________________
गोसालग
अभिधानराजेन्द्रः।
गोसालग
तएणं से वेसियायणे चालतवस्सी ममं सीयलियाए तेयझे- आइक्खह, जाव एवं परूवेह-गोसाला! एस णं तिलस्साए सा सिर्ण तेयझेस्सं पमिहयं जाणित्ता गोसासस्स भए णिप्पजिस्सइ, णो णिपज्जिस्सा," तं चेव पञ्चायाइ. मंखलिपुत्तस्स सरीरस्स किंचि प्राचाहं वा वावाहं ना छवि-स्संति, तं णं मिच्छा, इमं च णं पञ्चक्खमेव दीम चेदं वा अकीरमाणं पासित्ता सा उसिणं तेयोस्सं पडि- तिनयंजए णो णिप्पाले अणिपसमेव, ते य सत्त तिलपुसाहरइ । पमिसाहरश्त्ता ममं एवं वयासी-से गयमेयं जगवं!, फजीवा उदाइत्ता उद्दाइत्ता णो एयस्स चेत्र तिनयंगस्स गयगयमेयं भगवं! । तए णं से गोसाले मंखमिपुत्ते ममं एवं | एगाए तिलसंगलियाए सत्त तिला पञ्चायाता । तए णं बयासी-किं णं ते ! एस जयासिज्जातरए तुम्भे एवं व- अहं गोयमा ! गोसानं मंखलिपुत्तं एवं वयासी-तुमं एं यासी-"से गयमयं जगवं! गयगयमेयं भगवं!"। तए ण | गोसाना ! तदा ममं एवं प्राइक्खमाणस्स० जाव एवं पअहं गोयमा गोसाले मंखलिपुत्तं एवं वयासी-तुमं णं गो- स्वेमाणस्स एयमणो सद्दहसि, णो पत्तियसि, णो रो. साला! वेसियायणं वासतवस्सि पास । पासइचा ममं अं| यसि, एयमढे असद्दहमाणे अपत्तियमाणे अरोएपाणे मम तियामो सपियं पञ्चोसकसपच्चोसकइत्ता जेणेव वेसियायणे पणिहाय, अयं णं मिच्छावादी भवउ ति कह ममं अंतिबालतबस्सी, तेणेव उवागच्छइ । उवागच्छइना वेसियायर्ण याओ सपियं सणियं पच्चोसकइ । पञ्चोसक्कइत्ता जेणेव मे पालतवास्सिं एवं बयासी-"किं नवं मुणी मुणिए, उदाह तिन्नभए तेणेव उवागच्चानवागच्चइताजाव एगंतभूयासेजायरए ?"। तए णं से वेसियायणे वालतवस्सी तव मंते एढेसि, तक्रवणमेत्तं गोसाना! दिव्चे अन्नबद्दलए पा. . एयमढ णो माढाइ, णो परिजाणड, तुसिणीए संचिह। उन्ए। तए णं से दिने अन्जबद्दलए खिप्पामेव तं चेत्रण सए णं तुर्म मोसामा । बेसियायणं वालतबस्सिं दोच्चं पि जाव तिलयंभगस्स एगाए तिनसंगलियाए सत्त तिला तचं पि एवं वयासी-"किं नवं मुणी० जाव ज्यासेज्जायरए। पच्चायाता। तं एस एं गोसाला!से तिथंजए णिप्पो, " | तए णं से बोसयायणे वालतबस्सी तमं दोच्च णो अणिप्पाममेव । ते य सत्त तिलपुप्फजीवा उहाउत्ता उदा. सच्चं पि एवं वुचे समाणे प्रासुरुचे० जाव पच्चोसका। इत्ता एयस्स चेत्र तिलयंजगस्म एगाए तिनसंगलियाए पञ्चोसक्कश्ता तब वहाए सरीरगं तेयझेस्सं णिसिर । तर सत्त तिला पच्चायाता। एवं खबु गोसाला! वणस्सइकाइएं अहं गोसाना ! तब अणुकंपणड्डयाए बेसियायणस्स याओ पनपरिहारं पारहरंति। तए णं से गोसाले मंस्खलि. पालतबस्सिस्स सा य तेयपढिसाहरणट्टयाए एत्थ पुत्ते ममं एवमाइक्खमाणस्स० जाव परवेमाणस्स एयम अंतरा सीयलिय यलेस्स णिसिरामि० जाव पडिहयं णो सदहति । णो सहतित्ता एयम असइंहमाणे० जाव नाणित्ता तब सरीरगस्स किंचि आवाई वा बावाहं वा -
