________________
घूघरी
पूपरी श्री० 'घुग्घरी' शब्दार्थे, स० प्र०
घूणाग - घूणाक- न० | स्वनामख्याते सनिधेशे, यत्रागतम्य श्रीपीरजिस्य शुभलक्षणानि पुष्पेण सामुदि बू० १ अ० । धूप पू० कोशिके ० १ ० म० उसके प्रति । प्यारि-घूकारि पुं० का सं
( १०४५) अभिधानराजेन्द्रः ।
66
पूरा-पूरा श्री० अङ्कायाम, खसकायां च सूत्र०२ -२० । घेतथ्य ब्रही तम्पत्रि" त्यामध्ये घेत् " 85 8 २१० । इति प्रदादेशः । प्राो, प्रा० ४ पाद । धेनुं ग्रहीतुम्प्रयातुम्-सज्येषु त् १४२१-४ इति प्रदेशः प्राझे प्रा० ४ पाद बेतु प्राण- गृहीत्वा अध्य "त्यातुमराम्येषु चेतु " ॥→ । ४ । ११• ॥ इति प्रदेर्घेदादेशः । प्रणं नृत्येत्यर्थे, प्रा. ४ पाद । सार्थेऽन्यत्रापि 'घेच्छं ' दीध्यामि नि. चू. १४० गृहीत्वा यथा तुम सम्येषु तु"10181 २१. इदादेः प्रत्यर्थे प्रा० ४ पाद पेप्प-ग्रह-पान इस्तव्यापारजे, स्वीकारे, हाच धादि सन० सक० सेट् । वाच "प्रप्पः "८४२५६॥ ग्रहेः कर्म्मभावे 'प्य' इत्यादेशो भवति क्लु पेप्पर, गेरिग्ज' प्रा० ४ पाद नि० चू० ।
।
।
-
"
1
घोट्टपा धा० पाने, स्वाद पर सक० अनिट् पाच । | ॥ ४१ ॥ इति पिवतेघड़ा
"पिः
37
देशः । ' घोट्टर, पित्र'। प्रा० ४ पाद ।
घोमदेशी दे० ना० २ वर्ग
"
-
घोडा-पोटक पुं० [अजाये, घ० २ अधि० चतुष्पदस्थल चरपञ्चेन्द्रियतैर्य्यग्योनिकै कखुर मे दे। . प्रज्ञा० १ पद । तुरङ्गमे च ग०३ अघि प्रथमे सदोषे, "बासोग्य विमायं चापि वा।" प्रद्वार। श्राकुश्तिस्यै कपादस्य घोटकस्यैव स्थानं घोटकदोषः । प्रव० ४ द्वारा ।
आय० । प्रज्ञा० ।
घोड मूल्य- पोटफ एपित १० इयोः संयतयोपटक करमूयितमिव घोटकक एमूयितस्, यद् वारं वारं परस्परं प्रच्छ
ततयोः परस्परकण्डूपितमिव घोकटकथितम्। परस्परं व्य० ४ उ० ॥
Jain Education International
घोमयग्गीव-घोटकग्रीव-पुं० । अबग्री वापरनामके त्रिपृष्टपाक्यप्रथमबासुदेवप्रातशत्रो. भा० म० प्र० । मा० खू० । घोमयं पुच्छ घोटक पुच्छ न० । अश्ववालो, "पोरपुच्छं व पोपुच्छं तस्स मंसुर । " उपा० २ अ० ।
घोल
आय० । व्य० तं पश्चा० । उत्त० । दारुणे, रा० ग० । धाचा० । निर्घुणे, नि० १ वर्ग । श्र० । रा० । जं० । सु० प्र० । विशे० । चं० प्र० । ज्ञा० । श्रात्मनिरपेके, भ० १ ० १ उ० । दिने, भ०३ श० २ ० । जयदे, उत्त० १६० । नयानके, सूत्र १ भु०५ अ० १ उ० दारुणक्रियाकारिणि, प्रश्न ०१ श्राश्र०द्वार । उस० बिरो० नं०] याच "घोर निरंकंदरच सभस्थभाषा" पोरो रौद्रा प्राणनाशनम अगाधमित्य
