________________
( १०१९) प्रनिधानराजेन्द्रः ।
गासालग
रिपु अग्गया अनिसिडा तिरियं सुसंपगहिया हे पणगरुवाओ पणगकसंठाणसंठि - या पासादीयाओ० जाव परिरूवाओ । तए से वशिया तुट्टा समं० जाव सद्दार्वेति । सदावेंतित्ता एवं वयासी एवं खलु देवाप्पिया ! अम्हं इमीसे - गामियाए० जाव सव्व समता मग्गणगवेसणं करेमाणे
इमे खंडे आसादिए, किएदे किएहोनासे । इमस्स णं वखंमस्स बहुमज्झदेसभाए इमे वम्मीए आसादीए । इमस्स पां वम्मीयस्स चत्तारि पुत्र अब्भुग्गयाश्रो० नाव पमिवा तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स बम्मीयस्स पढमं वपि भिंदित्तए, अवियाई उरालं उदगरयणं प्रसादिसामो । तए णं ते वणिया समस्त अंतियं एयमहं पमिसुर्णेति । पमिसुर्णेतित्ता तस्स वम्मीयस्स पढमं पि निर्देति । तेणं तत्य अच्छं पत्यं जच्चं तयं फालिपवमानं उरालं उदगरयणं प्रासादेति । तए णं ते वणिया हट्टा पाणियं पित्रति । पिवेतित्ता वाहणाई पर्जेति । पजेंतित्ता भायणाई नरेंति । भर्रेतित्ता दोचं पि श्रम एवं वयासी एवं खलु देवापिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए बप्पाए जिमाए जराले उदगरयणे अस्सादिए,
सेयं खलु देवाप्पिया ! अम्हं इमस्स वम्मीयस्स दोचं पिवप्पं भिंदितए, एत्थ उरानं सुवारयणं अस्सादेस्सामो। तर ते वणिया अमणस्स अंतियं एयम पडिसुर्णेनि । परिसुर्णे तित्ता तस्स वम्मीयस्स टोचं पिवं भिंदंति । तत्थ अच्छ्रं जच्चं तावणिज्जं महत्यं मद्यं महरिहं
रानं सुवरणं अस्सादेति । तए णं ते वणिया हट्ठट्ठा नायणाई भरेंति । जतित्ता पत्रहणाई नरेंति । नरेंतित्ता तच्चं पि प्रणमं एवं वयासी एवं खलु देवाणुपिया ! अम्हे इस वम्मीस पढमाए बप्पाए जिमाए उराले उदगरयणे अस्सादिए,दोच्चाए बप्पाए भिम्झाए उराने सुवार
अस्सादिए । तं सेयं खलु देवाप्पिया ! तच्चं पिव मिंदित्तए, वियाई इत्य उरालं मणिरयणं अस्सादेस्सामो । तर ते वणिया श्रमास्स अंतियं एयमहं परिसुर्णेति । पमिसुर्णेतित्ता तस्स वम्मीयस्स तच पि वप्पं जिंदंति । तेणं तत्य विमलं पिम्पलं णित्तलं शिकलं महग्घं महत्यं महरिहं उरालं मणिरयणं अस्सादिति । तए णं ते वणिया
तुडा चायणाई नरेंति । नरेंतिचा पवहणाई भरेंति । नरेंतित्ता चउत्थं पिठामध्यं एवं वयासी एवं खलु देबाणुपिया ! म्हे इमस वम्मीयस्स पढमाए बप्पाए जि
ए राले उदगरणे अस्सादिए । दोच्चाए बप्पाए
भिण्णा उराले सुवणरयणे अस्सादिए । तच्चाए बप्पाए
Jain Education International
