________________
घतोय
(१०४२) अभिधानराजेन्द्रः।
घरग घतोय-घृतोद-पुं० । 'घतोद' शब्दार्थे , सू० प्र० २० पादु० । जहा उज्जेणोए, काले तु-जेहासाढमासेसु, भावो-धिज्जाघत्य-ग्रस्त-न० । अभिभूते , आव० ४ अ० ।
तिणी पुब्धिणी, तीसे नत्तुणा दिवसेर नहं मासेहिं पंसाबहिनि धम्म-धर्म-पुंग घरति अङ्गात् घृ-सेके, क्षरणे, कर्तरि मानि०
पिंडिओ वारं घट्टो, घृतस्म बिताए उववज्जिहिति त्ति, सा
यकल्ले वा परे वा विहिति त्ति कातूण तेण य जातितं, असं णस्थि गुणः । वाच । केषांचिदाचार्याणां मते चतुर्थस्य द्वितीयो न ।
तह वि मितं,सा हहुतुहमणसा देज्जा,परिमाणी-जंतियं गच्छप्रा० ४ पाद । अङ्गनिष्पन्दे स्वेदे, श्रमजवारिणि , घरत्यङ्गम
स्स उबउज्जति सो यनितो चेव पुच्छति-कस्स केत्तिपण घपण नेनेति करणे मक् । आतपे, ग्रीष्मकाले, तयोरङ्गस्वेदसाधन
कजं? । प्रा० चू०१०। प्रा०म० । विशे। स्वात्तथात्वम् । प्रातपयुक्ते दिवसे, वाच । उष्णे, स्था० ४ ग० ४ उ०। सूत्रः।
घयमेह-घृतमेघ-पुं० । दुःषमउम्पमान्तभाविनि महामेघे , जं. घम्मट्ठाण-धर्मस्थान-न० । उष्णप्रधाने स्थाने , सूत्र०१ श्रु०
। ३ वक्षः । ५०१०। प्रातपस्थाने, सूत्र० १श्रु० ५ अ० ११०।
|घयविहिपरिणाम-घृतविधिपरिणाम-पुं० । “घयविहिपरिणा
मं करे " उपा० १ ०। घम्मा-धर्मा-स्त्री० । सप्तसु नरकपृथिवीपु प्रथमायां नरकपृथिव्याम, "धम्मा णामेणं रमणप्पभागो तेणे" जी०३ प्रतिका स्था।
घयसागर-घृतसागर-पुंग घृतोदे समुद्रे, दी। घम्मोइ-देशी-गएफुसंझे तृणे, दे० ना० २ वर्ग । |घयसित्त-घतासक्त-पुं० घृततर्पिते, “निव्याणं परमं जाइ, घयघम्मोडी-देशी-मध्याह्ने, मशके, ग्रामीसंकेतृणे च । दे० ना० १
सित्त ब्व पावर"। निर्वाण निवृतिः, स्वास्थ्यमित्यर्थः । परम
प्रकृष्टं याति प्रामोतीत्यनिसंबन्धः । क श्व (घयसित्ते व ति) वर्ग।
इवस्य निन्नक्रमत्वात, घृतेन सिक्तो घृतासक्तः, पुनातीति पाघय-घत-पुं० न० । घृ-सेके क्तः । अर्चादिका वाच01 "ऋतो.
