णी पूरणः। संग्रहाचतुर्नामेदमुच्यते, "सेत्तं च उनामेति" निगमनम् ।अनु। येन चतुःसंख्या पूर्यते ताशे तुरीये, वाचक।
चनतंतुय-चतुस्तन्तुक-न । तन्तुचतुष्टये , पश्चा०८ विषः। पउहाणपरिणामपज्जत्त-चतुःस्थानपरिणामपर्याप्त-नका चातुर. क्ये,जी०३प्रति०('चातुरक्कगोस्वीर'शब्द व्याण्याऽस्य वक्यते)
चनतीस-चतविंशत-स्त्री०। चतुरधिकायो त्रिंशत्संख्यायाम,
"चउतीसवुद्धवयणातिसेसपचे " चतुर्विंशडुकानां जि. चळणना-चतर्नेवति-खा। चतुरधिका नवतिसंग्यायाम ,
नानां (वयण ति ) बचनप्रमुखः सर्वस्वभाषाऽनुगतं वचनं " चढणासहस्साई,बप्पणहियं सयं कसा।" स० सम०।
धर्मावबोधकरमित्यादिनाक्तस्वरूपा येतिशेषास्तान् प्रानो चनणयय-चतुर्नयक-नासंग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुः | यः स तथा । औ०। एयोपेते, संग्रहादिनयचतुएयेन चिन्त्यमाने, नं०।
चउत्थ-चतर्य-
त्रिचतुःसंख्यापूर्वके चत्वरे, विपा. १० पठणाणोवगय-चतुर्मानोपगत-त्रि.। मतिश्रुतावधिमनःपर्याय-| ३० ज्ञानरूपकानचतुष्टयसमन्विते, चं०प्र०१ पाहुगरासाकेवलका- | चउत्थानत्त-चतर्थभक्त-ना केवलमेकं पूर्वदिने, उपवासदिने, नवर्जझानचतुष्कसमन्विते, भ०१०१००।
चतुर्थ पारणकदिने भकं भोजनं पारहरतो यत्र तपसि तच्चचनणारीप्रोमिणण-चतुर्नार्यवमान-न। चतुःसंख्या नार्यः | तुर्थभक्तमा प्रवृत्तिस्तु चतुर्थभक्तशब्दस्यकोपवासे, स्था०३ स्त्रियः चतुर्नार्यः, तामिर्मजल्याभिः " भोमिणणं ति" भवमानं ग.३० पश्चा० । प्रोक्षणकं सोकशास्त्रासिकं चतुर्नार्यवमानं भवति । चतसृभिर्ना
तेषु चतुर्थभक्त शायश्चित्तम्रीभिः क्रियमाणे प्रोखणके, पश्चा०८विव०।
सहसाऽणानोगेण व , जेसु पमिक्कमणमभिहियं तेसु । बनणाम-चतुर्नामन्-न० । मागमादिचतुणकरिनिष्पने प्राजोगेण वि बहुसो, अइप्पमाणे य निधिगई ॥४४॥ मामिन, अनु।
धावणमेवणसंघरि-सगमण किड्डाकुहावर्णास । से किंतं चनणामे। चउणामे चनबिहे पम्मत्ते। तं जहा-|
उक्किगीयछलिय-जीवरुआईमु य चनत्था ॥ ४ ॥ प्रागमेणं सोवेणं पयईपणं विगारेणं से किं तं आगमेणं?। सहसाऽनाभोगः प्रागुक्तस्वरूपः, सहसाऽनाभोगेन वा येषु पा. भागमेणं पद्यानि पयांसि कुएमानि, सेतं आगमेणं सेकिता सितान्त्रित्तेषु सानकषु प्रतिक्रमणाई प्रायश्चित्तमाभिहितं तेषु साFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International