________________
Saroticviodicaloricor
चकार
Rasalsalcolvolcalsash
(१०४७) अभिधानराजेन्छः।
चउकसायावगय चश्त्ताच्युत्वा त्यक्त्वा-अव्याच्यवनं कृत्वेत्यर्थे, स्था० नगा
कल्पना त्यागं कृत्वेत्यर्थे,आचा०१०६०२ उ०। भा और Seoelotoaleatoasagoloaloeloe
चइत्ताण-त्यक्त्वा-अव्या त्यागं कृत्वोत्यर्थे, "कणकुएमगं चर ताणं विठं भुंजः सूयरे (५) " उत्त०१ अ.। चइत्तु-त्यक्त्वा-न० । अव्या त्यागं कृत्वेत्यर्थे, “स देवगंधब
मणुस्सपूश्ये, चश्त्तु देहं मलपंकपुब्वयं (8८)" उत्त० १ अ० । രരരരരരരരം ജ
चउकट्ठी-चतुष्काष्ठी-स्त्री०। चतुरस्राकारे काष्ठचतुष्टये, "चउकहिं का कोणे घडो वति" नि००१ उ०।
चनकप्पसेगसित्त-चतुष्कल्पसेकसिक्त-त्रिका चतुर्भिः सेकविच (य)-च-अव्य० । 'चि' मः । समुच्चये, ध०२ अधिः। यः कल्पैः सिक्ते प्रोदने, चत्वारश्च कल्पाः सेकविषयारसवविपा० । कर्मा पं० सं० । नि० न्यू० । पञ्चा० । संघा० । स०|| तीशास्त्राभिशेयेज्यो भावनीयाः। जी० ३ प्रति० । रा० । सामान्यसमुच्चये, प्रश्न०१ श्राश्र० द्वार । एकाथिकसमुचये, प्रश्न. १ आश्र द्वार । अनुक्तसमुश्चये, जीता
चनकारणपरिसुक-चतुष्कारणपरिशक-त्रिका निर्णयहतुच.
अप्यथै, षो० ६ विव० । पुनरथें, दर्श० । व्य० । प्रश्न । पञ्चा० ।
तुष्कनिर्णीतदोषाभावे, “ चउकारणपरिसुद्ध, कसदतावदिशब्दार्थे, विशे० । अवधारणे, पं० सं०१३ द्वार । निचू।।
तालणाए य । जं तं विसघातिरसा- यणादिगुणसंजुयं हो" दशा स्तुतावुत्कर्षणे, दर्श। लकणे, विशेषे, नि०चू०१०।
॥३६॥ पञ्चा०१४ विव०। पञ्च । संघा० । पूरणे, नि००१०। प्रा०म० । पाद- चउकारणसंजुत्त-चतुष्कारणसंयुक्त-त्रि० । चतुर्भिः कारणः पूरणे, नि० चू०१०। अनुमती, नि० चू० १ उ० । जेदप्रदर्श- संयुक्त कारणचतुष्कसहिते, उत्त। ने, नि० चू०१ उ० । अर्थानुकर्षणे, नि००१ उ०। उपप्रदर्श
"मोक्खमग्गगई तश्चं, सुणेड जिणभासियं । ने, औ० । अतिशयवचनप्रदर्शने, नि० चू०४ उ० । प्राधि
चउकारणसंजुत्तं, नाणदसणलक्खणं" | उत्त० । क्ये, प्राचा०१ श्रु०१ १०४ उ० । संकेपेण आख्याने, चशब्दा
"नाणं च दंसणं चेत्र, चरितं च तवो तहा। क्वचित्केचित् संक्षेपेण आख्यायन्ते । सं० । “चः पुंसि चे
एस मग्गो त्ति पन्नत्तो, जिणेहिं वरदंसिहि" ॥ तने चन्द्रे, चौरेऽही चारुदर्शने ।" " चान्वाचयसमाहारे-त- पष चतुष्कारणरूपो मोकमार्गो जिनः केवनिभिस्तीर्थकरच रेतरसमुच्चये । समासार्थेऽव्ययम्" एका० । पुं० । तुरुक, भरे,
प्राप्तः । उत्त० २८ अ०। रुधिरे, त्रिविमलार्थे, अव्य० मिथोयोगे, एका। "चः पुंल्लिने निशानार्थे, तुरुक्के तस्करे भरे ।
चउक्क-चतुष्क-त्रि० । चत्वारि परिमाणमस्येति चतुष्कः। "संचा शोभायां स्त्रियामुक्ता, रुधिरे चं नपुंसके ।
ख्याडतेश्चाशत्तिष्टेः कः "॥६।४।१३०॥ ति ( हैम.) चशब्दस्त्रिषु सिनेषु, विमलार्थेऽव्ययः स्मृतः।
का प्रत्ययः। पिं०। " संख्याया अतिशदन्तायाः कन्"॥५॥ समुच्चयान्वाचययोः, पक्षान्तरनिरूपणे ॥
१। २२ ॥ इति (पाणि) कन् । उत्त० . ० । चतसृणां समासिके समाहारे, मिथो योगेऽप्युदाहृतः" । पका० । च
रथ्यानां समागमे, वृ०१०। चतुष्पथयुक्त स्थाने, शा०१ श्रु० एमेशे, कच्छपे, त्रि०ार्जने, निर्वाज, अन्य० । तुल्यस्वे देतो.
