________________
(१०४४) पाणिदियमुंड पानिधानराजेन्डः।
घुसिरसार पाणिदियमुंड-घ्राणेन्डियमुण्ड-पुं० । घ्राणेन्जियविषयासंस-| धुटियं-घुएटयत-त्रि० । पिबति, तं०। तमुएमनेदे, स्था० १० ठा।
घुग्ध-घूत्क पुं०। “हुहुरुघुग्धादयः शब्दचेष्टाऽनुकरणयोः" ।८।४। घाय-घात-पुं० । घात्यन्ते व्यापाद्यन्त नानाविधैः प्रकारयस्मिन्
४२३॥ इति चेष्टाऽनुकरणे घुग्घादेशः। 'घुग्घश्त्याकारके चेष्टाप्राणिनः स घातः । संसारे, सूत्र. १ श्रु०७० सर्वदा परि- अनुकृत शब्द, " ताजि बिरह गवक्वेर्दि मका घुग्घर दे" णामपरिणतोऽनुपशान्तो हन्यते प्राणी स्वकृत कर्मविपाकेन य-| प्रा०४ पाद । स्मिन् स घातः। नरके, सूत्र० १ श्रु०५१ ०। विनाशे, | घुग्घुच्छणयं-देशी-खेदे, दे० ना०२ वर्ग । सूत्र.१७०१०२ उ०। प्रहारे, ज्ञा० १ श्रु० १८० । घुग्घुरी-देशी-मण्डूके, दे० ना०२वगे। मारणे, सूत्र० १ श्रु०११ अ० । प्रलये, विशे० दिरामादिभिस्तामने, प्रा० म०प्र०ा हनने च । प्रश्न २ श्राश्र0 द्वार । स्था।
घुग्घुवंत-घुग्घुवत्-त्रि० । घूत्कारशष्यं कुर्वाणे, का• १ . चं० प्र० । निर्युएठने, वृ० १ ००।
८ अ.. घायग-घातक-पुंछ । मारके, शा० १९०२० । हिंसके,प्रश्न० ।
घुग्घुस्सुसयं-देशी-साशङ्कभाणिते, दे. ना.२ वर्ग । १ श्राश्र0 द्वार । अन्येन घातयितरि, जी०३ प्रति० । प्राणिव.
घुग्घर।-स्त्री । तलितकादौ, न.प्र.ध.। घोपजीधिनि, पश्चा०६ विवा। "अनुमन्ता विशसिता,संहती घुट्टवाण-देशी-गिरेगमे, पृथुशिक्षायां च । दे. ना.धर्ग। क्रयविक्रय।। संस्कर्ता चोपभोक्ता च, घातकश्चाट घातकाः"॥ | घट्ट-घुष्ट-स्त्री.। घुष् क्त-इमभावः। उच्चशब्देन प्रकटिताभिप्रा. इति मनुः। सूत्र० १७० १ अ० २ उ०।
ये शब्दिते, वाक्यादौ न । वाचकथिते, तं• । घोषिते, पायगता-घातकता-खी मारकतायाम, भ०१२श०७301 | व्य. उ. प्रा. म.। घायण-घातन-न० । मारणे, प्रश्न० ३ आश्र० द्वार । घुमुक्क-गजे-धा। रवे, वाचः । “तयादीनां गेल्लादयः" । घायणा-घातना-स्त्री० । षष्टयां गौणदिसायाम, प्रश्न १ आ-| ३६॥ इत्यपनशे गजेंघुमुक्कादशः! "गगणि घुमुक्कर मेह" गग१० द्वार ।
ने मेघो गर्जति । प्रा.दु. ४ पाद । घायणो देशी-गायने, दे० ना० २ वर्ग ।
घुण-घुण • । कोलाण्ये जन्तुविशेषे, तस्कृते छिके च । भाव. घायमाण-घातयत-त्री०। पापादयति, सूत्र० २६० १
.। प्राचा. । (घुणदृष्टान्तेन निक्षाकशब्दप्ररूपणा 'भिश्र०प्राचा०।
क्खाग' शब्दे धक्यते)
