________________
(१०२६) गोसालग अभिधानराजेन्सः ।
गोसालग ति) निम्नं शुष्कसरप्रभृति (पव्वयं व ति) प्रतीतम् .(वि. कृकाटिकायाम् [पुयग्निं पप्फोडेमाणे ति] पुततटीं पुतप्रदेश समं ति) गर्नपाषाणादिव्याकुलम , (एगेणं महं ति ) एकेन | प्रस्फोटयन् । [विणिभुणमाणे ति]विनिर्धन्वन् । [हा हा अहो महता (तणसुपण यत्ति ) तृणसूकेन तृणाग्रेण ( अणावरिए होऽहमस्सी ति कट्ट ति] हा हा अहो हतोऽहमस्मीति ति) अनावृतोऽसावावरस्यारूपत्वात् (उपनंभास ति) उप- कृत्वा, इति भणित्वेत्यर्थः। [अंबकूणगहत्थगए सि] अाम्रफलह लम्भयसि, दर्शयसीत्यर्थः। (तं मा एवं गोसाल ति) हि फु- स्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकंच र्षिति शेषः । ( नारिहसि गोसाल ति) ह चैवं कर्तुमिति पन्निति भावः। गानादयस्तु मद्यपानकृता विकाराः समवसेयाः शेषः। (सच्चेव ते सा च्वाय त्ति) सैव ते छायाऽन्यथा दर्शयि. [मट्टियापाणएणं ति] मृत्तिकामिश्रजलेन, मृत्तिकाजलं सामासुमिष्टा, छाया प्रकृतिः [ उच्चावयाहिं ति] असमञ्जसानिः [श्रा- न्यमप्यस्त्यत श्राह-[ श्रायंचणिजदएणं ति । इह टीका उसणादिति] मृतोऽसि त्वमित्यादिभिर्य चनराकोशति शपति व्याख्या-भातन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेम[उद्धंसणाहिति] दुष्कुलीनेत्यादिभिः कुलाभिमानपातना- नाय मृन्मियं जसं तेन [अलाहि पजते सि] अलमत्यर्थ - थैर्वचनैः [ उसेह ति] कुलाद्यभिमानादधःपातयतीव [नि- र्याप्तः शको,घातायेति योगः (घातापत्ति) हननाय तदाश्रितवभत्थणाहिं ति] न त्वया मम प्रयोजनमित्यादिभिःपरुषवच. सापेकया [वहार त्ति ] बधायै, तच तदाश्रितस्थावरापेक्षया नैः [निभत्थे ति] नितरां दुटप्रभिधत्ते [निच्छोडणाहि [उच्चादणट्टयाए ति] उच्छादनतायै सचेतनाचतनतद्तवस्तुति] त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः [निच्गेडे च्छादनायेति, एतच प्रकारान्तरेणाऽपि भवतीत्यग्निपरिणामोति प्राप्तमार्थ त्याजयतीति [ नटेसि कयाइत्ति नष्टः स्थाचा- पदर्शनायाह-[जासीकरणयाए ति] (भ०) रनाशादसि जवसि त्वमा [कया ति] कदाचिदिति वित.
तस्स विणं बज्जस्स पच्छादणहयाए इमाई अट्ठ चरमाई कार्यः। अहम् एवं मन्ये यदुत नतस्त्वमसीति [विणसित्ति] मृतोऽसि [भहोसि ति] भ्रष्टोऽसि सम्पदा व्यपेतोऽसि त्वं,
पपवे । तं जहा-चरिमे पाणे,चरिमे गए,चरिमेणहे, चम्मेि धर्मत्रयस्य योगपद्येन योगानविनष्टभ्रष्टोऽसीति [नाहित्ति] अंजलिकम्मे,चरिमे पोक्खलस्स संवट्टए महामेहे,चरिमे सेनैव ते [पाईणजाणवए त्ति] प्राचीन जानपदः, प्राच्य इत्यर्थः। यणए गंधहत्यी, चरिमे महासिलाकंटए संगामे | अहं चणं [पब्वाधिए ति] शिष्यत्वेनान्युपगतः "अनुवगमो पव्वज
श्मीसे ओसप्पिणीए चवीसाए तित्थंकराणं चरिये तित्यत्ति" वचनात् । [मुंभाविए त्ति ] मुएिकतस्य तस्य शिष्यत्वे. नानुमननात् । [ सेहाविए त्ति ] बतित्वेन सेवितः , व्रतिसमा
कर सिन्झिस्सइ, जाव अंतं करेस्सं । जंपिय अज्जो गोचारसेवायां तस्य भगवतो हेतुभूतत्वात् । [सिक्खाविए ति] साले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं प्रायंचणिउशिकितः तेजोवेश्यााएदेशदानतः [बहुस्सुईकए सि] नियति- दएणं गायाइं परिसिंचमाण विहरत, तस्स विणं वजस्स पबादादिप्रतिपत्तिहेतुभूतत्वात् । [कोसनजाणवर ति] अयोध्या
