________________
( १०२५) अभिधानराजेन्द्रः ।
गोसालग
गोसा मंखलिपुत्ते सणं तेएवं अमाइट्ठे समाणे समणं गवं महावीरं एवं बयासी तुमं णं आसो ! कासवा ! ममं तवेणं तेषणं माट्ठे समाणे तो बहं मासाणं पित्तज्जरपरिगयसरीरे दाहवतिए छउमत्थे चैव कालं करिस्सइ । तए णं समाणे जगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - णो खलु अहं गोसाला ! तब तवे तेरणं अमाइट्ठे समाणे अंतो बरहं मासा० जाब कार्ल करिस्सामि । अहं णं माई सोलस वासाई जिणे मुहविरामि । तुम्हं णं गोसाझा ! अप्पणा चैत्र सरणं तत्रेणं तेषणं श्रष्माट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपग्गियसरी रे०जाव बनुमत्ये चैव कालं करिस्ससि । सए णं सावत्थीए एयरीए सिंघारुग० जाब पहेलु बहुजणो
मस्स एवमाक्खइ० जाव एवं परूत्रे एवं खलु देवापिया ! सावत्यीए एयरं रोए बढ़िया कोट्ठए चेइए दुवे जिला संझति । एगे एवं व्यासी तुमं पुत्रि कालं करिस्ससि । एगे एवं वदंति-तुमं पुवि कालं करिस्ससि । तत्थ ए के सम्मावादी, के मिच्छावादी ! । तत्थ पंजे से
पहाणे जाणे, से वदंति - समणे भगवं महावारे सम्माबादी, गोसाले मंखलिपुत्ते मिच्छावादी, प्रज्जो त्ति ! समणे जगवं महावीरे समणे णिग्गंथे ग्रामंतेत्ता एवं वयासीअज्जो ! से जहाणामए तणरासीति वा कडरासीति वा पत्तरासीति वा तयारासीति वा तुसरासीति वा जुसरासीति वा गोमयरासीति वा अवकररासीति वा अगणिकाfor गणिज्यूसिए गणिपरिणामिए हयतेए गयतेए
ते जडतेए बुत्तते विण्डतेए० जाव एवामेव गोसाले मंखनिपुत्ते ममं बहाए सरीरगंसि तेयं णिसिरिता हयते गयतेए० जाव विद्वतेए, तं देणं अज्जो ! तुब्नं गोसालं मंखलिपुत्तं धम्मियाए परिचोयणाए पडिचोएह, धम्म०२ धम्मिए परिसारणाए पकिसारेह, ध०२ धम्मिए पढोयारेणं पडोयारेह,ध ०२ अट्ठेहि य हेऊहि य पसिरोहिय बागरणेहिय कारणेहि य निष्पट्टपसिएवागरणं करेह । तए णं से समा गिंया समोणं भगवया महावीरेणं एवं वृत्ता समाणा समणं जगत्रं महावीरं वंदइ. एसइ । वंदित्ता एमसिचा जेणेव गोसाले मंखलिपुत्ते, तेणेव उवागच्छ । नवागच्छत्ता गोसालं मंखलिपुत्तं वम्मियाए परिचोयणाए पमिचोएंति, ध० २ धम्मियाए परिसारणाए पकिसारेंति, ध०२ धम्मिएणं पमोयारेणं पमोयारंति, घ० २ हेहिय डेकहिय कारणेहि य० जाव वागरणं करेंति । तए णं से गोसाले खाढीपुत्ते समणेहिं णिगंथेहिं धम्मियाए पडिचोणार परिचोइज्जमाये० जाव पिप्पडपसिणवागरणे
२५७
Jain Education International
For Private
गोसालग कीरमाणे सुरूत्ते० जाव मिसिमिसेमाणे णो संचाए । समणाणं णिग्गंथाणं सरीरगस्स किंचि आवाहं वा बावाहं वा उप्पनए बचिच्छेदं वा करेत्तए । तए णं ते आजीत्रिया येरा गोसालं मंखलिपुत्तं समणेहिं णिग्गंथेहिं धम्मिए पडिचोयणाए परिचोएज्जमाणं धम्मियाए पडिसारणाए परिसारिज्जमाणं धम्मिएणं पमोयारेणं पोयारिजमा अहिय देऊहि यण्जाव कीरमाएं आसुरुतं० जाव मिसिमिसेमाणे समणाणं णिग्गंधाणं सरीरगस्स किंचि आवाई वा चावाहं वा दविच्छेदं वा अकरमाणे पासा । पासइता गोसालस्स मंखलिपुत्तस्स अंतियाओ आता वकमंति | अवकमंतित्ता जेणेव समणे जगवं महाबीरे, तेणेव उवागच्छंति । उवागच्छंतिता समयं भगवं महावीरं तिक्खुत्तो याहिणं पयाहिणं कट्टु बंदंति, एमंसेति । वंदिता मंसित्ता समणं जगवं महावीरं उवसंपज्जित्ताणं विहरति । त्या आजीवियथेरा गोसालं चैव मंखलिपुत्तं जवसंपज्जित्ता णं विहरति । तए गं से गोसाले मंखलिपुत्ते जस्साए हव्यमा गए, तमहमसाहेमाणे रुंदाई पलोएमाणे दीहुएहाई नीसलमाणे दाढियाई लोमा लुंचमाणे वर्ड कंड्रयमाणे पुर्यात्रि पप्फोडेमाणे हत्थे विणि
माणे दोहिं वि पाएहिं भूमिं कोट्टेमाणे हा हा हो तोऽहमस्सीति कट्टु समणस्स भगवओो महावीरस्स अंतिया कोट्टया चेहयाओ परिणिक्खमइ । परिणिक्खमइत्ता जेणेव सावत्थी एयरी जेणेव हालाहलाए कुंनकारीए कुंन कारावणे, तेणेव जवागच्छछ । नत्रागच्छत्ता हालाहलाहिं कुंनकारीहिं कुंभकारावणंसि श्रंबकूण गहत्थगए मज्जपाणगं पियमाणे भिक्खणं गायमाणे क्खिणं चमाणे क्खिणं हालाहलाए कुंभकारी अंजलिकम् करेमाणे सीतझएणं मट्टिया पाणए
आणिउदरणं गाताई परिसिंचमाणे विहर। - जो ति ! समणे भगवं महावीरे समणे णिग्गंचे आमंते
एवं व्यासी जाणं जो ! गोसालेणं मंखलिपुते मर्म बढाए सरीसि तेयं सिह, से णं अलाहिपज्जत्ते सोन्झसहं जणवयाणं । तं जहा- अंगाणं गाणं मगहाणं मलयाणं मालवगाणं अच्छाएं बच्छाएं कोच्छाएं पाढाएं लाढणं वज्जीणं माझीणं कासीणं कोसलगाएं श्रवाहात संभुत्तराणं घाताए वहाए उच्छादण्डयाए जासीकरणापय श्रज्ज ! गोसाले मंखलिपुत्ते हालाहare कुंभकारी कुंनकारावांसि श्रत्रकूण गहत्यगए मज्जपाणं पियमाणे जि०जाव अंजलिकम्मं करेमाणे विहरइ । ( गतं व ति ) गर्त स्वभ्रम् ( दरि ति ) शृगालादिकृतनूविवरविशेषम्, ( दुग्गं ति ) दुःखगम्यं, बनगहनादिति । ( निनं
Personal Use Only
www.jainelibrary.org