________________
गोसालग श्रानिधानराजेन्द्रः।
गोसासग जाणित्ता हासाहलाए कुंभकारीए. कुंजकारावणस्स सुवा- अदरसामंते छठंबढेणं अणिक्खित्तेणं २ उर्फ बाहाम्रो राई पिनि। पिहेंतित्ता हालाहलाए कुनकारीए कुंजकारा- जाव विहर । तए णं तस्स सीहस्स अणगारस्स झाणपणस्स बहमज्कदेसजाए सावत्यि णयरिं आलिहंति । आ- तरियाए वट्टमाणस्स अयमेयारूवेजाव समुप्पज्जित्था-एवं लिहंतित्ता गोसाबस्स मंखलिपुत्तस्स सरीरंग वामे पादे खलु मम धम्मायरियस्स धम्मोवएसगस्स समणस्स नमुंवेणं बंधति । वयंतित्ता तिक्खुत्तो मुहे उडुनहति । नझुनई | गवो महावरिस्स सरीरगंसि विउले रोगायके पाउन्लूए तित्ता सावत्थीए एयरीए सिंघामग जाव० पहेसु आक- उज्जले जाव उपत्थे चेत्र कालं करेस्सइ, वदिस्संति य कुविकष्टि करेमाणे णीयं सद्देणं उग्घोसेमाणा उग्योसेमाणा अमानत्यिया-उनत्थे चेव कालगए । इमेणं एयारूवणं एवं बयासी-णो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते महया मणोमाणासएणं सुक्खणं अजिजूए समाणे माअजिणे जिणप्पनावी०जाव विहरिए । एस एं गोसाले चेव यावणनूमीश्रो पञ्चोरुना। पचोरुभत्ता जेणेव माबुयाकमंखलिपुत्ते समणघायए. जाव उमत्थे चेव कालगए, जए, तेणेव उवागच्चइ । उवागच्छइत्ता मालुयाकच्छयं अं. समणे जगवं महावीरे जिणे जिणप्पन्नाची० जाव विहरइ।। तो २ अप्पविसइ । अणुप्प विसइत्ता महया महया सद्देसवहपमिमोक्खमणगं करेंति । करेंतित्ता दोच्चं पि पूयास-1 णं कुहुकुहस्स परुले मजो त्ति! समणे जगवं महावीरे सकारथिरीकरणट्टयाए गोसालस्स मंखलिपुत्तस्स वामाअो| मणे णिगये आमंतेत्ता एवं बयासी-एवं खयु अज्जो ! पादाभो सुवेयंति । मुंवेयंतित्ता हालाहलाए कुंजकारीए ममतेवामी सीहे णामं अणगारे पगइजद्दए तं चेव सव्वं कुंजकारावणस्स चारवयणाई अवगुएंति । अवगुएंतित्ता | भाणियन्वं. जाव पहले, तं गच्छह णं अजो! तुम्ने सीहं गोसालस्स मखलिपुत्तस्स सरीरगं सुरजिणा गंधोदएणं अणगारं सद्दह । तए णं ते समणा णिग्गंया समणेणं भएहाणेति तं चेव० जाव महया महया इट्टीसक्कारसमुदएणं गवया महावीरेणं एवं बुचा समणा समणं भगवं महावीरं गोसान्नस्स मंखलिपुनस्स सरीरगस्स पीहरणं करेंति । बंदति, णमंसंति । बंदिता मंसित्ता समणस्स भगवो मतए णं समणे जगवं महावीरे अस्मया कयाई सावत्थीओ | हावीरस्स अंतियायो सालकोट्ठयाओ चेइयाो पमिणिएयरीनो कोट्ठयाओ चेश्याओ पहिणिक्खमइ । पडिणि-| क्खमंति । पमिणिक्खमंतित्ता जेणेव मायुयाकच्चए जेणेव क्खमइत्ता बहिया जणवयविहारं विहर । तेणं कालेणं | सीहे