________________
गोसालग अनिधानराजेन्मः।
गोसालग कुर्वन्ति, तदा लोको जानाति नायं जिनो बनूब, न चैत जिन-[ दीवे भारहे वासे विझगिरिपायमले पुमेसु जणवएम सतशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरी
सुवारे पयरे सुमहस्स रमो नदाए भारियाए कुन्जिसि करणार्थ ( अवगुणंति ति) अपावृण्वन्ति. [ सालकोटुए नाम
पुत्तत्ताए पञ्चायाहिति । से णं तत्थ णवएहं मासाणं बहुपचेश्प दोत्था वमो तितर्मको वाच्यः । स च "विराईए" श्त्यादि. "जाब पुढविसिलापट्टन ति" पृथिवीशिलापट्ट
मिपुष्माणं० जाव विश्कताणं० जाव सुरूवे दारए कवर्णकं यावत् । स च " तस्स णं असोगवरपायवस्स हेट्ठा | पञ्चायाहिति । जं रयणिं च गं से दारए पयाहिति. तं ईसिं खंधी समबीणे" इत्यादि [मायुयाकच्छए त्ति ] माबु- रयणिं च णं सयदुवारे पयरे सब्जितरबाहिरए नारका नाम एकास्थिका वृक्तविशेषाः तेषां यत्ककं गहनं तत्तथा।
ग्गसो य कुंजग्गसो य पनमत्रासे य रयणवासे य वासे वा[विउले ति ] शरीरव्यापकत्वात् । [ रोगायके त्ति ] रोगः पीमाकारी, स चासावातश्च व्याधिरिति रोगातङ्कः ।
सिहिति । नए णं तस्स दारगस्स अम्मापियरो एकारसमे [ उज्जले ति ] उज्वलः पीमाऽपोहलक्षणविपक्वनेशेना- दिवसे वीइकते जाव संपत्ते वारसाहदिवसे अयमेयारूवं प्यकलङ्कितः । यावत्करणादिदं दृश्यम्-" तिनले " जीन्
गोणं गुणनिप्पमं णामधेनं काहिति । जम्हा णं अम्हं इमंमनोवाकायल कणानोंस्तुल यति जयतीति त्रितुलः "पगाढे”
सि दारगांसे जायसि समाणसि सतदुबारे णयरे सभिंतरप्रकर्षवान् “ कसे " कर्कशाव्यमिवानिष्ट इत्यर्थः । "कमुए" तथैव "चंडे" रौद्रः “तिब्वे" सामान्यस्य झगिति
वाहिरएज्जाव रयणवासे य वासे बुट्टे, तं होऊणं अम्हं इममरणहेतुः “सुक्खे सि" दुःखो दुःखहेतुत्वात् "दुग्गे ति" | स्सदारगस्स णामधेशं महाप उमे महा०शतए णं तस्स दारदुर्गमिव अनभिभवनीयत्वात् । किमुक्तं नवति?-(दुरहियासे गस्स अम्मापियरोणामधेनं करोहिंति-महाप उमे, महा०२। ति) पुरविसहः सोदुमशक्य इति । (दाहवकंतीए त्ति) दाहो तए णं महाप उमं दारगं अम्मापियरोसा तिरेगट्ठवासजायगं व्युत्क्रान्त उत्पनो यस्य स स्वार्थिकप्रत्यये दाहव्युत्क्रान्तिकः ।
जाणित्ता सोभणंसि तिहिकरणदिवसणखत्तमुहुत्तंसि (अवियाई ति ) अपि चेति अत्युच्चये, 'आ' इति वाक्यानहारे । (लोहियवश्वाए त्ति) लोहितव स्यपि रुधिरात्मक
महया पहया रायाजिसेगेणं अनिसिंचेहिंति । से ण तत्थ पुरीषाण्यपि करोति, किमन्येन पीडावर्णनेनेति भावः । तानि हि राया भविस्सइ, महया हिमवंतवसाओ०जाव विहरिस्सइ । किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति । (चाउवमं ति) तएणं तस्स महाप उमस्स रमो अम्ममा कयाई दो देवा महिचातुर्वराय ब्राह्मणादिलोकः । (झाणंतरियाए नि ) एकस्य हिया० जाव महेसक्खा सेणाकम्मं काहिति । तं जहा-पुरमभद्दे ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका, तस्याम् । (मणोमाणसिपणं ति ) मनस्येव न बहिर्वचनादिभिरप्र