गोसालग भिणार उराले मरियणे अस्सादिए । तं सेयं खलु देवाएप्पिया ! अम्मं इमस्स वम्मीयस्स चलत्थं पि वप्पं जिंदितर, अवियाई इत्थ उत्तमं महग्धं महत्यं महरिहं नरालं वररयणं अस्सादेस्सामो । तए णं तेसिं वणियाएं एगे after हियकाम सहकामए पत्थकामए श्राणुकंपिए णिस्तेयसिए हियसुहरिणस्सेसकामए ते वलिए एवं वयासीएवं खलु देवापिया ! अम्हे इसस्स वम्मीयस्स पढमाए ature भिएure नराने उदगरयणे० जाव तच्चाए वप्पाए जिणार उराले मरियणे अस्सादिए । तं दोउ अन्नाहि पज्जतं णे, एसा चनत्थी वप्पा मा निज्जउ, चउत्थी एं
पासउवसग्गा यात्र होज्जा । तए णं ते वणिया तस्स वणियस्स दियकामगस्स सुहका मगस्स० जान हियमुहणिस्सेसकामगस्स एवमाइक्खमाणस्स० जावं परूवेमाणस्स एयमहंगो सद्दति० जाव णो रोयंति । एयम असद्दहमाणा ० जाव अरोपमाला तस्स वम्मीयस्स चत्यं पि वप्पं भिंदति । तेणं तत्थ उग्गविसं चंमविसं घोरावलं महाविसं अतिकायमहाकायं मसिमूसा कालगं नयणविसरोस पुष्पं अंजणपुंजगिरप्पगासं रत्तच्छं जमन्नजुयलचंचलचलंतजीहं घरणितज्ञवेपिभूयं उक्कमफुम कुलिजमुलकक्खमविकडफडा मोवकरणदच्छं लोहागरधम्ममाणधमधर्मेतघोसं अणागलिय चंडं तिब्बरोसं समुहं तुरियं चवनं धर्मतं दिडिविसं सप्पं संघर्हेति । तए से दिट्टिविससप्पे तोहं बणिएहिं संघट्टिए समाणे प्रामुरुत्ते० जाव मिसिमिमेमाणे सहियं सवियं उट्ठे । उहेइचा सरसरसरस्स वम्मीयस्य सिद्दतलं दुरूह | रूहइत्ता आदिच्चं निब्जाइ । निब्जाइता ते वणिए मिसाए दिडीए सव्वधो समंता समभिन्नोति । तए वयादिविसेणं सप्पेणं अमिसाए दिट्ठीए सन्नसमंता समजिलोया समाणा खिप्पामेव सभ्भमत्तोवगरमायाए एगाहचं कूडाइचं भासिरासीकया यावि होत्या ॥
[ जदा सिवे त्ति ] शिवराजर्षिचरिते [ महया अमरिसं ति ] महान्तममर्षम् [ एवं चाविति ] एवञ्चेति प्रज्ञापकोपदर्थमानको पचिह्नम्, अपीति समुच्चये [महं उद्यमियं ति ] मम संबन्धि महद्वा विशिष्टमौपम्यमुपमादृष्टान्तमित्यर्थः । (चिरातीताय श्रद्धा ति ] चिरमतीते काले [ उच्चावयति] उच्चावचा उसमानुत्तमाः । [ अत्यस्थि ति] रूव्यप्रयोजनाः । कुत एवमित्याह - [ अत्थसुद्ध ति] अव्यलालसाः, अत एव [अत्थ गवेसि ] अर्थगवेषिणोऽपि । कुत इत्याह - [ श्रत्थकंस्त्रियसि ] प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः । श्रत्थपिवासिय ति ) । अप्राप्तार्थविषय सज्जात तृष्णाः । यत एवमत एवाह "अत्थगवे सणयाए" इत्यादि। (पणियभंडे (स) पणितं व्यवहारः, तदर्थे भारामं, पणितं वाकयाणकं तद्रूपं भाण्डं, न तु भाजनमिति पणितजाएमम्। (सगडी सागडेणं ति) शकट्यो गतिकाः शकटानां मन्त्रीविशेषाणां
For Private & Personal Use Only
www.jainelibrary.org