________________
( १०२७) अभिधानराजेन्द्रः |
गासाग
1
नदेय । तरणं से देवा सीयझिएहिं नएहिं इत्थेहिं गायाई परामुसंति । जेणं ते देवा साइज्जइ, से आसीविसत्ताए कम्मं पकरे | जे ां ते देवे णो साइज्जर, तस्स णं संसि सरीरगंसि अगणिकार्य संभवति, से णं सए तेएवं सरीरगं कामेइ । कामेश्ता तम्रो पच्छा सिज्जति, ० जात्र अंतं करोति, से तं सुदापाणए । तत्थ णं सावत्थीए
यरी अपुलेामं आजीवियनवासए परिवस, ठे जहा हालाहला, जीवियसमए अप्पाणं भावमाणे विहश । तए णं तस्स अयं पुलस्स आजीवियजवासगस्स अएणया कयाइ पुव्त्ररत्तावरत्तकालसमय से कुटुंबजागरियं जागरमाणे अयमेयारूवे अज्जत्थिए० जाव समुप्पज्जि - त्या किं संविया हा पत्ता ? । तए णं तस्स य अयं पुलस्स जीवियउवासगस्स दोचं पि श्रयमेयारूने अज्जत्थि ए०
समुज्जित्था । एवं खलु मम धम्मायरिए धम्मोत्रए - सए गोसाले मंखलिपुत्ते उप्पाणाणदंसणधरे० जान सन् सव्वदरिसी इहेव सावत्थीए णयरीए हालाहलाए कुंभकारी कुंभकारावांसि आजीवियसंघसंपरिवुमे - जीवियसमए अप्पाणं जावेमाणे विहरइ । तं सेयं खलु मेकां जाव जयंते गोसालं मंखझिपुत्तं वंदित्ता ० जाव पज्जु वासित्ता इमं एाणुरूवं वागरणं वागरित्तए ति कट्टु एवं संपेइ | संपेहित्ता कलं० जाव जलंतं एहाए कय० जात्र अप्पमह ग्यानरणालंकि यसरी रे साओ गिद्दाओ पमिणिक्खमइ । पडि क्खिमइता पादविहारचारेणं सावत्थिं नयरिं मज्जं मज्जेणं जेणेव हालाहलाए कुंभकारीए कुंजकारावणे, तेणेव नवागच्छइ । नवागच्छ इत्ता पास। पासइत्ता गोसालं मंखझि पुतं हालाहलाए कुंनकारीए कुंभकारावणंसि यंत्रणगइत्यं जात्र अंजलिकम्मं करेमाणे सीयलियाए मट्टिया ० जावगायाई परिसिंचमाणं पासइ । पासइत्ता लज्जिए विलि तर विसायं पञ्चोक । तए णं ते आजीवियथेरा अयं आजीत्रिय वासगं लज्जियं० जाव पञ्चोसकपाणं पास | पासइत्ता एवं वयासी - एहि ताव अयपुंबा ! इतो । तर णं से त्र्यंपुले आजीवियनवासए आजीवियथेरेहिं एवं वृत्ते समाणे जेणेव आजीविथथेरा, तेणेव उवागच्छइ । उवागच्छत्ता आजीवियथेरे बंदइ, णमंसइ । वंदित्ता एमंसित्ता एच्चासणे०जात्र पज्जुवासति । - tigers ! आजीवियरा अयंपुलं आजीविय वासगं एवं बयासी-से खूणं जे अयंपुला ! पुव्वरत्तावरत्तकालसम
सि० जाव किं संठिया हल्ला पएलत्ता । तए पं तव अयंपुला ! दोचं पि श्रयमेया तं चेत्र सव्वं भाणियनं० जाव सावत्थि यरिं मज्भं मज्जेणं जेणेव हालाहलाए कुंनकारीए कुंभकारात्रणे जेणेव इह, तेणेव इव्त्रमागए। से यू
Jain Education International
For Private
गोसालग
पुला ! समहे, हंता प्रत्थि । जं पियiger ! मारिए धम्मोवएसए गोसाले खलि पुते 'हालाहलाए कुंभकारीए कुंजकारावांसि श्रत्रकूणगढ़त्यगए०जाव जलिं करेमाणे विहरइ । तत्थ वि ां जगदं इमाई चरिमाई पणवे । तं जहा-चरिमे पाणे० जान
करेस्स | जेविय अपुला ! तव धम्मायरिए धम्मोare गोसाले मंखलिपुत्ते सीयन्नयाएवं मट्टिया० जाव विरंति, तत्थ विणं भगवं इमाई चत्तारि पाणगाई, चत्तारिपागाई पण; से किं तं पाणए ? | पाणए० जाव तो पच्छा सिज्यंति० जाव अंतं कति । तं गच्छद
तुमं त्र्यं पुला ! एवं चेत्र तत्र धम्मायरिए धम्मविएसए गोसाले पंख लिपुत्ते इमं एयारूत्रं वागरणं वागरेहि । तए
सेले जीवियउवासए आजीवियस एहि थेरेहिं एवं वुत्ते समाणे हडतृट्ठ • लट्ठाए उट्ठेइ । उट्ठेइत्ता जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्यगमणाए । तर णं ते आ जीवियथेरा गोसालस्म मंखलिपुत्तस्स त्र्यंबकूणगए मात्र - वडाए एगंतमंते संगारं कुव्वंति । तए शं से गोसाले मंखलिपुत्ते आजीविया थेराणं संगारं पडिच्छइ । पनिछत्ता कूणगं गतमंते एमे । तए एं से अयंपुले श्राजीवनवासए जेणेव गोसाले मंखलिपुत्ते, तेणेव उवागच्छइ । उवागच्छत्ता गोसानं मंखलिपुत्तं तिक्खुत्तो० जाव पज्जुवास | त्र्यंपुलाइ ! गोसाले मंखलिपुत्ते आजीवियउवासगं एवं वयासी-से पूणं त्र्यंपुला ! पुत्ररत्तावरतकालसमयंसि० जान जेणेव ममं अंतियं, तेरोत्र इन्वमागए। से अपुला ! डे समडे, दंता प्रत्थि । तं णो खलु एस कूण वचोयएणं एस। किं संविया दला पत्ता । तं जहा - वंसीमूलसंत्रिया हल्ला पत्ता, वीणं वापहिरिवीरगा, बी०२ । तए गं से अयंपुले प्राजीत्रियउवास गोसाले मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे तु ० जाव हियए गोसालं मंखलिपुत्तं बंद, एमसइ | वंदना एसा पसिलाई पुच्छइ । पुच्छइत्ता अट्ठाई परियादियइ । परियादियइत्ता उट्ठाए उट्ठे । उट्ठता गोसावं मंखसिपुत्तं बंद, एसइ | बंदइत्ता नम॑सत्ता०जात्र पि गए । तर से गोसाले मंखलिपुत्ते पण मरणं श्राभोएइ । भोत्ता आजीविययेरे सहावे । सहावेत्ता एवं वयासी तुजे देवाप्पिया ! ममं कालगयं जाणित्ता सुरचिणा गंधोद एहादेह । सुरभिणा गंधोद एवं एहाडे - हत्ता पम्हल सुकुमालए गंधकासाइए गायाई बूढेह । गायाई बूढेदइत्ता सरसेणं गोसीसेणं गायाई अणुलिंपह | हित्ता महरिहं हंसलक्खणं पमसामगं नियंस | नियंसेवा सव्वाकारविजूसियं करेड । करेता पुरिस
Personal Use Only
www.jainelibrary.org