________________
( १०१० ) अभिधानराजेन्यः ।
गोसालग
मातः । ( मुशिप चि ) ज्ञाते तत्वे सति ज्ञात्वा वा तत्वम् । श्र थवा-नवान् मुनी तपस्विनी (?) (मुणिए ति) मुनिकस्तपस्वीति, अथवा भवान् मुनिर्यतिः, उत मुणिको ग्रहगृहीतः (उदाहु ति) 'उताहो' इति विकल्पार्थो निपातः । (ज्यासेज्जायरए ति ) यूकानां स्थानदातेति। (सत्तट्टपया पश्च्चोसकर त्ति) प्रयत्न विशेषार्थः, सुरभ्रश्य प्रहारदानार्थमिति । ( सा उसिणं तेयलेस्सं ति ) स्वां स्वीयामुष्णां तेजोलेश्याम् । ( से गयमेयं जगवं गयगयमेयं भगवं ति ) अथ गतगतमेतन्मया हे जगवन् ! यथा जगवतः प्रसादादयं न दग्धः सम्मार्थत्वाश्च गतराब्दस्य पुनः पुनरुच्चारणम्। इद च योशालकस्य संरकणं नगवता कृतं तत्सरागत्वेन, दयैकरसत्वाद्भगवतः । यच्च सुनक्षत्र सर्वानुभूति मुनिपुङ्गबयोर्न करिष्यति, तद्वीतरागत्वेन, सन्ध्यनुपजीवकत्वादवश्य माविभावत्वा द्वेत्यवयमिति । (संखित्तविचलते यलेस्स त्ति ) सङ्क्षिप्त प्रयोगकाले अविपुला, प्रयोगकाले तेजोलेश्या लब्धि विशेषो यस्य स तथा ( सणहाए त्ति) सनखया यस्यां पिरिमकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याघो गलन्ति सा सनखेत्युच्यते । ( कुम्मासपिडियाए त्ति ) कुल्माषा भर्द्धखिन्ना सुकादयः, माषा इत्यन्ये ( वियडासएं ति ) विकटं जलं, तस्याशयः भाश्रयो वा स्थानं विकटाशयो विकटाश्रयः । तेन अमुं
प्रस्तावाच्चुलुकमा हुर्बुद्धा: ( जाहे य मो त्ति ) यदा च स्मो भवामो वयम् । (अनिष्फामेव त्ति ) मकारस्याऽऽगमिकत्वादनिष्पन्न एव ( वणस्त्रइकाइयाओ पट्टपरिहारं परिहरति सि ) परिवृत्य २ मृत्वा यस्तस्यैव वनस्पतिशरीरस्य परिहारः परिवर्तः, परिवर्तवाद इत्यर्थः । ( श्रयाप श्रवक्कमणे ति ) आत्मना प्रादावेवोपदेशमपक्रमणमपसरणम् । (भ० )
तर णं तस्स गोसालस्स मंखन्निपुत्तस्स अध्यया कयाई इमे दिसाचरा अंतियं पाउन्भवित्या । तं जहा-साणे तं चैव सव्वं० जाव अजिये जिएसई पगासमाणे विहरs | सं णो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे जिणप्पन्नात्री० जाव जिणसद्दं पगासमाणे विहरण ; गोसाले णं मंखलिपुत्ते जिणे जिणप्पलाची० जाव पगासमाणे विहरइ । तए णं सा महई महालिया महन्वपरिसा जहा सिवे० जाव पमिगया । तए णं सावत्थीए एयरीए सिंघामग० जाव बहुजणो अामास्स० जाव परूवेश -
देवापिया ! गोसाले मंखलिपुत्ते जिणे जिएप्पला बी विहर, तं मिच्छा । समणे जगवं महावीरे एवमाइक्खइ० जाव परूवे । एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स खनी खामं मंखे पिता होत्या । तए णं तस्स मंखस्स एवं तं चैव सव्वं भाणियां ० जाव जिणे जिणप्पलावी जिपसदं पगासमाणे विहरइ । तं पो खषु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी० जाव विहरइ; गोसाले णं मंखालेपुते अजिणे जिणनावी विरह | समणे जगवं महावीरे जिणे जिए -