मितभयं यस्मात् भावात सा धिपदेवपतिराजस्येव, स निकुरम्बकन्दरः, कमिति श्रव्ययशब्द उदकवाचकः, चलन् पुरुषं पुरुषं प्रति भ्रमत वीभत्सो भयङ्करः छह, परत्र महाभयोत्पादकत्वात् एवंविधो भाव अन्तरमायाबायोपासता घोरनिकुरम्यकन्द्रसमाचा तासां खीणाम संग "घोररूपदिरूपरंत" घोरं यपं दीप्तं प्तं वा तद्धारयति यः स तथा तम् । भ० १६ श० ६ उ० । घोरकड - घोरकष्ट- त्रि० । प्रतिकष्टे, प्रश्न० १ अभ० द्वार । घारेगुण घोरगुण ५० घोरो निर्माण पहेन्द्रियकपायाख्याणां रिपूणां विनाशे कर्त्तव्ये, अन्ये त्यात्मनिरपेक्षं घोरमाडु, 'घोरगुणो' घोरा अम्रनुचरा गुणाः मूलगुणादयो यस्य स तथा । अन्यैर्दुरनुचरगुणे, श्री । जं० सू० प्र० । रा० । विपा० भ० चं० प्र० ।
- ।
1
पारेतन -पोस्तपस् न० भाजी विकतपसि घोरमात्मनिरपे
घोरविम - घोरविष- पुं० । परम्परया पुरुषसहस्रस्यापि हननसअर्थविषे सर्पे, भ० १५ श० ११० । उत० ॥ ० ॥ धोराय पोरन० पुं० [घोराश्यन्यैरनुचराणि मतानि महावतेषु तानि सन्त्यस्य तथा । ज्ञा० १ श्रु० १ श्र० । नि० । 5धरमहाव्रतधारिणि, उत० १ ० ।
,
चाच
" घोरागारं तवच्चरणं कर
15 आ० म० द्वि० ।
1
पोपट घोटकमुख पुं० घोटकस्येय मुखमस्य । किन्नर घोरागारयोराकार - दिवाती २० ३८० २४० ॥ विशेषे अनु घोडमुद्दी पोटकमुखी खं०] । घोटका कारमुख मनुष्य खियास, पोरी-देशी शलभविशेषे दे० ना० २ वर्ग पृ० ६ ० । जीत० । नि० यू० । घोडिय घोटिक पुं० । मित्रे, पृ० ५ उ० । ate-ate-fuo | ge-wy, đề, go to
पनि० २ वर्ग
२६२
तपः । स्था• ४ ग० ।
ww
पोरसवस्ति (ए) घोरतपस्थिन् पुं०। धोरैस्तपोभिस्तपस्वी । घोरतपस्वी । दारुणतपःकर्तरि ज्ञा० १ ० १ अ० । श्रौ० । भ० ति० सू० प्र० । रा० । जं०
घोरधम्म - घोरधर्म - पुं० | धोरो भयानको धर्मः । सर्वाश्रवनिरोधाहुरनुयरेधम्र्मे आया० १ ४० ६ ० ४ ३० ॥
"
।
"
घोरपरक्कम - घोरपराक्रम- पुं० । घोरः पराक्रमः धर्मानुष्ठानविधिर्यस्य सः। उत्त० १४ अ० । रौद्रमनोषले क्रोधादिचतुष्कपायायां जये रौद्रसामध्ये उच्च १२ प्र० । घोरवंन चेरवासि ( ए ) - घोर ब्रह्मचर्यवासिन् पुं० । ० घोरं च तद् ब्रह्मचये चाम्पस-खेन यदनुते तस्मिन् घोरब्रह्मवर्षे वस्तु शीसमस्येति घोरमाययैवासी उत्कृ
ण्
ब्रह्मचारिणि, शा० १ ० १ अ० । जं० ॥ चं० प्र० । सू० प्र० । रा० ॥ श्र० । नि० ।
घोरो देशी नाशिते
घोल - घोल - ५० । न० । घुड- कर्मणि घञ्, मस्य लः । वाचन ०२ अधि०० वाचत मचितवन
गालिते
-
For Private & Personal Use Only
www.jainelibrary.org