________________
(१०२१) गोसालग अभिधानराजेन्द्रः।
गोसालग चेइए जेणेव समणे जगवं महावीरे, तेणेव उवागच्छद ।। णे समणं जगवं महावीरं वंदह, णमंसइ, जेणेव गोयमादि ! नवागच्चश्त्ता समणं नगवं महावीरं तिनुत्तो आयाहिणं सपणा णिग्गंथा तेणेव उवागच्छ । उवागच्चश्त्ता गोयमापयाहिणं करे। करेइत्ता वंदा, णमंस, णमंसइत्ता एवं | दि! समाणे णिग्गंथे आमंते। आमतेइत्ता एवं वयासी-एवं बयासी-एवं स्वम् अहं ते ! बटुकमणपारणगंसि | खलु अज्जो ! टक्खमणपारणगंसि समणेणं भगवया महातुम्नेहिं अन्नगुमाए समाणे सावत्थीए णयरीए उच्चणीय। वीरेणं अब्भाणुमाए समाणे सावत्थीएणयरीए उच्चणीय०
जाव अममाणे हालाहलाए कुंभकारीएन्जाव वीईचयामि। | तं चेव सब जाव णायपुत्तस्स एयमट्ठ परिकहेहि। तं मागं तए णं से गोसाले पंखलिपुत्ते ममं हालाहनाए जाव पा- अज्जो! तुम्भं के गोसालं पंखलिपुत्तं धम्मियाए पडिचोयसित्ता एवं बयासी-एहि ताव आणंदा! इओ एगं मह
णाएपडिचोइप्रो. जाव मिच्छ विप्पमिवणे, जावं चणं श्राप्रवमियं णिसामहि । तए णं अहं से गोसालेणं मखझिपुत्ते- वंदे थेरे गोयमाईणं समणाणं णिग्गंथाणं एयमई परिकणं एवं वुत्ते समाणे जेणेव हानाहलाए कुंभकारीए कुंजका
हेहि, तावं चणं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते, तेणेव मवागच्छामि। नए
रीए कुंजकारावणाश्रो पमिणिक्खमइ ! पमिणिक्खमपत्ता एं से गोसाले मंखलिपुत्ते ममं एवं बयासी-एवं खर आजीवियसंघसंपरिमे महया अमरिसं वहमाणे सिग्धं माणंदा । इमो चिराइयाए अद्धाए के उच्चावया| तुरियं० जाव सावधि णयरिं मऊ मज्केणं णिग्ग । बणिया, एवं तं चेव सव्वं णिरवसेसं भाणियब्वं जाव णिग्गच्चत्ता जेणेव कोहए चेहए जेणेव समणे जगवं णियगं एयरं साहिए' । तं गच्छह णं तुम भायंदा ! महावीरे तेणेन उवागच्च । उवागच्चत्ता समस्स भगवधम्मायरियस्स धम्मोवएसगस्स जाव परिकहोहि । तं पण ओ महावीरस्स अदूरसामंते ठिच्चा समणं जगवं महावीर चंते ! गोसाले मंखलिपुत्ते तवेणं तेएणं गाइचं कूमाच्च एवं वयासी-सुट्टणं आउसो ! कासवा, ममं एवं वयासी3B नासिरासिं करेत्तए। विसरणं ते! गोसालस्स मखान- साहणं आउमो ! कासवा ! ममं एवं बयासी-गोसाले पुत्तस्स जाव करत्तए । समत्येणं नंते ! गोसाले मखलिपुत्ते मंखमिपुत्ते ममं धम्मंतेवासी, गासाने,३०जे णं गोसाने तवणं जाव करत्तए । पनूण आणंदा! गोसाले मंखग्निपुत्ते मंखलिपुत्ते तव धम्मंतेवासी, सेणं सुक्के सुक्कानिइए जवित्ता सवेणं जाव करेत्तए, विसरणं आणंदा गोसाले जाब कालमासे कालं किच्चा अमायरेसु देवलोएम देवताए उव. करेत्तए , समत्येणं आणंदा ! गोसाझे जाव करे- वो । अहं णं नदाई णामं कुंडियायणीए अज्जुणस्स गोनए । यो चेवणं अरहंते जमते परियावाणियं यमपुत्तस्स सरीरगं विप्पजहामि । विपजहामित्ता गोसानस्स पुण करेजा, जावएणं आणंदा! गोमालस्स मंखलिपु- मंखलिपुत्तस्स सरीरगं अणुप्पविसामि । आप्पविसामित्ता सस्स तबतेए एनो अणतगुणविसिट्टयाए चेव तवतेए अण- इमं सत्तमं पउट्टपरिहारं परिहरामि। जेवि याई पाउसो ! गाराणं जगवंतो खंतिखमा पुण अणगाराजगवंतो। जाव- कासवा! अम्हं समयंसि केइ सिज्सुि वा, सिझितिवा, इए णं आणंदा ! अपगाराणं भगवंताणं तत्रतेए एत्तो सिज्झिस्संति वा, सम्बे ते चउरासीइमहाकप्पसयसहस्साई प्रणंतगुणविसिद्वतराए चेव तवतेए थेराणं जगवंताणं मत्त दिवे सत्त संजहे सत्त सम्मिगन्ने सत्त पउपरिहारे खंतिखमा पुण थेरा जगवंतो | जावइए णं आणंदा !| पंचकम्माणि सयसहस्साइंसद्धिं च सहस्साई बच्चसएतिमिय थेराणं नगवंताणं तवतेए एत्तो अणंतगुणविसिठ्ठतराए | कम्मंसे अपवेणं खवइत्ता तओ पच्छा सिज्मति, वुमति, चेव तवतेए अरहताणं चगवंताणं खंतिखमा पुण अरहंता
मुञ्चति, परिणिबाईति, सबउक्खाएमंतं करिंसु वा , जगवंतो। तं पणं आणंदा! गोसाझे मंखलिपुत्ते सवेणं ते.
करिति चा, करिस्संति वा ॥ एणं० जाव करेत्तए, विसरणं आणंदा! जाव करेत्तए, [परियाए ति] पर्यायोऽवस्था[कित्तिवासइसिसोगति] समत्येणं आणंदा! ० जाव करेत्तए, जो चेव णं अरहते | शह वृरुव्याण्या-सर्वदिन्याप। साधुवादः कीर्तिः,एकदिग्यापी भगवते परियावणियं पुण करेजा। तं गच्छह णं तुम आ
वर्णः, अदिग्व्यापी शब्दः, तत्स्थान एव श्लोकः, श्लाघेति यावत्
[सदेवमणुयासुरलोए ति] सह देवैः मनुजैरसुरैश्च यो लोको जंदा ! मोयमादीणं समणाणं णिग्गंयाणं एयमट्ठ परिकहे.
जीवलोकः स तथा तत्र[पुबंतित्तिप्लवन्ते गच्छन्ति,"प्लु"गताधिहिमाण प्रज्जो ! तुम्भं के त्रि गोसालं मंखलिपुत्तं धम्पियाए | तिवचनात् [गुवंतित्ति] गुप्यन्ति व्याकुलीभवन्ति, "गुप"ज्यापमिचोयणाए पमिचोइओ, धम्मियाए पमिसारणाए पमि- कुसत्वे इति वचनात [पुतित्ति ] कचित्तत्र स्तूयन्ते अनिनसारो, धम्मिएणं पमोयारेणं पमोयारेभो,गोसालेणं मंख-|
न्यन्ते. काचेत् परिनुमन्तीति दृश्यते.व्यक्तं चैतदिति । एतदेव
दर्शयति- "इति खल्वित्यादि" इतिशब्दः प्रख्यालगुणानुवालिपुतणे समणेहिं णिग्गंथेहि मिच्छ विष्पडिबसे । तए गं|
दार्थः। [तं ति] तस्मादिति निगमनम्। [तवेणं तेएणं ति] से प्राणंदे थेरे समणेणं जगण्या महावीरेण एवं वृत्ते समा- तपोजन्यं तेजस्तप एव, तेन तेजसा तेजोलेश्यया। जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org