________________
(१०४०)
अभिधानराजेन्द्रः ।
घडिमतय
सास कुमिगादी, पेतुं नाला मिति ॥
प्रथमतो वधाकृतस्य घटीमात्रकस्य ग्रहणं करूप्यं तस्यासति अत्यपरिकर्मयोग्यं गृहीतम्यं तस्यासति निकादि गृहत्या मालानि वियोज्यन्ते । बृ० १ ० ।
3
[I
पमियब्व-घटितव्य - त्रि० । श्रप्राप्तानां संयमयोगानां प्राप्तये
पडिय - घटयित्वा - अय० । संचाल्येत्यर्थे, दश० ५० १० घणनिचिय - घननिचित त्रि० । घनो लोडमुरस्तद्वन्निचितं निमिम । अतीव निधिमे, औ० । अतिशयनिविडे, " घणनिघमित - त्रि० । युक्ते, और चिवविध" नमन निमिती निमितरचय मानौ सिताविव बलिती वृत्तौ स्कन्धौ यस्य स तथा जी० ३ प्रति० रा० " प्रणनिधियागारनि इडियसिरा " घनमतिशयेन निचितं घननिचितं, सुष्ठु अतिशयेन पानि पानि यत्रतत् सुब कालक्षणम, उन्नतं मध्यभागे उच्यं यत् कूटं तस्याकारो मूसिंस्तनमुन्नत कूटाकारसदृशमिति भावः पिश्मितं स्वकर्मणा संयोजिनं शिरो येषां ते धननिचित सुबद्धल कृणोत कूटा कारनिममितः जी०३ प्रति० गाढनियोजने, "घणनिश्चियनिरं तरनिविदाएं " घननिचितानि कपाटादिद्वारपिधानामारश खादिषु गाढनियाजनेन तानि च तानि निरन्तरं कपाटादीनामन्तरात्रायेन निश्ािणि च मीराणि नितिन रन्तरनिरिक्षकाणि । म० ७ ० ८ ४० ॥ पणतव पनतपन० तुपपत्यके तपसि उत०३० घणदंत- पनदन्त पुं०] स्वनामस्यान्तासिनि मनुष्ये च प्रका० १ पद । स्था० । उत्त० । ( तद्वर्णको 'अंतरदीष ' शब्दे प्रथमभागे १७ पृष्ठे उक्त
प्र० ए श० ३३ उ० ।
"
० ४
कार्यायां घटनायाम् घडिया- घटिकाखी० । मृरामयकुल्लुमिकायाम, सूत्र० १ अ० २३० । षष्टघुदकपलमानायाम् (सूत्र० १ ० १ ० १ उ० ) नलिकायाम्, तत्परिमिते काले च । आव० ४ भ० । मरुक - घटोत्कच- पुं० भीमसेनस्य दिमिम्बायां जनिते पुत्रे, " भीमरोएस्स पश्चादो हिमीद दिडिबाद कोण
वशमदि । " प्रा० ४ पाद ।
I
-धन-पुं०' इन मूर्ती अप्-धनादेश वाच० मेथे, औ० । प्रइन० रा० ॥ श्र० प्र० । स्था० । श्रात्र० । घ० । प्रावृदकालाविनि मेघे, जी० ३ प्रति० प्रा० । बोदमुरे, तं० । प्रश्न० । व्याप्ते, त्रि० प्रा० १ पद । श्रचा०। दृढे, त्रि० श्राव० ५] [अ०] निचिते वि० जी० प्र०नि०सू० १ भु० १ ० १ ० । अविरले, त्रि० । कल्प २ क्षण | बदलतरे, म० रा० । निश्छि, न० । रा० । वृ० । ज्ञा० । निविमे, पुं० । रा० ॥ जं० । औ० त० ॥ कल्प० । वृ० । विशे० । झा० । निविमप्रदेशोपचये, नं०प्र० २० पाहु० सू० प्र० । अतिशये, रा०। प्र० । तालप्रनृतिके, जं० ५ वक्ष० । कांस्यतालादिके, जं० २ बह० | जी० भ० । स्था० । कांसिकादौ, रा० ॥ श्रा० म० । जी० । तन्तुभिः समे, नि० चू० २३० । सान्द्रे, पृ० ३ ० । समरूपे च वाये, न० । सू० प्र० १२ पाहु० । श्राचा० । प्रा० दमदाने, पुं० वा०३ जा० ४ ४० सं क्याने, पुं० । विशे० । आव० । कर्म० । घनः सख्यानम्, यथायोगोऽसमधिराशितिः इति वचनात्। स्था० १०
