________________
(१०४१) घणरज्जु अभिधानराजेन्द्रः ।
घतोद यामविष्कम्भवाहल्यानां प्रत्येक सप्तरज्जुमानत्वात सप्तकेन गु-/ “सब्वे वि य ण घणोदहिविसजायणसहस्सा" घनोदधयः एयन्ते, जाता एकोनपञ्चाशत्,साऽपि पुनः सप्तकेन गुण्यते,जा- सप्तमपृथिवीप्रतिष्ठाननूताः सामानिकाः इन्धसमानर्धयः सा. तानि त्रीणि शतानि त्रिचत्वारिंशानीति । एतश्च व्यवहारमाश्रि-| हरुयः विशतिसहस्राणि । स०२० सम० । स्था० । “सत्तसु त्योक्तं, निश्चयतस्तु-एकोनचत्वारिंशदधिकत्रिशतसंख्यानामेष | घणवापसु सत्त घणोदहीण इडिया" स्था०७ ठा०। प्रका। घनरज्जनां संचवात । तथाहि-षट्पञ्चाशतसंख्यास्वपि पङ्कि-घणोदहिवलय-धनोदधिवलय-न० । घनोदधिरेव वलयमिव धु" तिरियं चउरो दोसुं" इत्यादिगाथाकथितानि चतुरादीनि वलयं कटकं घनोदधिवलयम् । वलयाकारे घनोदधौ, स्था०३ प्रतरत्रण्डकानि पकैकपङ्किगतानि पृथक् पृथक् वय॑न्ते,सरश- ठा०४उ । वलयाकारे पृथिवीपर्यन्तवेष्टके समु,प्रज्ञा०२पद । द्विराशिघातो वर्ग इति वचनाश चतुष्कादयोदङ्काशतुष्कादि-घयो-देशी-उरसि, रक्ते च । दे. ना०२ वर्ग। भिरेव गुण्यन्ते इत्यर्थः । जाताः षोमशादयोदङ्काः, तेषां च सर्व.
घतमंम-घृतमएम-पुं० । घृतसार, यो घृतसङ्घातस्योपरिमीलने च दश सहस्राः, षण्मयत्यधिके च द्वे शते स्वएमकानां
भागे स्थितं घृतं स मएम श्त्यभिधीयते, सार इत्यर्थः। तथा प्रवन्ति । अस्य च राशेधनरज्जुसमानयनाय चतुःषष्टया भागो हियते, ततो जायते एकोनचत्वारिंशदधिका द्विशतसंख्या एवं
चाह जीवाभिगममूलटीकाकार:-'घृतमपडो घृतसारर' इति । घनरज्जव इति । उक्तंच
जी. ३ प्रति। "उवरित्यहत्थप्प-नपयरपश्चक्खदिखमाणं ।
घतवर-घृतवर-ना तीरोदस्य समुषस्य परितो द्वीपनेदे, जी। षम्गं कुणह पिटुप्पिदु, संजोगे विजय गणियपयं ॥
खीरोदं णं समुदं घतबरे णाम दीवे बट्टे वलयागारसंसहसेगारस दुसया, बत्तीसपहिया अहम्मि खंमाणं। गणसंवितेजाव परिक्खिवित्ता णं चिट्ठति समचकवाने नो समदीडपिदुम्बेहा-णरज्जव उरंसमाणेणं ॥
विसमचकवाले संखेजविक्खंजपरिधिपदेसाजाव अट्ठो । चत्तारि सहस्साई, चवसहिजना उकुलोगम्मि । पनरह सहस्स तिरियं, चउरूणं जायमुनपसि ॥
गोयमा घतवरे णाम दीवे तत्य २ वहवे खुड्डा खुड्डिया वा घउसही विभत्तं, गुयाला दोसया हविजेवं ।
वीन० जाव घतोदगपमहत्थान उप्पीयपव्ययगा जाव लोए घणरणं, । " प्रव० १४३ द्वार।
खमखडगा सबकंचणमया अठा० जाव पडिरूवा कणगघणचट्ट-घनवृत्त-नासवेतःसमे मोदकवदनवृत्ते, भ० २५ २० कणगप्पना इत्य दो देवा महिळ्यिा चंदा संखेजा। ३००। उत्त। (तस्वं च 'संजोग' शब्दे परमाणूनां संयोगप्र. क्षीरोदं णमिति पूर्ववत, समुषं,घृतवरो नाम द्वीपो. वृत्नो वलरूपणावसरे प्ररूपयिष्यते)
या कारसंस्थानसंस्थितः सर्वतः समन्तात संपरिक्षिप्य तिष्ठति। घणवलय-धनवाय-न० । नरकपृथिवीनां पार्श्ववर्तिनि वृत्ता- अत्रापि चक्रवालविष्कम्भपरिक्केपपावरवेदिकाबनखएमद्वाराकारतोयविशेष, पिं०।