अणगारे, तेणेव उवागत । नवागच्चत्ता सीई तेणं समएणं मिंढियगामेणाम णयरे होत्था। वाओ-तस्स आणणारं एवं वयासी-सीहा! तब धम्मायरिया सद्दावेइ । एं मिंढियगामस्स एयरस्स बहिया उत्तरपुरच्छिमे दिसि- तए णं सीहे अणगारे समणेहिं णिग्गंथेहिं सदि मालुयाकभाए एत्थ ण सालकोहए नाम चेइए होत्था । वमो-पुढ- च्याप्रो पमिणिक्खमा । पक्षिणिक्खमइत्ता जेणव समणे बीसिनापट्टओ, तस्स णं सालकोढगस्स चेइयस्स अदूरसा- जगवं महावीरे तेणेव उवागच्छइ । उवागच्चइत्ता समणं भमते एत्थ णं महेगे मायाकच्छे यावि होत्था। किएहे कि- गर्व महावीरं तिक्वुत्तो आयाहिणं पयाहिणं जाव पज्जुवाएहोजासेजाव निकुरुंवत्तए पत्तिए पुप्फिए फलिए हरि- सइ । सीहादि ! समणे जगवं महावीरे सीई अणगारं एवं यगरेरिजमाणे सिरीए अईच अईव नवसोभेमाणे उबसो
वयासी-से गुणं सीहा काणंतरियाए वट्टमाणस्स अयमेभेमाणे चिट्ठइ । तत्थ णं मेढियगामे पयरे रेवती णाम गा- यारूवेजाव परुणे, से पूर्ण ते सीहा! अरे समटे हता बावणी परिवसइ, अश्वाजाव अपरिज्या । तए णं समणे अत्थि । तंणो खलु सीहा ! गोसासस्स मंखलिपुत्तस्स तभगवं महावीरे अप्पया कयाइं पुवाणुपुचि चरमाणेज्जाव | वेणं तेएणं अणाइडे समाणे अंतो छएहं मासाणंजायकाजेणेव मिंढियगामे णयरे जेणेव साझकोट्ठए चेइए चेव० जाव लं करेस्सं । अहंणं अमाई सोलस वासाई जिणे सुहत्थी परिसा पमिगया । तए णं समणस्स भगवओ महावीरस्स विहरिस्सामि । तं गच्छह पं तुमं सीहा! मिढियगाम यरं सरीरंगसि विनले रोगायंके पाउन्नूए नजलेजाव दूरहि- रेवतीए गाहावइणीए गिहे। तत्य णं रेवतीए गाहावईए मम यासे पित्तन्जरपरिगयसरीरेदाहकतीए यावि विहरइ । अवि- अट्ठाए दुवे कबोयसरीरा उबक्खमिया,तेहिं णो अट्ठो अत्थि। याई लोहियवच्चापि करेइ, चाउवणं वागरेशाएवं खल्लु समणे से अमे पारियासिए मज्जारकमए कुक्कुममंसए तमाहराहि, जगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अ- तेणं अट्ठो । तए सीहे अणगारे समणेणं जगवया महाणाइट्टे समाणे अंतो उएडं मासाणं पित्तज्जरपरिगयसरीरे वीरेणं एवं बुत्ते समाणे हतु० जाव हियए समण भगवं दाहवकंतीए छनमत्थे चेव कालं करेसति । तेणं कालेणं तेणे | महावीरं बंदइ, णमंसइ । वंदइत्ता पमंसश्त्ता अतुरियमचसमए णं समणस्स जगवो महावीरस्स अंतेवासी सीहे | वलमसंभंतं मुहपोत्तियं पमिलेहेइ । पमिलेहेइत्ता जहा गोय णामं अपगारेपगइजदए. जाब विणीए मायाकच्छगस्सा मसामीज्जाव जेणेव समणे भगवं महावीरे,तेणेव उवागच्छ।
२५८ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org