________________
(१०४३) घरग भन्निधानराजेन्डः।
घार्षिदियणिग्गह रपि वनस्पतिविशेषः,तन्मयानि गृहकाणि मालिगृहकाणि,क-घसी-घमी-स्त्री. मिराजी. जी. ३ प्रति० । स्थलादधस्तादलीगृहकाणि, लतागृहकाणि च प्रतीतानि (प्रत्यणघरगार. दवतरणे च । श्राचा०२ श्रु०१० ५ उ०। ति) अवस्थानगृहकाणि-येषु यदा तदा वाऽऽगत्य बहवः सुखा. सिकया प्रतिष्ठन्ते,पक्कणकगृहकाणि-यत्रागत्य प्रेवणकानि वि
घाण-गायन-स्त्री०। 'गै' शिल्पिनि ल्युट "गोणादयः" ॥८॥२॥ दधनि,निरीक्वन्ते च,मजनकगृहकाणि-यत्रागत्य स्वेच्छया म
१७४॥ इति निपातनातू घाश्रणाऽऽदेशः। प्रा.५ पाद । गाजनकं कुर्वन्ति, प्रसाधनगृहकााणि-यत्रागस्य स्वं परं च मएम
नोपजीविनि, त्रि०वाच।। पन्ति, गर्भगृहकाणि-गर्भगृहाकाराणि (मोहणघरगा शति) मोहनं
घाइया-घातिका-स्त्री० । अन्येन घातयिच्याम, जं. २ वक्त। मेथुनासेवा, "रमियमोहरयाई" इति नाममालावचनात । तत- | घातिता-स्त्री० । विनाशितायाम, झा• अाविपा। प्रधानानि गृहकाणि मोहनगृहकाणि, वासन्नवनानीति नावः। घाइकम्म घातिकर्मन्-
नशानावरणदर्शनावरणमोहनीयान्तशालागृढकाणि-पट्टशानाप्रधानानि गृहकाणि, जालकयुक्तानि रायाख्यकर्मचतुष्टये, डा० ३० अष्ट। गृढकााण,कुसुमगृहकाणि-कुसुमप्रकरोपचितानि गृहकाणि,चि. गृहकाणि-चित्रप्रधानानि गृहकाणि, गन्धर्वगृहकाणि-गीतन:
पणच घाएंत-घातयत्-पुं० । विनाशकारके, पं. घ.४ द्वार। त्याभ्यासयोग्यानि गृहकाणि, आदर्शगृहकाणि-आदर्शमयानी
घाय-घात-पुं० । वधे, झा. १७०८ अ०। प गृहकााण। एतानि च कथं नूतानीत्यत पाह-" सम्वरयणा- घाम-घाट-पुं. 1 संघाटे, सौहृदे, वृ. १२.। मस्तकावयवाव. मया" इत्यादिविशेषणकदम्बकं प्राग्वत् । जी०३ प्रति० । । शेषे. का. ११.८०। घरघरंत-घरघरत-पुं० । कम्पमाने, पिं० । नि० चू०। घामिय-घाटिक-पुं०। घाटः सौहृदं विधत्तेऽस्येति घाटी,स एष घरघरग-घरघरक-पुं० । कण्ठाभरणविशेषे, जं०१ धक्क०। घाटिकः। सहजातकादौ वयस्ये, वृ०१ उमित्रे,वृ०१ नाका घरघंटो-देशी-चटके, दे० ना० २ वर्ग।
घाण-घान-नातिलपीमनयन्त्रे, पिं०। तिमपीमनयन्त्रादौ सघरट्ट-अरघट्ट-पुं० । पपोते घटमालिकया जलाकर्षकयन्त्र- कृप्रक्षेप्ये वस्तुनि, प्रव. ४ द्वार । विशेषे, नि० चू० १ उ०।
घ्राण-न'घ्रा' करणे ल्युट् । वाचा नासिकायाम्,जं.१ वक्ता घरणी-गृहिणी-स्त्री० । कलत्रे, दर्श० ।
प्राचाराप्रश्न विशे"दो घाणा" प्रज्ञा १५ पद । स्था। घरपंति-गृहपति-स्त्री०। 'साहो' इति ख्यातेऽथे, नि००३
घाणमणिबुडकर-घ्राणमनोनितिकर-त्रि० । नासासचिवउ० । पि०।
चेतः सुखोत्पादके, जं. १ बक्का रा.। घरयंदो-देशी-आदर्श, दे० ना०२वर्ग।
घाणसहगय-घ्राणसहगत-त्रि• घ्रायत शति घ्राणो गन्धगुणः, घरस गृहवास पुं०। प्राकृतत्वाद् वाशब्दश्नोपः। गृहाश्रमे,०३उ०
तेन सहगतास्तत्सहचरितास्तद्वन्तो घ्राणसहगताः । घाणेन्द्रि.
