________________
गोसालग अभिधानराजेन्द्रः।
गोसालग उवागतासमणं जगवं महावीरं वंदर,णमंसइ । बंदित्ता | हटे २ भंते ति । भगवं गोयमे समणं जगनं महाणमंसिचा समणस्स भगवो महावीरस्स अंतियाओ सा- वीरं बंदइ, एमंसइ । बंदइत्ता णमंसश्त्ता एवं बयासीलकोट्ठयाओ चेइयाओ पमिणिक्खमइ । पमिणिक्खमइत्ता | | एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए भतुरिय० जाब जेणेव मिंढियगामे यरे, तेणेव उवा- सवाणुनूई णामे अणगारे पगश्नद्दए. जाब विणीए. से गच्छद । उवागच्इत्ता मिढियगाम यरं मग्झं मझेणं णं जंते ! तदा गोसालेणं मखत्रिपुत्तेणं तवेणं तेएणं जेणेव रेवईए गाहावणीए गिहे, नेणेव जबागच्च ।। जासरासीकए समाणे कहिं गए, कहिं उववरमे । एवं उवागच्चइत्ता रेवईए गाहावश्णीए गिहे अणुप्पविढे । तए। खलु गोयमा ममं अंतेवासी पाइणजाणवए सवाणुणं सा रेवई गाहावणी सीहं अणगारं एजमाणं पास। नूई णाम अणगारे पगभदए. मात्र विणीए, सेणं पासश्त्ता हतुखिप्पामेव आसणाओ अन्नुढेइ । अन्भु- तदा गोसालेणं मखमिपुत्तेणं जासरासीकरेपाणे उहूं चंदिहेइत्ता सीहं अणगारं सत्तट्ठपयाई अणुगच्छ । अणुग- मसूरिए० जाव बनलंतगमहासक्के कप्पे वीईवइत्ता सहस्सारे सुत्ता तिकावुत्तो आयाहिणं पयाहिणं बंदणमंस । बंद-| कप्पे देवत्ताए उवव । तत्य णं अत्येगश्याणं देवाणं अइत्ता एमसइत्ता एवं बयासी-संदिसंतु णं देवाणुप्पिया!| हारससागरोवमाई लिई पासत्ता। तत्थ णं सव्वाणुनइस्स वि किमागमणप्पोयणं । तए णं से सीहे अणगारे रेवति | देवस्स अट्ठारस सागरोचमाई ठिई पत्ता । से णं सव्वाणुगाहावइणि एवं वयासी-एवं खनु तुम्हे देवाणुप्पिए ! सम-| ईदेवं ताओ देवसोगानो आनक्खएणं विक्खएणंजाव एस्स भगवो महावीरस्स अट्ठाए दुवे कवोयसरीरा| महाविदेहे वासे सिकिहिति, जाव अंतं करोहिति । एवं स्वखमिया, तेहिं णो अट्ठो, अस्थि ते अप्ले पारियासिए खयु देवाणुप्पियाणं अंतेवासी कोसलजाणवए मुणक्खचे मज्जारकमए कुक्कममंसए तमाहराहि, तेणं अट्ठो । तए णं णाम अणगारे पगइजदए जाब विणीए, से एं भंते ! तदा सा रेवती गाहावइणी सीहं अणगारं एवं वयासी-केसणं | गोसालेणं मखलिपुत्तेण तवणं तेएणं परिताविए समाणे सीहा ! सेणाणी वा तवस्ती वा, जेणं तब एस अहे, मम | कालमासे कालं किच्चा कहिं गए, कहिं उबवले ?। एवं ताव रहस्सकए हन्बमक्खाए ?, जो पं तुमं जाणासि ?, खबु गोयमा ! ममं अंतेवासी सुणखत्ते णाम अणगारे एवं जहा खंदए० जाव जो अहं जाणामि । तए पं पगइजद्दएण्नाव