________________
गोसालय
समूहः शाकटं, ततः समाहारद्वन्द्वोऽतस्तेन । [ नसपाणपत्य[A] भक्तपानरूपं यत्पयोदशम्य तथा (भगामियंति अनामिकाम, अकामिकां या अनमिलापविषयनूनाम् (अणोहियंत) विद्यमानजीविकामतिगढ़ नत्वेनाविद्यमानोहां पा [विश्वाचार्य [] व्यवसायोपाद्याया ददमति) दीमा दीर्घकाल या "किएदं किशोभासं० "इट यावत्करणादिदं दृश्यम् -" नीलं नीलोजासं हांरयं द्वारश्राभासं " ●इत्यादि ” | व्याख्या चास्य प्राग्वत् [ महेगं वम्मीयं ति] महासमेकं वक्ष्मी [पु] वपूंषि शरीराणि शिखरात्यिर्थः [ अग्गयाओ] अभ्युतानि अम्रतानियो
"
[ अभिनिसमाओति ] अनिविधिना निर्गताः सदास्तदवयवरूपाः केसरिस्कन्धाद्येषां तानि अभिने तेषामुतं स्वरूपम्। अथ निर्ववाह [तिरियं सुपहियाओ सि] सुसंप्रगृहीतानि सुसंवृतानि तानि विस्तीर्णीनीत्यर्थः । अकिंतानीत्याह हे पाओस ] सर्पापाणि या पन्नगस्योदरच्छिन्नम्य पुच्छत ऊर्डीकृनमर्द्धमधोविस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवंरूपं येषां तानि तथा । पद्मगारूपाणि वर्णादिनाऽपि भवन्तीत्याह- पण गगणसंय ओोस) भाषितमेव (दरानं उदगरपणं आ स्थायमभिप्रायः पर्वविधभूमिगले किलेोदकं भवति वक्ष्मी या प्रिटोविष्यति त
( १०३०) निधानराजेन्द्रः ।
ני
Jain Education International
गोसालग
स तथा तम । अंजनपुंज नगरपगास ति) भजन पुञ्जानां निकरस्य प्रकाश दीप्तिर्यस्य स तथा तं पूर्व कालमुहितु दीप्तिरिति न पुनरुततेति ( रतच्छं ति ) रक्ताक्कम ( जमलजुय
"
चलचलंतजी ति) जमलं सह युगलं इथं चञ्चयथा भयत्येवं चलययोरतिषसयोजस्य स तथा प्राकृतस्वाच्चैत्रं समासः (धरणितलवेणिभूयं ति ) धरणं तमस्य वेणीछूतो यनिताशिरस केशवस्यविशेष व या द लक्ष्णपश्चाद्भागवादिसाधर्म्यात स तथा तम् । [ ठक्करकुमकु डिलजकुत क मवियमफडा टोवकरणदच्छं ति ] उत्कटो बलवतान्यानयत्यात्, स्फुटोस चक्रः तत्स्वरूपत्वात् जटिलः स्कन्धदेशे केसरिणामित्राहीनां केसरसगावात फर्कन चिकटवलीयः स्फटाटोपः फणासंरम्भः तत्करणे दक्को यः स तथा तम् । [ लोहागरधम्ममाणधमधमेत घोसं ति ] लोहस्येवाकरे ध्यायमानस्याग्निना ताप्यमानस्य घमघमायमानां धमधमेति वर्णव्यक्तिभिबोत्पादयन् घोषः शब्दो यस्य स तथा तं [ अणागलियचंतिरो ति] भमिर्गखितोऽनिरितो नातिया - यश्वण्डः तीव्र इत्यर्थः तीम्रो रोषो यस्य स तथा तम् [ समुद्द तुरियं चवलं धर्मतं ति ] गुनो मुखः श्वमुखं, तस्य वा चरणं भ्वमुखिकाकौलेयकस्येव भषणतः स्वरितयपनमतिचतया धमन्तं शब्दायन्तं कुर्वन्तमित्यर्थः । [ सरसरसरस्स वि ] सर्पगतेरनुकरणम् [आइचं निम्भार सि] आदित्यं पश्यति दृष्टि
विषस्यार्थ [सर्भममतोवगरणमापार सि] सह भाषममात्रया पणित परिच्छदेन उपकरणमात्रया च मे ते तथा [एगा ति] एकैव चाहत्या माइन प्रहारो यत्र प्रकरणे तदेकात्यं तत् यथा भवत्येवम् कथमित्याह [[माहत] पाषाणमयवारणमहायास्वेवाहत्या आहमनं यत्र त कूटाहस्यम्, तद्यथा भवतीत्येवम् । भ० ।