१० । यत्र रथ्या चतुष्टयं मिवति । कल्प०४ कण । भ०। विनियोगे, वाच०।.
०रा०1" चक्कचश्चरं चम्मुहं" औ०। स्था० । अनु०
जं०।का।श्रा०म०॥"सिप्पामेव जो देवाणुप्पिया! विजयाए चन-त्यक्त्वा-अव्य० । त्यागं कृत्वेत्यर्थे, जीवा० १अधिक।
रायहाणीए संघामगेसु पत्तिएसु य चनक्केसुय ।" जी०१ चश्ऊण-च्युत्वा-त्यक्त्वा-अन्य० । व्यवनं कृत्वेत्यर्थे, उत्त. प्रतिस्थापना-+"सीले चनक्कं दब्वे, पाउरणाजयणभोप्रात्यक्त्वा विहायेत्यर्थे, पश्चा०१६ विव० । "चाळण गार-1 यणादीसु । भावेऽ ओहसी, अनिक्स-मासेवाणा चेव ॥" पासं,चरित्तिणो तस्स पालणाहेडं।" पं.व.१ द्वार । प्राचा सूत्र.१७० ७ अ०। “चनक्को कम्ममासओ" इत्यादि। चश्त्त-चैत्य-नाचित्याया इदम् अण् । “अइदैत्यादौ च" ॥ ८१
चतसृभिः काकिणीनिनिष्पन्नत्वात् । चतुष्के, अनु० । चतुर्जिः १५१॥ इति ऐतः 'अ'इत्यादेशः। एत्वापवादः। प्रा०१ पाद। "त्यो.
स्तम्भैः कायति, के-कः । चतुःस्तम्भयुक्ते मएमपे, वाच० । ऽचैत्ये" ।। २।१३॥ इह अचैत्य इति पर्युदासान चः। प्रा०
|चनकनश्य-चतुष्कनायिक-न । वयचतुष्काभिप्रायतश्चिन्त्य२ पाद । प्रामादिप्रसिद्ध महावृक्के, देवावासे वृझे, जनानां स.| माने सूत्रे, स.।। नास्थतरो, श्रापतने, चिताचिह्न, जनसभायां, यज्ञस्थाने, ज.
चनक्कर-चतुष्कर-
त्रिचत्वारः करा यस्येति चतुष्करः।चनानां विश्रामस्थाने, देवस्थाने च । वाच ।
तुर्तुजे देवे, उत्त०८१०। चैत्र-पुं० । चित्रानकत्रेण युक्ता पौर्णमासी चैत्री, साऽस्मिन्मासे
चउकसायोगय-चतुष्कषायोपगत-त्रि० । क्रोधाद्युदयवशगअाए । “वैरादौ वा"।।१।१५२ ॥ इति पतो वा इरा. देशः। प्रा०१ पाद । स्वनामख्याते शुक्रप्रतिपदादिदर्शान्तरूपे
ते, पाण। मासे, पाच०।
चउकसायावगय-चतुष्कषायापगत-त्रि० । अपगतक्रोधादिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org