लावी० जाव जिणसद्दं पगासमाणे विहर। तए णं गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयम सोच्चा थिसम्म मासुरुचे०जाव मिसिमिसेमाणे आयावणभूमी प्रो पञ्चादभइ ।
Jain Education International
गोसालग पच्चरुनइत्ता सावत्थि णयरिं मज्भं मज्जेणं जेणेव हालाहलाए कुंजकारीए कुंजकारावणे, तेणेत्र उवागच्छइ । उवागच्छत्ता हालाहलाए कुंनकारीए कुंभकारावणंसि - जीविसंघसंपरि महया अमरिसं वमाणे एवं चावि विर । तेणं काले तेणं समर्पणं समणस्स भगवओो महावीरस्स अंतेवासी आणंदे णामं थेरे पगइनद्दए० जाव त्रिणीए बद्धं छहेणं अणिखित्तेणं तवोकम्मेणं संजमेणं तसा अप्पा भावेमाणे विहरइ । तए णं से आणंदे थेरे
क्खमाणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तत्र पुच्छइ । तदेव० जाव उच्चणीयमज्जिम० जाव प्रमाणे हालाहल्लाए कुंभकारीए कुंजकारावणस्स अदूरसामंते बीईया | तर यं से गोसाले मंखलिपुत्ते प्राद थेरं ढाला जाए कुंभकारीए कुंभकारावणस्स प्रदूरसामंते बीईयमाणं पासा । पासइत्ता एवं व्यासी - एहि ताब दा! एवं मं उवभियं णिसामे । तए णं से आं दे येरे गोसाले मंखलिपुत्तेणं एवं वृत्ते समाणे जेणेव हालाहलाए कुंनकारीए कुंजकारावणे जेणेव गोसाझे मंखलिपुत्ते, तेणेव उवागच्छइ । तए णं से गोसाले पंखत्रिपुत्ते आणंदं थेरं एवं वयासी एवं खलु आणंदा ! इतो चिरातीताए श्रद्धाए केई उच्चावया वणिया प्रत्यत्थी अत्थबुद्धा अत्यवेसी अस्यखिया अत्यपिवासिया अत्यगवेसयाए णाणाविहविलपरिणयनंडमायाय सगडी साग मेणं सुबहु भत्तपाणपत्थयणं गहाय एगं महं अगामियं
पोहियं विष्णावादीहम अमविं अणुप्प विद्या । तए तेसिं वणियाणं ती अगामियाए अणोहियाए बिष्ठात्रायाए दीह मकाए अडवीए किंचिदेसं अप्पत्ताणं समाणं से पुव्वगाहिए उदर अणुपुत्रेणं परिभुज्जमाणे २ खीणे । तए एां से वणिया खीखोदगा समाण तहाए परिन्जवमाणा श्रम सावेंति । सावेंतित्ता एवं व्यासी एवं खलु देबाणुप्पिया ! अहं इमीले अगामियाए० जाव अमवीए किंचि देतं श्रणुप्पत्ताणं समाणाएं से पुत्र गहिए उदर अणुपुवेणं परिभुजमाणे परितुंजमाणे खीणे, तं सेयं खलु देवाणुप्पिया ! म्हं इमी से प्रगामियाए० जाव अमवी - ए उदगस्स सव्वओ समंता मग्गणगवेसणं करेतर ति क हुमास अंतिए एयम परिसुति । परिसुर्खेतता तीसे भगामियाए० जाव अमवीए उदगस्स सव्वओ समंता मग्गगवेसणं करेंति । उद्गस्स सव्वओो समंता म गगनेस करेमाणे एगं महं वणखंमं प्रासादेति । किएदं किएहोजासं० जाब पिकुरुबनूयं पासादीयं० जान पमिरूवं; तरस णं वणखंमस्स एवं बहुमज्झदेसभाए एत्थ
मगं बम्पीयं प्रासादेति । तस्स णं वम्मियस्स चा
For Private & Personal Use Only
www.jainelibrary.org