विणीए, से णं तदा गोसालेणं मंखलिपुसा रेवती गाहावश्णी सीहस्स अणगारस्म अंतियं एय-| तेणं तवेणं तेपणं परिताविए समाणे जेणेव ममं अंतिए, मह सोचा णिसम्म हट्ठा जेणेव भत्तधरे, तेणेव उवाग- तेणेव नवागच्छइ । नवागच्छइत्ता वंद, णमंस। वंदइत्ता छ। बागच्चइत्ता पत्तगं मोएइ । जेणेव सीहे अणगारे णमंसइत्ता सयमेव पंच महब्बयारं आरुहइ । प्रारुहश्त्ता तेणेव उवागच्छ । उवागच्छइत्ता सीहस्स अणगारस्स पमि- समणाओ समणीओ य खामेइ । आलोइयपमिकंते समाग्गहगंसि तं सव्वं सम्मं णिसिरह । तए णं रेवतीए गाहा- हिपत्ते कानमासे कालं किच्चा उठं चंदिमसूरिए० जाव वइणीए तेणं दबसुकेणं० जाव दाणेणं सीहे अणगारे | प्राणयपाणयारणकप्पे बीईवश्त्ता अच्चुए कप्पे देवताए पमिन्नाभिए समाणे देवानए निवके,जहा विजयस्स.जाव उववले । तत्य णं अत्यंगझ्याणं देवाणं वावीसं सागरोजम्मजीवियफले रेवईए गाहावणीए रेव० शतए णं सीहे। वमाई ठिई पसत्ता । तत्थ णं सुणक्खत्तस्स वि देवस्स श्रणगारे रेवतीए गाहावइणीए गिहाम्रो पमिणिक्खमइ।। वावीसं सागरोबमाई, सेसं जहा सवाणुनूइस्स० जाव अंतं पमिणिक्खमइत्ता मिढियगाम णयरं मझ मज्केणं णि- काहिति । एवं खबु देवाणप्पियाणं अंतेवासी कुसिस्से गो. ग्गच्छद । णिग्गच्छइत्ता जहा गोयमसामी० जाव भत्तपाणं
साले णाम मंखलिपुत्ते से पंजते ! गोसाले मंखलिपुत्ते पमिदंसे । पमिदसेइत्ता समणस्स भगवओमहावीरस्स पा.
कालमासे कासं किच्चा कहिं गए, कहिं उबवले । एवं पिंसि तं सव्वं णिसिरइ । तए णं समणे भगवं महावीरे
खत्रु गोयमा! ममं अंतेवासी कुसिस्ले गोसाले णामं मंखभमुच्चिए जाव अणज्कोववाले विनमिव पप्पगएणं अ-1
मिपुत्ते समणघायएक जाव उउमत्थे चेव कालं किच्चा उर्छ पाणेणं तमाहारं सरीरकोढुसि पक्खिवइ । तए णं सम
चंदिममूरिएण्जाव अच्चुए कप्पे देवत्ताए उववम् । तत्थ ण एस्स जगवमो महावीरस्स तमाहारं आहारियस्स समा
अत्यंगइयाणं देवाणं वावीसं सागरोवमाई लिई पएणत्ता । णस्स विपुले रोगार्यके खिप्पामेव उवसंते, हट्टे जाए।
तत्य गं गोसालस्स वि देवस्स वावीसं सागरोवमाई चिर्ड अरोगो वझियसरीरे तुट्ठा समणा, तट्ठीमो समणीओ, तुट्ठा पणता ॥ सावया, तुझीओ साविया ओ, तुट्ठा देवा, तृट्ठीओ देवीओ, [पृपासकारथिरीकरणट्टयाए ति] पूजासत्कारयोः पूर्वप्राप्तयोः सदेवमणुयासुरे लोए हटे जाए, समणे भगवं महावीरे स्थिरताहेतोः। यदि तु ते गोशालकशरीरस्य विशिष्टपूजांच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org