________________
घोस
सस्नेहमजलं मथितं घोलमुच्यते । सशरं निर्जलं घोलं, वातपित्तहरं स्मृतम् ॥ १ ॥ मस्तुना रहितं गायं दधिरे पड़े । जीर सैन्धवसंमिश्रं, घोलं घनतरं स्मृतम् ॥ २ ॥ जीरसैन्धवसंयुकं घोलं वातप्रणाशनम् । अतीसारे च मन्देोहितं यं बलप्रदम् ॥ ३ ॥ "हिजीरयुतं घोलं सैन्धवेन च संयुतम् । भवेदतीव वातघ्न-मर्शोऽतीसारहृत् परम् ॥ १ ॥ दं पुष्पिं वस्तिलविनाशनम् ।
मूत्रकृच्छ्रे तु गुरुं पाण्डुरोगे सचित्रकम्” ॥२॥ वाच० । पोलंत पोलतू त्रि० । दोलायमाने, श्री० आ० म०प्र० रा० ॥ घोल घोलन - न० । अङ्गुष्ठाङ्गुलिगृहीतचाल्यमानयूकाया श्व मर्दने, आ० क० । श्रा० म० । विशे० । महा० । घोलवटक-पोलक्टक न० घोलयुके बटके प्रच० ४
द्वार । ध० 1
( १०४६)
अभिधानराजेन्द्रः ।
"
पोलिप-पोलिस-५० दधिघट व पटश्व वा घोलनां प्रापितेषु राजदविमपुरुषेषु बी० सूत्र
"
घोलिये- देशी-शिलातले. हवकृते च । दे० ना० २ वर्ग । पोस घोष पं० 'ए' आधारे धम् । वाच
yayay
3
I
9
॥ | १ | २६० ॥ इति षस्य सः । प्रा० १ पाद । भाजीरपल्ल्याम, तस्यां गोभिर्नादान्तथात्वम् । वाच० । गोकुले, बृ० १ ४० । “ घोसो गोवलं वि य एग " घोष इति गोकुलमिति वैकार्थम् । वृ० ४ उ० । गोठे स्था० २३०४३० - तरि अच्- गोपाले, वाच० । शब्दे, शा० १ श्रु०६ श्र० । सर्वदिव्यत्रुटितशब्दसन्निनादविशेषे, जी० ३ प्रति०। घण्टाऽनुप्रवृत्तरणितमिव यः शब्दः तस्मिन् तं० । अनुनादे, ज० ६ श० १ उ० । वदान्तादिस्वरविशेषे नं० । श्र० । अनु० । न । “खयां यमाः स्वयः क ँ पौ, विसर्गः शर एव च । एते श्वासानुप्र. दानाः, अघोषाश्च विवृएवते ॥१॥ कएवमन्ये तु घोषाः स्युः,” इति शिको वर्णोच्चारणमेवनी, मेघांन मशके, घोषलतायाम], [स्त्री० । वाच० कुमाराणामिन् प्र० ३ श० ८ उ० | स० । स्था० । चतुर्थदेवलोकस्थविमानभेदे, स० । लोकपालादयो जोकपालादिशन्देषु वयो "देव वनमादाय घोषानुपस्थितान्।" चाच घोसव घोषयुतन
(
यथावस्थितैासादिनिर्घोषैयुंके,
बृ० १ उ० ।
Jain Education International
"शो"
घोसाली
घोसण-पोषण १० पुष-भावे स्युद् ध्यानी, नि००१४ भावे
ल्युट् | उच्चशब्देन शापने व्यापारभेदे, याच श्रा०म० रा० घो सधै फोकल गमाविमाणामिति " कीरामघोषणं भविष्यतीत्येवं घपने कुतरन दसी क बैठे घोषणदक तथा एका घोषणापणैकविपर्य चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत उपयुकमामा ततः पूर्वपदेन विशेषणस मासः । तेषां पटहेण घोषणां कारितवान् । रा० । श्रा० म० । घोसवती घोषवती स्त्री प्रयोतनृपपुण्य बाताया दा
स्याम् आ० क० । श्र० चू० ।
"
घोसवसुद्धिकर - घोषविशुद्धिकर- पुं० । श्रुतसम्पद्भेदे, य० । घोषविशुद्धिमाह
घोसा उदत्तमादी, तो विमुषं तु घोसपरिसुद्धं । एस सुतोपसंपप, सरीरश्वसंपयं अतो युद्धं ॥ घोषा उदात्तादयस्तैर्वशुद्धं घोषविशुद्धं, तत्करणशीलो घोषविशुद्धिकरः । एषा चतु तोपसंपद व्य० २०४० । घोसविमुक कारण-पोषविशुद्धिकारक पुं० श्रुतसम्पत्संपन मेदे, दशा० घोषविशुद्धिकारका घोषा उदासादयः तेषां - घौषशुद्धिः विशेषेण शुद्धिर्विशुद्धः, तां करोतीति घोषविशुकारक यतः स्वयं घोषगुद्धिमान् अन्यामपि तथैव स्वरसिकारकः । दशा० ४ श्र० ।
"
* of
siveinsceicoboivoiticisciscississoorieccccccccccv.coooooooja
घोसविसुद्धिकरणा घोषविशुद्धिकरता-० । सम्प उदात्तानुदात्तादिस्वरविशुद्धिविधायितायाम्, उत्त० १० स्थान घोससम घोषमम न० उदासानुदात्तस्वरितकम्पितद्रुतविलम्वित विटिपेश्वरनिपते. प्रा० सू० १६० वाचनाचार्याभिहितो दात्तानुदात्तस्वरितलक्षणैर्घोषैः सदृशत्वेनैव गृहीते, विशे० ।
गुरुना घोषाः तत्र तथा पत्र पेणापि समुच्चार्यन्ते तद्घोषसमम् । श्र० प्र० प्र० । ग० । अनु० ।
घोसहीण घोषहीन - उदात्तादिघोषरहिते घोसामिया कोपातकी श्री०
० ४ ० चर घोषातकी पृषो० कोपातील तायां, श्वेतघोषालतायाम् वाच० रा० । प्रव० । जं० जी० । श्रा० म० । प्रज्ञा० । फले, न० । प्रज्ञा० १ पद ।
घासाली - देशी- शरद्भवे वलिनेदे, दे० ना० २ वर्ग ।
dhoodho
• इति श्रीमत्सौधर्मवृतपागच्छीय-कलिकाल सर्वकल्प- श्रीमनहारकजैन श्वेताम्बराचार्य श्री श्री १००८ श्री विजयराजेन्द्रसूरिविरचिते निधानराजेन्द्रे घकारादिशब्दसङ्कलनं समाप्तम् ॥
0:00:00
For Private & Personal Use Only
www.jainelibrary.org