य, माणिनद्दे य । तए णं सतवारेण यरे वहवे राईसरतमकाशितत्वात यन्मानसिकं दुःखं तन्मनोमानसिक, तेन "वे
वर जाव सत्यवाहप्पमितीओ असममं सद्दावहिंति। सदाकचोया" इत्यादेः श्रयमाणमेवार्थम् केचिन्मन्यन्ते, अन्ये वेहितित्ता एवं वदेहिति-जम्हा णं देवाणप्पिया! अम्हं स्वाहुः कपोतका पक्तिविशेषस्तद्वद् द्वे फलेवर्णसाधर्म्यात, ते क
महापनमस्स रसो दो देवा महिलिया०जाव सेणाकम्मं करेंपोते कृष्माएमे हुस्वे कपोते कपोतके,ते चते शरीरे च वनस्प
ति।तं जहा-पुमभद्दे य, माणिभद्दे य, तं होऊणं देवाणुतिजीबदेहत्वात्कपोतकशरीरे। अधवा-कपोतकशरीरेश्वधूसवर्णसाधादेव कपोतकशरीरे कूष्माएमफले एव ते उपस्कृते
पिया! अम्हं महापनमस्स रमो दोचे विणामधेने संस्कृते (तेहि नो अहो त्ति) बहुपापत्वात् । (पारियासिए देवसेणेति शतए णं तस्स महापउमस्स रछो दोचे वि त्ति ) परिवासितं ह्यस्तनमित्यर्थः । “मजारकडए" इत्या- णामधेजे भविस्सइ देवसेणेति । तए णं तस्स देवसेणस्स देरपि केचिच्छ्रयमाणमेवार्थ मन्यन्ते ! अन्ये त्याहुः-मार्जारो वा
रमो प्रलया कयाई से ते संखतनाविमलससिगासे चनईते युविशेषस्तपशमनाय कृतं संस्कृत मार्जारकृतम्। अपरेवाहु:मार्जारो विरालिकाऽभिधानो वनस्पतिविशेषः, तेन कृतंभावित
हत्थिरयणे समुप्पजिस्सइ । तए णं से देवसेणे राया सेयं पत्सत्तथा । किं तदित्याह-कुकुटमासकं वीजपूरककटाहम ।
संखतलविमलससिगास चउइंतहत्थिरयणं पुरुढे समाणे (आहराहि सि) निरवद्यत्वादिति । (पत्तगं मोए नि) पात्र- सतवारं एयरं मज्झ मज्केणं अमिक्खणं अजिक्खणं कंपितरिकाविशेषं मुश्चति, सिक्कके उपरिकृतं सत्तस्मादवतार
अभिजाहिंति य,णि जाहिंति य । तए णं सतदुवारे पायरे वयतीत्यर्थः । ( जहा विजयस्स ति) यथेहैव शते विजयस्य वसुधारााकमेवमेतस्या अपि वाच्यमित्यर्थः । “विलमित्रत्या
हवे राईसर० जाव पभित।ओ अप्समझे सद्दावेहिति-जम्हा दि।"विले श्व रन्ध्र इव पन्नगभूतेन सर्पकल्पेनाऽऽत्मना कर- । णं देवाणप्पिया! अम्हं देवसेणस्स रखो से ते संखतलणभूतेन तं तं पिहानगारोपनीतमाहारं शरीरकोष्ठ के प्रतिपती- ससिगासे चउइंते हत्थिरयणे समुप्पामे, तं होऊणं देवाति । (हत्ति ) हलो निर्व्याधिः (आरोगो त्ति) निष्पीमः । णापिया! अम्हं देवसेस्स रमो तवे विणामधेजे वि(तुहले जाप त्ति) तुष्टस्तोषवान्, दृष्टो विस्मितः, किमस्मादेव
मन्नवाहणोति,निमझवाहणे । तए णं तस्स देवसेणस्स रएको मित्याह-"समणे" इत्यादि (हत्ति ) नीरोगो जात इति (भ०)
तचे विणामधेज्जे विमलवाहणे ति। तए णं से विमझवाहणे सेणं ते! गोसाले देवे तानो देवमोगानो आनक्खए- राया अपया कयाइसमणेहिं णिग्गंथेहिं मिच्छं विपडिवपं० जाव कहिं नवजिहिति ॥ गोयमा ! इहेव जंबहीवे। ज्जेहिंति, अप्पेगइए बाउसिहिति, अप्पेगए उपहसिदिवि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org