घुणंत-घूर्णमान-पु. । नयाविह्वलत्वाशाम्यति , प्रश्न. ३ माघारी-देशी-शकुनिकाख्ये पक्किणि , दे० ना० २ वर्ग।
• द्वार। पारो-देशी-प्राकारे, दे० ना० २ वर्ग ।
घत्ति-देशी-गवेषिते, दे. ना.२ वर्ग। घारंतो-देशी-घृतपूरे , दे० ना० २ वर्ग।
घुम्म-पूर्ण-धा। भ्रमणे, अक• उभ• सेट् । वाच । "पूर्णे - घास-पास-पुं० । कवले, उत्त० अ०। श्राहारे च । सूत्र |
संघोलघुम्मपहल्लाः" |४|११७॥ इति पूर्णेघुम्मादेशः। 'घुम्मा' श्रु०१ ० ४ ०। आचा।
घूर्णति , घूर्णते । प्रा०४ पाद । घासेसणा-ग्रासैषणा-स्त्री०। प्रासोनोजनं, तद्विषया एषणा शु-| घुम्मत-पूर्णत-त्रि.। म्राम्यति, औ० काशुरूपर्यालोचनम्, भोजनविषयायां शुद्धाशुद्धपर्यालोचनाया- घुणवुणिमा--देशी-कर्णोपकर्णिकायाम, दे० ना.१ वर्ग। म, प्रव०६३ द्वार । ध० । ओघापिं0 (अस्य निक्केपादिकम 'पसणा' शब्द अस्मिन्नेव जागे ५५ पृष्ठे द्रष्टव्यम् । दोषा अपि
| घुयग-घुट्टक-पुं०। लेपितपात्रमसृणताकारके पाषाणे, पिं.। ६७ पृष्ठे अष्टव्याः )
घुरुधुरी-देशी-मएमके, दे. ना.२ वर्ग। घि_-देशी-भत्सिते, दे० ना० २ वर्ग।
घल-चूर्ण-धा। भ्रमणे, अक. उभ० सेट् । बाच.।“घणेप्रिंमु-ग्रीष्म-पुं०। प्रसते रसान् ‘ग्रस' मनिन् । वाच०।"प्रसेधि- | घुलघोल घुम्मपहवाः" ॥८४|११७॥ इति घुलादशः। 'घलइसः" ८।२।२०४। ति घिसादेशः। प्रा०४ पाद । ज्येष्ठाषाढमास
धुम्मइ-घोसाइ' घूर्णति, घूर्णते । प्रा०४पाद। द्वयात्मके ऋतुभेदे, वाचा धर्मकाले, व्य०४ 30। उष्णकाले, घुबा-घुझा-खााद्वान्द्रयमद, प्रकार उत्त० २ अ० । उणाभितापे च । सूत्र० ११० ४ ० २ उ० ।
घसल-मन्य-धागविलोमने, क्रयादि. परमिक सेट् । वाचा घिटो-देशी-कुब्जे, दे० ना०२ वगे।
"मन्घु सलविरोलो" ॥८४१२१॥ इति घुसलादेशः। 'घुससई' घिणा-घृणा-स्त्री० । " इत्कृपादौ"८।१।१२८ । इति प्रादेः। मध्नाति । प्रा०४ पाद ।
तश्त्वम्। प्रा० १ पाद । दयायाम, आध०४ अ0संथाघसिण-घसण-म०। घुषि (सि) वा ऋणक-पृषो नसोपः। घषेः घित्तु-गृहीतुं-अव्य० । प्रहणं कर्तुमित्यर्थे , ज्यो०४ पाहु० । । पस्य सश्च । बाच० "इत्कृपादो"।।१।१२८॥ इति श्रुत चित्तण-गृहीत्वा-अश्य० । ग्रहणं कृत्वत्यर्थे, प्रश्न० १ भाथ० इत्वम् । प्रा० १ पाद । कुङ्कम, त्रि०ा "घुसणैर्यत्र जलाशयोदरे" द्वार।
इति । वाच। घिसर-देशी-ना मत्स्यबन्धनभेदे, विपा०१९०११०। घसिणि-देशी-गवेषिते, दे० ना०२वर्ग। घुघरो-देशी-उत्करे, दे० ना०२ वर्ग।
घसिरसार-देशी-अवस्नाने, मसूरादीनां पिटे, दे० ना० वर्ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org