न्तरप्रदेशजीवोपपानवक्तता पूर्ववत् । संप्रति नामनिमित्तमभिघणवान-धनवायु-पुं० । रत्नप्रभाषधोपर्तिनि घनरूपे वायुवि- धित्सुराह-"सेकेण्डेणमित्यादि"। अथ केनार्थेन जगवन् ! एवशेषे, उत्त० ३६ अ०।
मुच्यते-घृतबरो द्वीपो घृतबरद्वीप इति । भगवानाह-गौतम! घणवाय-धनवात-पुं०। रत्नप्रभानां नरकपृथिवीनामाधारतया घृतवरद्वीपे"तत्थ तत्थ देसे तहिं ताह" इत्यादि। अरुणवरद्वीपव्यवस्थितेऽधो वर्तिनि अत्यन्तघने पिएमीभूते वातविशेषे, पिं०।
वत सर्व तावद्वक्तव्यं यावत "वाणमंतरा देवा देवीश्रोय प्रास. जी। प्राचा० । स्था।
यंति सयंति, यावद्विहरंति" इति, नवरं चाप्यादयो घृतोदकपरि
पूर्णा इति वक्तव्य,तथा पर्वताः पर्वतेष्वासनानि,गृहकाणि गृहके. घणवाही-देशी-इन्छ, दे० ना०५ वर्ग।
वासनानि,मएमपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मा घणविज्जुया-धनविद्युता-स्त्री० । दिछुमारीनेदे, स्था० ६ ठा० । ना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र द्वौ देवा यथापणवृहि-धनवृष्टि-स्त्री० पञ्चम्यां स्नीकलायाम् ,कल्प०७वण ।।
क्रम पूर्वापरा धिपती महाको, यावत् पल्योपमस्थितिको घणसंखान-घनसंख्यान-न० । अष्टमे सक्यानभेदे, घनः स
परिवसतः, ततो घृतोदवाप्यादियोगात,घृतवर्णदेवस्यामिकत्याच
घृतबरो द्वीप इति । तथा चाह-" से पयोणमित्यादि ।" ज्यानं यथा-वयोधनोऽष्टौ समत्रिराशिहतिरिति वचनात् ।
चन्दादिसंख्यासूत्र प्राग्वत् । जी. ३ प्रति०। सू०प्र०। चं० प्रा स्था०१० ठा।
अनु । स्थान घणसंताण-घनसंतान-पुंग कोलिके,पं०व०२द्वार।निचूाधा
पत्त-क्षिप-धा०1 प्रेरणे, उभ सक० सेट् । याच० "क्षिपेर्गघणसार-घनसार-पुं० । घनस्य मुस्तकस्य सारः। कर्पूरभेदे, श
सत्थाइम्खमोलपेटनणोटलबुहहुलपरीघत्ताः " ॥८।४। रदिन्मुकुन्दघनसारनीहारहारेत्यादि' घनो निविमः सारोऽस्य ।।
१४३ ॥ इति कित्तादेशः। 'घत्तइ 'क्विपति । प्रा०४ पाद । दक्षिणावर्तपारदे, वृतदे, जले, श्रेष्ठधारिदे, वाच । संथा। गवेष-धा० । अन्वेषणे, चुरा० श्रात्म० सेट् । व च० । “गवेषपणिय-घनित-न० । गर्जिते, सू० प्र०२० पाहु।
दुंदुल्लदंढोल्पगमेसघत्ताः"018 | १८६॥ इति गवेषेधत्तादेपणोदहि-घनोदधि-पुं० । घनः स्त्यानो हिमशिलावत् उदधिर्ज-I शः। 'घतज्ञ, गवेसई' गवेषयते । प्रा०४ पाद । 'तह घतइति' मनिचयः, स चासौ स चेति घनोदधिः। स्था० ३ ०४ उ०।
तथा खेटयते । तं०। प्रत्यक्कत उपलभ्यमानाया रत्नमनायाः पृथिव्या अधोधनाघत्तिघकारप्पक्नित्ति-घति घकारपविभक्ति-स्त्री.घकामीभूतोदक उदधिर्धनोदधिः। जी०३प्रतिका औलानरकप- राकृत्यभिनयात्मके नाट्यविशेषे, रा०। थिवीनामाधारभूतेषु कठिनतोयेषु समुत्रेषु, पिं० प्रवासातोद-घृतोद-पुं०। 'घओद' शब्दार्थे, सू० प्र०२० पाहु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org