यसहचरितेषु पुफलेषु, भ०१८ श.७ उ•। घरसमणि-गृहशकुनि-पुं० । गृढावस्थिते शकुनौ, व्य०२ उण
घाणामय-घ्राणमय-त्रि• घ्राणग्रहणरूपेऽर्थे, "घाणामओ सोघरसमुदाण-गृहसमुदान-न० । गृहेषु समुदानं भिकाटनं गृ
क्खाओ अब्बवरोवित्ता जवर" घ्राणमयात्सौख्यात् गन्धोपाइसमुदानम् । भक्ष्ये, न.३ वर्ग । भ०।
दानरूपात अव्यपरोपयिता अभ्रंशकता घ्राणमयेन गन्धोपाघरसमुदाणिय-गृहसमदानिक-पुं० । गृहसमुदायं प्रति गृहं
पासम्नाजावरूपेण खनासंयोजयिता भवति । स्थाएगा निका येणं ग्राह्याऽस्ति ते गृहसमुदानिकाः। अभिग्रहविशे
घाणारिस-घ्राणार्श-न नासिकायां जायमानेझेरोगे,अोघः। षवत्सु आजीवकश्रमणेषु, औ०। घरसामिणी-गृहस्वामिनी-स्त्री० । जायायाम, प्रा०म०विघाणि-घाणि-स्त्री. । तृप्ती, झा० १ श्रु०१०। स्था•। तृप्तिपरिवी-देशी-पल्ल्याम् , दे० ना २ वर्ग।
जनकशक्ती, विशे। परिस-घर्ष-पुं० । चन्दनस्येव घर्षण, झा०१ श्रु०१६ अ०।।
घाणिंदिय घ्राणेन्धिय-नानासिकेन्डिये, शा.११० १७ श्रा
उत्त । श्राम। श्रा..। प्रज्ञा ।ग.1 प्रश्न. । (अस्य घरोइला-गृहकोकिला-स्त्री० । गृहगोधायाम, प्रइन० १ आश्र०
सोदाहरणव्याख्या' इंदिय' शब्दे द्वितीय जागे ५४८ पृष्ठे द्वार । प्रज्ञा० । जी।
रुष्टव्या) घरोन-देशी-गृहनोजनभेदे, दे० ना०२ वर्ग।
घाणिं दियणिग्गह-घ्राणेन्द्रियनिग्रह-पुं०। स्वविषयानिमुखमघरोनिया-गृहकोकिला-स्त्री० । 'घरोइला' शब्दार्थे, प्रश्न.१|
नुधावतो घ्राणेन्द्रियस्य नियमने , उत्तः । आश्र० द्वार।
घाणिदियनिग्गहे ते! जीवे किं जणयइ । घाणिघरोली-देशी-गृहगोधिकायाम, दे० ना.२ वर्ग।
दियनिग्गदेणं मणुयामणुहोसु गंधेसु रागदोसनिग्गई जणयघदो-देशो-अनुरक्त, देना० २ वर्ग।
इ, तप्पच्चइयं कम्मं न बंधा , पुचवच्छ च णिजरेइ । घसा-घसा-खो० । सुषिरत्नमिषु, इश० ६ ०i बृहतीषु नूमि
हेभदन्त ! हे स्वामिन् ! घ्राणेन्द्रियनिग्रहण जीवः किं जनयति? राजिषु, प्राचा०२ श्रु०१० अका
गुरुर्बदति-हे शिष्य ! घ्राणेनिध्यनिग्रहेण मनोकाऽमनोझेषु गन्धेघमिय-यर्षित-न• । करीषादिना घर्षिते, दशा ५ भ.। सूत्र।
षु रागद्वेषनिग्रहं जनयति । ततो रागद्वेषजयातू रागद्वेषोत्पन्नं घसिर-धसित-वि• । बहुभाक्षिणि, बृ.१२.।
कर्मन बध्नाति. पर्वोपार्जितं कर्म च निरयति। उत्त०२एमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org