________________
(१०२८) गोसालग अभिधानराजेन्द्रः।
गोसालग सहस्सवाहिणी सीयं दुरूदेह । पुरूहइत्ता सावत्थीए णयरीए नार्धामि जयन्ति । पुष्कलसंवर्सकादीनि तु त्रीणि बाह्यानि प्रकसिंघामग० जाव पहेसु महया सद्देणं नग्योसेमाणा एवं
तानुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाएयुक्ता
नि, जनेन हि तेषां सातिशयत्वाच्चरमता अकीयते, ततस्तैः बदह-एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे
सहीतानामाम्रकूणकपानकादीनामपि सा सुश्रख्या नवविति जिणप्पन्नाची जाच जिणसई पगासमाणे विहरिता। इमी से बुद्धयेति । (पाणगाइंति) जलविशेषा व्रतियोम्याः ( अपाणयाई श्रोसप्पिणीए चनवीसाए तित्यगराणं चरिमे तित्यगरे ति) पाजकसरशानि शीतलत्वेन दाहोपशमहेतवः। ( गोपुष्प सिझे जाव सव्वदुक्खप्पहीणे, इझीसकारसमुदएणं मम
त्ति) गोपृष्ठाद्युत्पतितम । (हत्यमहियए त्ति) हस्तेन मर्दितं,
मलितमित्यर्थः । यथैतदेव पातन्यनिकोदकम् । (थालपाणप सरीरगस्स णीहरणं करेह । तए णं ते आजीविया थेरा
त्ति) स्थालं वटुं तत्पानकमिव दाहोपशमहेतुत्वात्स्थालपानकगोसालस्स मंखलिपुत्तस्स एयमट्ट विणणं पडिसुणेति ।
म । उपलकणस्वादस्य भाजनान्तरग्रहोऽपि दृश्यः। पचमन्यान्यतए णं तस्स गोसालस्स मंखलिपुत्तस्स पत्तरत्तंसि परिण- पि, नवरं त्वग्लीशम्बलीकसापादिफसिका । ( सुद्धापाणममाणंसि पमिलचसम्मत्तस्स अयमेयारूवे अभत्थिए। एसि) देवहस्तस्पर्श इति (दाथालयं ति) उदका स्थानजाव समुप्पज्जित्था-णो खलु अहं जिणे जिणप्पसावी.
कम् । (दावारगं ति) उदकवारकम् (दाकुंभग ति) इह
कुम्भो महान् । (दाकससं ति) कसशस्तु लघुतरः (जहापजाव जिणसई पगासमाणे विहरइ । अहं गोसाले मंखलि
ओगपए त्ति) षोमशपदे, तत्र चेदभेवमधीयते-" भव्वं वा फपुत्ते समणवायए सपणमारए समणपमिणीए आयरियन- णसं वा दालिमं चा " इत्यादि । (तरुणनं ति) अभिनवम् । बझायाणं अयसकारए भवणकारए अकित्तिकारए वहू- [श्रामगं ति अपक्कम [श्रासगंसित्ति] मुखे आपोमयेदीषत्प्रहिं प्रसन्नावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा
पीमयेत् प्रकपत श्ह यदिति शेषः। [कल ति] कलायो
धान्यविशेषः । ( सिंवलि ति) वृक्षविशेषः । "पुढविसंधापरं वा तउभयं वा बुग्गाहेमाणे वुप्पाएसमाणे विहरिता,
रोवगए" इत्यत्र, वर्तते इति शेषो दृश्यः । ( जे णं ते देवे सएणं तेएणं अणाश्हे समाणे अंतो सत्तरत्तस्स पित्तज
साजा त्ति ) यस्तो देवौ स्वदतेऽनुमन्यते (संसि त्ति) रपरिगयसरीरे दाहवकंतीए उमत्थे चेत्र कालं करेस्सं । स्वके, स्वकीये श्त्यर्थः। [हल्ल त्ति गोवालिकातृणसमानाकारः समणे भगवं महावीरे जिणे जिणप्पलावी०जाव जिणसई कीटकविशेषः "जाव सम्वणू" इह यावत्करणादि दृश्यम्पगासमाणे विहर, एवं संपेहेइ । संपेहेत्ता आजीवियथेरेस
"जिणे अरहा केवनीति" 'वागरणं ति' प्रश्नः [वागरित्तपति]
प्रष्टुम[विलिए त्तिव्यलीकितः सञ्जातव्यलीका वेमे ति] बीडा दावेइ । सद्दावश्त्ता जच्चावयं सवहस्ताविपकरेइ । पकरेइत्ता एवं