|
"
ज्ञ॰ । मुस्ते, समूहे, दा, विस्तारे, शरीरे, कफे, अभ्रके, पूर्णे, सम्पुटे, त्रि० । मध्यमनृत्ये, न० । लौटे, न० । स्वचे न० ॥ "समानः प्रदिष्टः" इत्युके समायवाच "घणकमिडछापति" इह शरीरस्य मध्यभागः कटिः, ततोऽम्यस्यापि मध्य भागः कटिरिय टि स्ट
।
नान्योन्य शाखानुप्रवेशिता निविडा कटिस्टे मध्य मागे यायस्य स धनकटितटच्छ्रायः मध्यजागनिविमतरsata इत्यर्थः। कचित्पाठः 'घनकडियकडच्छ ए" इति । तंत्रायमर्थः कटः संज्ञातोऽस्येति कति कटारे इत्यर्थः कटितश्चासौ कटा कटितकटः, घना निविडा कटिनकटस्येव अधोभूमौ गया यस्य स धनकटितटयायः ज०३ प्रति घणकवाढ-घनकपाट-न० निश्विकपाटे, प्रश्न०२ श्र० द्वार । घणकोट्टिम - घनकुट्टिम - नol घनकुट्टेन अयोघनताडनेन निर्वृचे,
प्रश्न० ३ आश्र० द्वार । घणघणाइय- घनघनायित न० । रथवत् चीत्कुर्वति, जं० ५ प० । अनु० ।
Jain Education International
घारज्जु
घणनिचय- घननिचय- त्रि० । अत्यर्थनिधिमे, प्रश्न०४ प्रा० द्वार। " घणनिचयवह्नपालि खंधे " घननिश्चितोऽत्यर्थ निविडो कर्तुः पालि डागादिपाचोराशो यस्य स तथा । उपा० भ० ।
घणपयर - घनप्रतर - पुं० । घनः प्रतर एव, घनं च प्रतरं च धनप्रतरम् । प्राकृतत्वाद्विन्दुलोपः । सर्वत्र च प्रतरपूर्वक एव धनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, ततः प्रतरघन इति निदेशः प्राप्तः, अल्पाक्षरत्वाद घनशब्दस्य पूर्वनिपातः । ततखेकैकं परिमण्डलादि प्रतरं धनं च भवतीति गम्यते । उत्त० १ अ० । घणमिच्छत पनमिध्यात्व न निधिमिध्यात्वे "घमि कालो कालो व दोइ नायन्यो कालो अ पनि धीरे हि विदि" ० १ अधि०
ध्वनिसाधर्म्याट्
घणमुग-घनमुदङ्गपु० । घनो घनाकारो ध्वनि साधयो - दङ्गः । सू० प्र० १८ पाहु० । घनो मेघः तदाकारो यो मृदङ्गः ध्वनिगाम्भीर्यसाधम्र्म्यात् । स्था० वा० । मेघसमानगम्भीरमईले स्था०८ ठा० जी० । कस्प० । प्र० मौ० । पशमुग- धनमुत्रपुं० घणइंग शब्दार्थे, स्थादा घणरज्जु - घनरज्जु-स्त्री० । घनीकृतासु रज्जुषु, प्रव० १. द्वार ।
1
तिथि सपा सेवाला, रज्जूर्ण होति सम्मलोगम्मि । बरं होई जयं, सतपणेगिमा संखा || ए२ए ॥ सर्वमपि चतुर्दशात्मके लोके धनीकृते शरादि त्रीणि शतानि भवन्ति । अथ घनीकर संस्थान का संपते हो ज ति) चतुरनं सर्वतः समचतुरस्रं जगत् लोको भवति, संवर्तितं रिति शेष विचारिंशदुसर संख्या, सप्तानां धनेन समत्रिराशिहतिर्धनः इति वचनात् यो पं विस्तारमेन जायते। एतदुक्तं भवति संयर्तित लोकस्थाss
1
For Private & Personal Use Only
www.jainelibrary.org