च्छादणहाए इमाई चत्तारि पाणगाई चत्तारि अपाणगाई देशोत्पन्नः । [वा उक्कलियाइ व ति] वातोत्कलिका, स्थित्वा स्थिवा यो वातो वाति सा वानोत्कलिका [वायमंत्रियाइ वत्ति]
पासवे । से कि तं पाणए । पाणए चउबिहे पलत्ते । तं मएकलिकाभिर्यो वाति। "सेसि वा" इत्यादौ तृतीयाथै सप्तमी। जहा-गोपुट्ठए इत्थमदियए आतवतत्तए मिलापब्भट्टत्तए, से [श्रावरिजमाणे त्ति ] खल्यमाना [ निवारिज्जमाणि ति]] तं पाणए । से किं तं अपाणए?। अपाणए चनविह पम्मत्ते। निवर्त्यमाना [नोक्कम ति]न क्रमते न प्रभवति ।[नो पक्कमहति | तं जहा-थालपाणए तयापाणए सिंवलिपाणए मुकापाप्रकर्षेण न क्रमते[अंचियचिति] अञ्चिते सकृते. अञ्चितेन सः
णए। से किं तं थालपालए । याअपाणए जे णं दाथानगं तेन वा देशेनाश्चिः पुनर्गमनमञ्चिताश्चि! अथवा-अध्यागमनेम सह आञ्चिरागमनमच्याश्चिः,गमागम इत्यर्थः। तां करोति ।
वा दावारगंवादाकुंनगं वा दाकन्नसंवा सीयमगंवानसा[अनाश् त्ति] अन्वाविष्टोऽभिव्याप्तः [सुहत्थि ति] सुह. गहत्थेहिं परामुसइ, न य पाणिय पिवइ,से तं थालपाणए । से स्तीव सुहस्ती [ अहप्पहाणे जणे ति] यथाप्रधानो जनो, यो । किं तं तयापाणएजेणं अवं वा अंबामगंवा जहा पओगयः प्रधान इत्यर्थः । [अगणिज्जामिर त्ति ] अग्निना मातो द
पदे० जाव वोरुं वा तिंदुयं वा तरुणगंवा आमगंवा प्रासिगंसि ग्धो, भ्याभितो वा ईषदग्धः ( अगणिज्भूसिए सि) अग्निना सेवितः, कपितो वा [ अगणिपरिणामिए त्ति ] अग्निना परिण
आविसोइ वा, पवाझेति वा, ण य पाणियं पिवश्, से तं तमितः पूर्वस्वभावत्याजनेनाऽऽत्मनावं नीतः। ततश्च हततेजो
यापाणए । से किं तं संवलिपाणए ?। संवलिपाणए जेणं धूल्यादिना गततेजाः । क्वचित् स्वत एव नष्टतेजाः, कचिदव्य- कलमंगलियं वा मुग्गसंगलियं वा माससंगन्नियं वा सिंवकी जूततेजाः, भ्रष्टतेजाः. ध्यामतेजा इत्यर्थः। लुप्ततेजाः, कचिद
लिसंगलियं वा तरुणियं श्रामियं श्रासिगंसि आविसले (भूततेजाः, 'लुए' बेदने,"निदिर वैधीभावे" इति वचनात् ।। किमुक्तं भवति ?-विनष्टतेजाः निःसत्ताकीनततेजा एकार्था
बा, पवाइ वा, ण य पाणियं पिवइ, से तं संवक्षिपाते शब्दाः । (ग्दणं ति) स्वाभिप्रायेण यथेष्टमित्यर्थः । णए । से किं तं सुधापाणए ?। मुद्धापाणए जे णं उम्मासे (निप्पटुपसिणवागरणं ति) निर्गतानि स्पृष्टानि प्रश्नव्याक- | सुघखाइम खाइ, दोमासे पुढविसंथारोवगए दोमासे कट्ठसंरणानि यस्य स तथा तम । [रुंदाई पोएमाणे ति] दी |
थारोवगए दोमासे दब्भसंथारोवगए,तस्स बहुपडिपुष्पाणं दृष्टिं दिक्षु प्रतिपन्नित्यर्थः । मानधनानां हतमानानां लकणमिदम्। [दाहुबहाई नीससमाणि त्ति ] निःस्वासानीति गम्यते।।
छएहं मासाणं अंतिमराइए इमे दो देवा महिहिया जाव [ दाढिया शोमा ति] उत्तरोष्ठस्येव रोमाणि। [ अवटुंति महंसक्खा अंतिय पाउन्नति । तं जहा-पुष्पानद्दे य,माणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org