वकोऽग्निोंकप्रसिध्या, समयप्रसिद्ध्या तु पापहेतुत्वात्पापकः, तु"1८।११२६। श्रादे ऋकारस्यात्वं भवति । घृतं,'घयं। प्रा०१
तद्वत् सिञ्चनतया तृणादिनिर्दीप्यते, यथा घृतेनेत्यस्य घृतसिपाद । दुग्धभवे, वाच० । “सर्पिविलीनमाज्यं तु, घनीनूतं घृतं
क्तस्य निवृतिरनुगोयते, ततः सविशेषणस्यास्य दृष्टान्तस्येनाभिभवेत्"। इत्युक्ते घनीभूते श्राज्ये, घृतगुणनेदादि उक्तम् । यथा
धानमिति भावनीयम् । यद्वा-निर्वाणमिति जीवन्मुक्ति याति, "घृनमाज्यं हविः सर्पिः, कथ्यन्ते तद्गुणा अथ।
"निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् । विनिवृत्तघृतं रसायनं स्वादु, चक्षुष्यं वह्निदीपनम् ।
पराशाना-मिहैव मोक्तः सुविहितानाम्" ॥१॥ इति वचनात, कशीतं वीये विषालदमी-पापपित्तानिलापहम् ।
यंभूतः सन् घृतसिक्तपावक श्व तपस्तेजसा ज्वलितत्वेन प्रअल्पानिध्यन्दि कान्त्योज-स्तेजोलावण्यवुद्धिकृत् ॥
तर्पिताग्निसमान इति । उत्त० ३ ०। स्वरस्मृतिकरं मेध्य-मायुध्यं बलकृद्गरु ।
घर-गृह-पुंग न०| गृह्यते धर्माचरणाय 'ग्रह'-गेहाथै कः। वाचा उदावर्तज्वरोन्मादशूतानाहव्रणान् हरेत् ॥ स्निग्धं कफकर रकःक्षयवीसपरक्तनुत्" वाचदर्श स्था।
"गृहस्य घरोऽपतौ"॥८।२।१४४ ॥ इति घरादेशः । प्रा० घृतमपि चतुर्भेदं गवादिसंबन्धित्वेनैव प्रव०४द्वार । “उद्दीणं
२पाद । सामान्यजनानां सामान्ये (भ०५ श० ७ ०० । अनु०) दधि नस्थि, नवणीय घयं पि ते णस्थि ।" आव०६०। श्रा०
अपवरकादिमात्रे, स्था० ५ ग०१०। कटकुड्यदेहलीपट्टाचू० । “घृतेन वर्धते मेधा" । वृ०५०। सूत्र ।
दिसमुदायात्मके (अनु.) वेश्मनि, दर्श० । प्रश्न । घयासब-घृताश्रव-पुं० । घृतमिव वचनमाश्रवन्तीति घृताश्र- घरंतर गृहान्तर-न० । गृहमेवान्तरं गृहान्तरम, गृहद्वयात वाः । सन्धिमतेंदे, प्रा० म०प्र०।
त्रयाद्वा परतो गृहे, नि० चू० ३ उ०। घयकिट्ट-घृतकिट्ट-न० । घृतमले , तच्च घृतेन विकृतिः । ध० घरकमी-गृहकुटी-स्त्री० । स्त्रीदेहे, तं०। २ अधि०।
घरकोइला-गृहकोकिला-स्त्री० । गृहगोधायाम, पिं०। सूत्र। घयकिट्टिया-घृतकिट्टिका-खा० । घृतमले, प्रव०४ द्वार।।
घरग-गृहक-नावासनवने,अत्र ककारः स्वार्थिकाजश्वका घयगुनपुराण-घृतगुमपूर्ण-स्त्री०। घृतगुमसमन्विते , पञ्चा०
तस्स णं वणसंमस्स तत्थ तत्य देसे देसे तहिं तहिं ब८ विव०।
हवे आलिघत मालियाघरा कयलिघरगा लयाघरगा अघयघट्ट-घृतघट्ट-त्रि० । घृतसंबन्धिनि किट्टे, यो हि महियाव
त्थणघरगा पेच्छणघरगा पन्जणघरगा पसाहपघरगा गमित्युच्यते । वृ० १ उ०। पं०व० । यण-घतन--पुं० । भाएडे, “घयणवच्चले णियच्चन्नो।" पं०
ब्नघरगा मोहणघरगा सालयघरगा जालयघरगा कुसुमघव०४ द्वार । प्रव० । श्रा० क । प्रा०म० ।
रगा चित्तघरगा गंधबघरगा आयंसघरगा सबरयणामया ज्यपक्कोसहि-घृतपकोषधि-स्त्री० । पक्वोषधोपरि तरिकारूपे अच्छा सण्डा लमा घट्टा मट्ठा पीरया निम्ममा णिसर्पिषि, प्रव० ४ द्वार । ध।
पंका निकंकमच्छाया सप्पभासस्सिरीया सउज्जोया पाघयपुराणघृतपूर्ण-पुं०1 अपूपे , ( घेवर) “सद्यः प्राणकरा
सादीया दरिसणिज्जा अनिरूवा पडिरूवा ॥ हृद्याः, घृतपूर्णाः कफापहाः"। सूत्र० १श्रु० अ० । " तस्स" णं इत्यादि । तस्य वनखएमस्य मध्ये तत्र तत्र प्रदेशे घय समित्त-घतपुष्पमित्र-पुं०। आयरक्तिसूरेः शिष्ये, पाचून| तस्यैव देशस्य तत्र तत्र एकदेशे,बहूनि आसिगृहकाणि-आलि
"घयपूसमित्तस्स इमा सद्धा-दबतो-घतं सप्पाएतव्वं खेत्तो। बनस्पतिविशेषः, तन्मयानि गृहकाणि मालिगृहकाणि, मालिन Jain Education International For Private & Personal Use Only
www.jainelibrary.org