अस्यास्तीति बीडः, लज्जाप्रकर्षवानित्यर्थः । नमाथे अस्त्यर्थ घयासी-णो खलु अहं मिणे जिणप्पनावी०जाव पगासमाणे प्रत्ययोपादामात विजने विनागे यावदयपुलोगोशालकान्तिविहरइ, अहं णं गोसाले मंखसिपुते समणवायए. जाव केनागच्चतीत्यर्थः । [संगारं ति] सङ्केतम अयं पुलो भवत्समीपे उमत्थे चेव कालं करेस्सं | समणे जगवं महावीरे जिणे
प्रागमिष्यति,ततो भवानाम्रकूणकं परित्यजतु,संवृतश्च भवत्येवं
रूपमिति ।[तं नो खलु पस अंयकूणपत्ति]तदिदं किलाम्रास्थिक जिणप्पलावी जाव जिणसई पगासमाणे विहरइ। तं तुम्जेणं
न भवति यदूवतिनामकल्पं यद्भवताऽऽम्रास्थिकतया विकल्पितं, देवाणुप्पिया! ममं कालगयं जाणित्ता वामपाए सुंवणं बं- किं त्विदं यतवता दृष्टं तदानत्वक। एतदेवाह-[अंबचोयएणं एस घह । बंधित्ता तिक्वुत्तो मुहे नहुनहति । उहुनहत्ता
ति] इयं च निर्वाणगमनकाने आश्रयणीयैव, त्वक्पानकत्वादसावत्यीए यरीए सिंघामग० जान पहेसु आकविक
स्येति तथा हल्ला संस्थान यत्पृष्टमासोत्तदर्शयन्नाह वंसीमूलसं
ट्ठिय ति] इदं च वंशीमूलसंस्थितत्वं तृणगोवालिकाया @ि करेमाणे महया महया सद्देणं उग्घोसेमाणा एवं ब- लोकप्रतीतमेवेति । एतावत्युक्ते मदिरामदविववितमनोवृत्तिरदह-णो खत्रु देवाणप्पिया! गोसाले मंखलिपुत्ते जिणे सावकस्मादाह-[वीण वा पहिरिवोरगा] पतदेव द्विरावर्तयति जिप्पलावी. जाव विहर । एस णं गोसाले चेव मंखन्मि
पतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककापुत्ते समणघायएज्जाव उउमत्ये चेव कालगए। समणे जग
रणं जातं,यो दि सिद्धि गच्छति,सचरमंगेयादि करोतीत्यादि
बचनैर्धिमोहितमतित्वादिति । (हंसलक्खणं ति) हंसस्वरूपम्, घं महावीरे जिणे जिणप्पझावी. जाव विहर। अणिवी
शुक्समित्यर्थः, हंसचिहुं वेति । [इडीसक्कारसमुइएणं ति] असकारसमुदएणं ममं सरीरगस्स नीहरणं करेज्जह । एवं ऋख्या ये सत्काराः पूजाविशेषास्तेषां यः समुदायः स तथा, वदित्ता कामगए।
तेन । अथवा-ऋद्धिसत्कारसमुदायरित्यर्थः । समुदायध
जनानांसद्धः। (समणघायए त्ति) श्रमणयोस्तेजोलेश्याकेपसक्ष(वजस्स त्ति)श्रवद्यस्य, वज्रस्य वा, मद्यपानादिपापस्येत्यर्थः । णघातदानात घातदो घातको वा, अत एव श्रमणमारक (चरमे त्ति)न पुनरिदं भविष्यतीतिकृत्वा चरमम । तत्र पान- इति । (दाहवतीय ति) दाहोत्पत्त्या [ सुवेणं ति] वल्ककादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगम- रज्ज्वा [ब्दुभह ति ] अवष्ठीव्यते निष्ठीव्यते, क्वचित् " उच्छुनेन पुनरकरणात् । एतानि चकिल निर्वाणकाले जिनस्यावश्यं
नत्ति " रश्यते, तत्र चापसदं किश्चित् विपतेत्यर्थः। [श्राकभावीनीति नास्त्येतेषु दोष इत्यस्य, तथा नाहमेतानि दाहोप
कृविक िति आकर्षविकर्षिकाम् ।(ज०) शमायोपसेवामीत्यस्य चार्थस्य, प्रकाशनार्थवादवद्यापच्छाद- तरण ते श्राजीविया थेरा गोसालं पंखसिपुर्च कालगयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org