भरोएमाणे जेणेव से तिलयंजए तेणेव उवागच्च। उविच्छेदं वा अकीरमाणं पासित्ता सा उसिणं तेयलेस्सं
वागच्छत्तिा तानो तिथंजयाओतं तिनसंगलियं खुइति । पमिसाहरति । पडिसाहरतित्ता मर्म एवं वयासी-“से गय
खइित्ता करयसि सत्त तिने पप्फोमेइ। तए णं तस्स मेयं जयवं,मयययमेयं जगवं!"तए एं गोसाले मंखलि. गोसाबस्स ते सत्त तिले गणेमाणस्स अयमेयारूने अम्भपुत्ते ममं अंतियाश्रो एयमटुं सोचा णिसम्म भीए० जाव | त्यिए जाव समुपज्जित्या-एवं खलु सबजीचा वि पसंजायजए ममं एवं वयासी-कहिणं भंते ! संवित्तविउ- उपरिहारं परिहरति । एस एणं गोयमा ! गोसानस्स मंससतेयलेस्से जबइ ? । तए णं अहं गोयमा ! गोसालं मं- लिपुत्तस्स पउद्दे। एम णं गोयमा ! गोमासस्स मखलिपुत्तस्खलिपुत्तं एवं बयासी-जे णं गोमाला! एगाए सणहाए स्म ममं अंतियाओ आयाए अवकपणे पालते । तए थे कम्मासपिमियाए एगण य वियमासरणं बढ बढणं अ- से गोसाने मंखलिपुत्ते एगाए सणहाए कुम्मामपिडियाए णिक्खेचेणे तवोकम्मेणं न वाहाभो पगिकिय पगि- एगेण य वियमासरण छ० ग्रहण न वाहाम्रा पार किय जाब विहरइसे एं अंतो गएहं मासाणं संखित्तवि. ज्जिय ५० जाब विहरइ । तए णं से गोसाले मंखलिममतेनमेस्से जवइ । तए णं से गोसाले मंग्निपुत्ते मम एय- पुसे भंतो एहं मासाणं संखित्तविनखतेयलेस्से जाए। मटुं सम्मं विणएणं पमिसुणे। तए णं अहं गोयमा अमया
(पाणभूयजीवसनदयध्याए सि) प्राणादिषु सामान्येन या कयाइ गोसालेणं मंखलिपुत्तणं सकिं कुम्मगामाप्रोणयरा- दया सेवार्थः प्राणाविदयार्थः, तद्भावस्तत्ता, तया, अथवाभो सिफत्यगामं पयरं संपडिए विहाराए, जाहे य मोतं
षट्पदिका एव प्राणानामुपासादीमा भावारप्राणाः, नवनधर्म
करवाताः,उपयोगक्षणत्वाज्जीवा,सत्त्वोपपेतत्वात्सत्वाः,ततः देसं हवमागया, जत्य णं से तिमयंजए । तए णं से गोसा-|.
कम्मंधारयः,तदर्थतायै, चशम्दः पुनरर्थः। (तत्थेव सि) शिर:ले मंखमिपुत्ते ममं एवं वयासी-तुम्ने णं भंते तदा मर्म एवं प्रतिक (किं भवं मुणी मुणिए जि) किं भवान् मुनिस्तपस्वी
२५५ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org