त्यांजे से बणिए से बलिया विकाप जाव विशिस्सेसकाम से णं पिया देवता सम मतो गरमायाए सियगं यरं साहिए। एवमेव आनंदा! तब विधम्माचरिएवं धम्मोपसणं समोणं साय उराले परियार अस्मादिए । नराला किचित्रासह सिलोगा सदेवासुरलो पुति, गुति, घुवंति इति खलु समणे जगत्रं महावीरे इति । तं जदि मे से अज्ज किंचि वदति, संत वेणं पगादयं कुटाइ भासरासि करेमि । जहा वा वालेणं ते वणिया । तुमं च णं आणंदा ! सारक्खामि, संगोचामि जहा वा से बाहर तेसिं बलिया हियकाम ०जाब जिस्सेसकामए अणुविषार देवपार समजाव साहिए। गच्णं तुझं आणंदा! धम्मायरियरस धम्मोपमगस्स समणस्स णावपुत्तस्स एव परिकदेहि । तर से आणंदे थेरे गोसालणं मंखलिपुत्तेणं एवं वृत्ते समाणे भीए जान संजायनर गोसालस्स मंखलिपुत्तस्स अंतिमाओ हालाहलाए कुंभकारीए कुंजकारावणाओ पक्लिप | पाणिखमा सिम्यं तुरियं साचत्यं यर म मज्जेणं णिग्गच्छइ । गिगच्छचा जेणेव कोट्ठए
जलं भविष्यतीति । (अच्छं ति) निर्मलं [पत्थं ति ] पथ्यं रोगोप-, शमहेतुः [जच्वं ति] जास्यं संस्कारहितम् [तष्यं ति । तनुकं, सुरमित्यर्थः । [ फालियवमाभं ति ] स्फटिकवर्णत्रदाभा यस्य तन्तथा। अत एव (उरालंति) प्रधानम् [ उदगरवणं ति] उदकमेव रत्नं उदकत्वम् उदकजाती तस्योत्पाद [ वाहणारं परतिति] वीर्यादिवाहनानि पाययन्ति [अति] निरस्येव [[ति ] [] - सहस [[महत्वं ति] महाप्रयोजनं [ महम् ति ] महामू [[]] [[म]गिता [नि मि]
नाविकमलरहित] [नि ति ] निस्तलम् अनिवृत्तमि स्पर्थः [] निष्फलं प्रासादिरत्नदोषरहित] [[रति ] पानिधानरत्न [ दितकाम चि] इह दिनमपायानावः | सुहकामए ति ] सुखमानन्दरूपः [ पत्थकामर ति] पथ्यमिव पथ्यम् श्रानन्दकारणं वस्तु [ अणुकंपि
]ि अनुकम्पया चरतीत्यानुकम्पकः [ निस्सेपसिए चि] निःश्रेयसं विकृतीत नेपाअध कृतवाणिजस्योकैरेव गुणैः कश्चिद्युगपद्येोगमाद [हियेत्यादि ] ( होउ अादि परज ने कितना पर्याप्तमित्येते शब्दाः प्रतिषेधायकत्वेनैकार्थाः आपातकप्रतिषेधप्रतिपादमार्थमुखाम (सायादि सि) इवापीति सम्मानार्थ विति) विषम् (मधिति) दष्टकनरकायस्थ ऊगिति व्यापकविषं (घोरविसं ति ) परस्परया पुरुषसहस्रस्यापि हनन समर्थविम (महावि नि ) जम्बूद्वीपप्रमाणस्याविशेषस्य व्यापनसमर्थविषम् [अइकायमहाकायं ति) कायान् शेषादीनामतिक्रान्तोऽतिकायोत एव महाकायः स कर्मचारोऽथवाऽतिकायानां मध्ये महाकायोऽतिकायमहाकायो (सिमाकालगति) मी कसं सुब र्णादितापनन्नाजनविशेषः ते श्व कालको यः स तथा तं (मयविसरोस पुष्पं ति) नयनविषेण दृष्टिविषेण रोषेण व पूर्णो यः
For Private & Personal Use Only
-
www.jainelibrary.org